TITUS
Black Yajur-Veda: Manava-Srautasutra
Part No. 5
Previous part

Adhyaya: 5 
Khanda: 1 
Sutra: 1    agnīn ādadʰīta vasante brāhmaṇo grīṣme rājanyaḥ śaradi vaiśyaḥ / śiśiram̐ sarveṣām /

Sutra: 2    
somena yakṣyamāṇasyartāv aniyamo nakṣatre ca /

Sutra: 3    
pʰālgunyāṃ paurṇamāsyāṃ purastād ekāhe dvyahe vādadʰīta /

Sutra: 4    
jātaputro brāhmaṇaḥ kr̥ttikāsv ādadʰīta /

Sutra: 5    
rohiṇī pʰalgunyaś citrety āmnātāni /

Sutra: 6    
mr̥gaśirasy ādadʰīta /

Sutra: 7    
punarvasvoḥ paścā pāpīyān viśākʰayoḥ prajātikāmo / 'nurādʰāsv r̥ddʰikāmaḥ / proṣṭʰapadāsu pratiṣṭʰākāmaḥ /

Sutra: 8    
paurṇamāsyām * amāvāsyāyām̐ vādadʰīta /
      
FN emended. Ed.: paurṇemāsyām.

Sutra: 9a       
yo aśvattʰaḥ śamīgarbʰas\ āruroha tve sacā /

Sutra: 9c       
taṃ te harāmi brahmaṇā \ yajñiyaiḥ ketubʰiḥ saha //

Sutra: 9    
iti śamyārohasyāśvattʰasyāraṇī āharati //

Sutra: 10    
āyur mayi dʰehy āyur yajamānāya \\ iti japati /

Sutra: 11    
parivāpaṇam̐ yatʰā darśapaurṇamāsayoḥ /

Sutra: 12    
āplutyāhate kṣaume paridʰāyopavatsv aśanam aśnītaḥ /

Sutra: 13    
prācīnapravaṇa udagvam̐śaśālāyāṃ prācīnaṃ madʰyamād vam̐śād aparāhṇe lakṣaṇaṃ karoti /

Sutra: 14    
uddʰatyāvokṣya tasminn aupāsanīyaṃ brāhmaudanikam ādadʰāti śālāgniṃ nirmantʰyam̐ /

Sutra: 15    
prāgabʰihavād r̥tvijo vr̥ṇīte /

Sutra: 16a       
pra vedʰase kavaye medʰyāya \ vaco vandāru vr̥ṣabʰāya vr̥ṣṇe /

Sutra: 16c       
yato bʰayam abʰayaṃ tan no astu\ ava devānām̐ yaje heḍyāni / svāhā //

Sutra: 16    
ity abʰijuhoti /

Sutra: 17    
catuḥśarāvam̐ rohite carmaṇy ānaḍuhe prāggrīve lomato nirupya mām̐sato 'vahanti /

Sutra: 18    
niśāyāṃ parīndʰīta /

Sutra: 19    
brahmaudanaṃ jīvataṇḍulam̐ śrapayati /

Sutra: 20    
gʰr̥tenānutpūtena navanītena votpūtena śr̥tam abʰigʰāryottarata udvāsayati /

Sutra: 21    
pātryām anyatra voddʰr̥tya vyuduhya prabʰūtam̐ sarpir āsicyābʰito brahmaudanam r̥tvija ārṣeyā vr̥tāḥ paryupaviśanti dakṣiṇato brahmā paścād dʰotottarata udgātā purastād adʰvaryuḥ /

Sutra: 22    
piṇḍān ādāya sarpiṣi paryasyāvasr̥pya prāśnanti /

Sutra: 22    
tebʰyo dʰenuṃ dadāti /

Sutra: 24    
caityasyāśvattʰasyārdrās tisraḥ samidʰaḥ stibʰigavatīḥ sahapalāśāḥ prādeśamātrīḥ sarpiṣmaty odane paryasya pra vo vājā abʰidyavas \\ ity etābʰis tisr̥bʰiḥ svāhākārāntābʰir ādadʰāti gāyatrībʰir brāhmaṇasya \\ abodʰy agnir iti triṣṭubbʰī rājanyasya janasya gopās \\ iti jagatībʰir vaiśyasya /

Sutra: 25    
ajuhvat sam̐vatsaram ajasram agnim indʰīta dvādaśarātraṃ trirātram ekarātram̐ /

Sutra: 26    
nāsyāgniṃ gr̥hād dʰareyur nānyata āhareyuḥ /

Sutra: 27    
na prayāyāt /

Sutra: 28    
nānr̥tam̐ vadet /

Sutra: 29    
na mām̐sam aśnīyāt /

Sutra: 30    
na striyam upeyāt /

Sutra: 31    
śvo 'gnīn ādʰāsyamāna upavaset pūrvāṃ paurṇamāsīm uttarām amāvāsyāṃ / nakṣatre ca /

Sutra: 32    
vratacāriṇa r̥tvijaḥ saha sam̐vasanti //

Sutra: 33    
prajā agne sam̐vāsaya \\ ity uttarapūrvasyāṃ diśi vāse kalmāṣam ajaṃ badʰnāti /


Khanda: 2 
Sutra: 1a       
śalkairagnimindʰānas\ ubʰau lokau sanomy aham /

Sutra: 1c       
ubʰayor lokayor r̥dʰnomi \ mr̥tyuṃ tarāmy aham //

Sutra: 1    
iti śalkair agnim indʰate /

Sutra: 2    
yajamānāyāraṇī prayacʰati /

Sutra: 3a       
mahī viśpatnī sadane r̥tasya\ arvācī etaṃ dʰaruṇe rayīṇām /

Sutra: 3c       
antarvatī janyaṃ jātavedasam \ adʰvarāṇāṃ janayataṃ purogām //

Sutra: 3    
iti pratigr̥hṇāti //

Sutra: 4    
r̥tviyavatī stʰo 'gniretasau \ reto dʰattaṃ puṣṭyai prajananaṃ // \ tat satyam̐ yad vīraṃ vibʰr̥tas \\ vīraṃ janayiṣyatas \ te mat prātaḥ prajanayiṣyete \ te prajāte prajanayiṣyataḥ \ prajayā paśubʰir \ idam aham anr̥tāt satyam upaimi \ mānuṣād daivam \\ daivīm̐ vācam̐ yacʰāmi \\ ity uktvā vācam̐ yacʰati /

Sutra: 5    
dakṣiṇāgner araṇī patnī pāṇau kurute /

Sutra: 6    
vāgyatāv araṇipāṇī jāgr̥taḥ /

Sutra: 7    
upavyuṣaṃ brāhmaudanike araṇī niṣṭapati //

Sutra: 8    
ayaṃ te yonir r̥tviyas \\ ity araṇyoḥ samāropayati /

Sutra: 9    
anugamayyoduhya bʰasma gārhapatyāya lakṣaṇaṃ karoty uddʰatyāvokṣya dakṣiṇataḥpurastād dakṣiṇāgner vitr̥tīyamātre gārhapatyalakṣaṇasya nedīyasi samaṃ prati purastād āhavanīyāya /

Sutra: 10    
lakṣaṇānupūrvān saṃbʰārān nivapati /

Sutra: 11a       
ut samudrān madʰumām̐ ūrmir āgāt \ sāmrājyāya prataraṃ dadʰānaḥ /

Sutra: 11c       
amī ye magʰavāno vayaṃ ca\ iṣam ūrjaṃ madʰumat saṃbʰarema //

Sutra: 11    
ity apo 'nupadāsukā upasr̥jati //

Sutra: 12    
iyaty agra āsīt /

Sutra: 12a       
ato devī pratʰamānā pr̥tʰag yat\ devair nyuptā mahitvā //

Sutra: 12    
iti varāhavihataṃ ca nyupya tūṣṇīm̐ valmīkavapāṃ nivapati /

Sutra: 13a       
yad ado divo yad idaṃ pr̥tʰivyāḥ \ samānam̐ yonim abʰisaṃbabʰūva /

Sutra: 13c       
tasya pr̥ṣṭʰe sīdatu jātavedāḥ \ śivaḥ prajābʰya iha rayir no astu //

Sutra: 13    
ity ūṣān nivapan \\ candramasi kr̥ṣṇaṃ tad iheraya \\ itīmāṃ manasā dʰyāyet /

Sutra: 14a       
candram agniṃ candraratʰam̐ harivr̥tam\ vaiśvānaram apsuṣadam̐ svarvidam /

Sutra: 14c       
vigāhaṃ tūrṇiṃ taviṣībʰir āvr̥tam\ bʰūrṇiṃ devāsa iha suśriyaṃ dadʰuḥ //

Sutra: 14    
iti sikatā vipeśalā nivapati /

Sutra: 15a       
adr̥m̐hatʰāḥ śarkarābʰis tribʰr̥ṣṭibʰir \ ajayo lokān pradiśaś catasraḥ /

Sutra: 15    
iti babʰrūḥ śarkarā nivapati /

Sutra: 16    
yaṃ dviṣyāt taṃ manasā dʰyāyet /

Sutra: 17a       
udehy agne adʰi mātuḥ pr̥tʰivyās\ viśa āviśa mahataḥ sadʰastāt /

Sutra: 17c       
āśuṃ tvājau dadʰire devayantas\ havyavāhaṃ bʰuvanasya gopām //

Sutra: 17    
ity ākʰukiriṃ nivapati /

Sutra: 18    
tūṣṇīṃ puṣkarapalāśam audumbaram̐ vikaṅkatam̐ śamīm aśvattʰaṃ palāśam aśanihataṃ ca saptamam /

Sutra: 19a       
sam̐ vaḥ sr̥jāmi hr̥dayāni vaḥ \ sam̐sr̥ṣṭaṃ mano astu vaḥ /

Sutra: 19c       
sam̐sr̥ṣṭaḥ prāṇo astu vaḥ \ sam̐sr̥ṣṭās tanvaḥ santu vaḥ //

Sutra: 19    
iti saṃbʰārān sam̐sr̥jati //

Sutra: 20    
āyaṃ gauḥ pr̥śnirakramīt \\ iti gārhapatyalakṣaṇe saṃbʰārān abʰimr̥śati \\ antaś carati \\ iti dakṣiṇāgnes trim̐śad dʰāma \\ ity āhavanīyasya /

Sutra: 21    
ājāneyam aśvaṃ purastāt pratyaṅmukʰam avastʰāpayati /


Khanda: 3 
Sutra: 1    
gārhapatyalakṣaṇasya paścān muñjāvalopān anyad kṣiprāgniṃ nidʰāya vr̥ṣaṇau stʰas \\ iti tatra prāñcāv apracʰinnaprāntau darbʰau \\ urvaśy asi \\ iti tayor udaktūlām adʰarāraṇiṃ paścāt prajananāṃ mūlata uttarāraṇiṃ daśahotrāvadʰāya caturhotr̥̄n yajamānam̐ vācayati //

Sutra: 2    
agniṃ naro dīdʰitibʰir araṇyor ity etasyām \\ sāma gāya \\ iti preṣyati /

Sutra: 3    
samavahitayor ito jajñe \\ ity adʰimantʰati //

Sutra: 4    
tveṣas te dʰūma r̥ṇvati \\ iti dʰūme jāte //

Sutra: 5    
adarśi gātuvittamas \\ iti jāte //

Sutra: 6    
prajāpateṣ ṭvā prāṇenābʰiprāṇimi pūṣṇaḥ poṣāya mahyaṃ dīrgʰāyutvāya śataśāradāya \\ iti jātam abʰiprāṇiti //

Sutra: 7    
yo no agniḥ pitaras \\ iti hr̥dayadeśam ārabʰya japati yajamānaś copodyamya triḥ pūrṇamukʰenopadʰamati /

Sutra: 8a       
yat pr̥tʰivyā anāmr̥tam\ saṃbabʰūva tve sacā /

Sutra: 8c       
tad agnir agnaye dadat \ tasminn ādʰīyatām ayam //

Sutra: 8    
iti dakṣiṇata āsīno brahmā sauvarṇam̐ śakalam ādʰāsyamāne saṃbʰāreṣūpāsyet /

Sutra: 9    
prayacʰed yajamāno dveṣyāya rajatam avidyamāne 'pavidʰyet //

Sutra: 10    
yad antarikṣasya \\ iti dakṣiṇāgner yad divas \\ ity āhavanīyasya //

Sutra: 11    
dohyā ca te dugdʰabʰr̥c ca \\ iti japati //

Sutra: 12    
gʰarmaḥ śiras \\ iti yajamānam̐ vācayati //

Sutra: 13    
mayi gr̥hṇāmi \\ iti hr̥dayam̐ saṃkalpayato 'dʰvaryur yajamānaś ca //

Sutra: 14    
bʰūr bʰuvas \\ aṅgirasāṃ tvā devānāṃ vratenādadʰe \\ ity āṅgirasasyādadʰyāt \\ angeṣ ṭvā \\ ity anyeṣām indrasya tvā \\ iti rājanyasya manoṣ ṭvā \\ iti vaiśyasya \\ ācʰadi tvā \\ iti sarvatrānuṣajati /

Sutra: 15    
upastʰakr̥tas \\ bʰūr iti jvalantam ādadʰāti /

Sutra: 16    
vāravantīyena [ sāmnā ] parigītam anusr̥jati //

Sutra: 17    
agna āyūm̐ṣi pavase \\ agnir r̥ṣir \ agne pavasva \\ ity etābʰir āśvattʰīs tisraḥ samidʰa ādadʰāti śamīmayīs tisra ekām audumbarīm /

Sutra: 18    
aktānām agnaye svāhā \\ ity ekaikām ādadʰāti /

Sutra: 19    
gārhapatye 'gnipraṇayanāny ādʰāya /


Khanda: 4 
Sutra: 1    
vājinn agner ity aśvam abʰimantrayate //

Sutra: 2    
yad akrandas \\ ity aśvasya dakṣiṇe karṇe yajamāno japati /

Sutra: 3    
saṃbʰāraśeṣam upayamanīḥ kr̥tvā \\ ojase balāya tvā \\ ity agnim udyacʰati /

Sutra: 4    
āgnīdʰrāya pradāyodaṅmukʰo dakṣiṇāgniṃ mantʰati / bʰraṣṭrād gārhapatyād praṇayet //

Sutra: 5    
bʰuvas \\ ity ūrdʰvajñur ādadʰāti /

Sutra: 6    
vāmadevyena parigītam anusr̥jati /

Sutra: 7    
agnipraṇayanāny ādāya prācīm anu pradiśaṃ prehi vidvān ity aśvapratʰamāḥ prāñco 'bʰipravrajanti /

Sutra: 8    
praṇīyamānasyottarato yajamāno vrajati /

Sutra: 9    
dakṣiṇato brahmā ratʰam̐ vartayati ratʰacakram̐ //

Sutra: 10    
nāko 'si bradʰno 'si pratiṣṭʰāsaṃkramaṇatamam iti samayārdʰe hiraṇyaṃ nidʰāyāvastʰāpya yajamāno varaṃ dadāti /

Sutra: 11    
uttareṇa lakṣaṇaṃ parikramya \\ abʰyastʰām̐ viśvāḥ pr̥tanās \\ iti dakṣiṇena pādena pārśvataḥ saṃbʰārāṇām aśvam ākramayaty aparyāvartayan parikramayati /

Sutra: 12    
pratyavanīyāśvaṃ pratilabʰyāgnipraṇayanāni kulpʰadagʰnam upaniyamya jānudagʰnam udgr̥hṇīyān nābʰidagʰnam am̐sadagʰnam /

Sutra: 13    
karṇadagʰnaṃ nātyudgr̥hya bʰuvaḥ svar > iti yatʰārṣam ādadʰāti // yat te śukra śukraṃ jyotiḥ śukraṃ dʰāmājasraṃ tena tvādadʰe \\ iḍāyās tvā pade vayam iti ca /

Sutra: 14    
purastāt pratyaṅmukʰa ūrdʰvas tiṣṭʰann udite pārśvataḥ padasya svar ity ādadʰāti /

Sutra: 15    
yajñāyajñīyena parigītam anusr̥jati /

Sutra: 16    
sapatnavato bʰrātr̥vyavato ratʰacakram̐ vihāre triḥ parivartayet /

Sutra: 17    
yajamāno 'gnīn upatiṣṭʰate samrāṭ ca svarāṭ ca \\ iti gārhapatyam \\ virāṭ ca prabʰūś ca \\ iti dakṣiṇāgnim \\ vibʰūś ca paribʰūś ca \\ ity āhavanīyam /

Sutra: 18    
agnīn parisamuhya paryukṣya paristīrya dakṣiṇāgnāv ājyam̐ vilāpya gārhapatya upādʰiśritya saṃpūyaivaṃbʰūtasyārtʰān kurvanti /

Sutra: 19    
śamīmayīs tisro 'ktāḥ samidʰaḥ samudrād ūrmir ity etābʰis tisr̥bʰiḥ svāhākārāntābʰir ādadʰāti // ye agnayaḥ samanasā * * ity anaktām audumbarīm //
      
FN < samanasaḥ
      
FN because of MS saṃdʰi?

Sutra: 20    
sapta te agne samidʰas \\ iti pūrṇāhutim̐ // ye agnayo divo ye pr̥tʰivyās \\ ity agniviparāṇayanīyāṃ juhoti //

Sutra: 21    
adʰvaryave 'śvaṃ dadāmi \\ iti vācam̐ visr̥jate yajamāno varaṃ cāpākaroti /


Khanda: 5 
Sutra: 1    
dārśapaurṇamāsikam̐ vidʰānam iṣṭīnām /

Sutra: 2    
vikārān anukramiṣyāmaḥ /

Sutra: 3    
yatʰāmnātaṃ devatā upalakṣayīta śanaiḥ /

Sutra: 4    
tantryā āgnyādʰeyikyaḥ sadyaskālāḥ sarvā upām̐śudevatāḥ /

Sutra: 5    
nirupyāgneyam aṣṭākapālam upasādya prāk prokṣaṇād agner manve \\ ity ajamm̐ vimucyāgreṇāhavanīyam uddʰatyāvokṣyāhavanīyāt sabʰyam ādadʰāti sabʰyāt pūrvam āvasatʰyam /

Sutra: 6    
uttareṇāvokṣyādʰidevanāya sam̐str̥ṇāti pūrvam āmantraṇāya /

Sutra: 7    
adʰidevane 'hatam̐ vāsa udagdaśam āstīrya tasmim̐ś catuḥśatam akṣān nivapati /

Sutra: 8    
āryāḥ kitavān paryupaviśanti /

Sutra: 9    
madʰye 'dʰidevane samuhyākṣān hiraṇyaṃ nidʰāya niṣasāda dʰr̥tavratas \\ ity abʰijuhoti /

Sutra: 10    
vyuhyākṣān rājanyasya \\ uta no 'hir budʰnyas \\ iti sabʰye juhoti /

Sutra: 11    
yajamāno gāṃ prasuvati /

Sutra: 12    
tasmai śatam akṣān prayacʰati / tān vicinuyāt /

Sutra: 13    
tān kitavān vijitya yajamānas \\ gāṃ jeteti kuruta \\ iti preṣyati /

Sutra: 14    
tasyāḥ parūm̐ṣi na him̐syur aṅgaśa iva visarjayeyuḥ /

Sutra: 15    
tām̐ randʰayitvā tām̐ sabʰāsadbʰya upaharet /

Sutra: 16    
tayā yad gr̥hṇīyāt tad r̥tvigbʰyo dakṣiṇākāle dadyād ramaṇīyam atraiva mantrayeran //

Sutra: 17    
enā rājan \\ ity āvasatʰye juhoti // pra nūnaṃ brahmaṇaspatir ity āmantraṇe /

Sutra: 18    
yajamāno 'gnīn upatiṣṭʰate gʰarmaḥ śiras \\ iti gārhapatyaṃ paścāt prāṅmukʰas \\ vātaḥ prāṇas \\ iti dakṣiṇato dakṣiṇāgnim udaṅmukʰo madʰye 'vastʰāya kalpetāṃ dyāvāpr̥tʰivī \ ye agnayaḥ samanasā * * \\ ity agnīn /
      
FN < samanasaḥ
      
FN because of MS saṃdʰi?

Sutra: 19    
prokṣaṇena pratipadya siddʰeṣṭiḥ saṃtiṣṭʰate /


Khanda: 6 
Sutra: 1    
sam̐stʰitāyām agnaye pavamānāyāṣṭākapālaṃ nirvapet /

Sutra: 2    
trim̐śanmānam̐ hiraṇyaṃ dakṣiṇā /

Sutra: 3    
sam̐stʰitāyām agnaye pāvakāyāgnaye śucaye 'ṣṭākapālau /

Sutra: 4    
saptatimānam̐ hiraṇyaṃ dakṣiṇā /

Sutra: 5    
sam̐stʰitāyām āgnāvaiṣṇavam ekādaśakapālam̐ / viṣṇave śipiviṣṭāya tryuddʰau gʰr̥te carum /

Sutra: 6    
adityai gʰr̥te caruṃ paśukāmo / 'gnīṣomīyam ekādaśakapālaṃ brāhmaṇa / āvapanaśr̥tāv amekṣaṇau /

Sutra: 7    
brahmabʰāgayajamānabʰāgābʰyām̐ sahādityaṃ caruṃ brahmaṇe pariharati /

Sutra: 8    
dakṣiṇākāle 'jam agnīdʰe dadāty upabarhaṇaṃ ca sarvasūtram anaḍvāham adʰvaryave dʰenum̐ hotre / mitʰunau vatsatarau tayoḥ sāṇḍo dvihāyano ratʰam̐ yuktam̐ śatamānaṃ ceṣṭyapavarge 'dʰvaryave vasane /

Sutra: 9    
hute samiṣṭayajuṣy ādityaṃ caruṃ catvāra r̥tvijaḥ prāśnanti / tebʰyo muṣkaram̐ vatsataraṃ dadāti /

Sutra: 10    
somenāyakṣyamāṇo 'gnīn ādʰāya catuḥśarāvaṃ jīvataṇḍulam odanam r̥tvijo bʰojayet /

Sutra: 11    
ājyasyeṣṭidevatābʰyo juhuyāt /

Sutra: 12    
sam̐vatsare havīm̐ṣi nirvapati /

Sutra: 13    
nāsyānaśnan brāhmaṇo gr̥he vaset /

Sutra: 14    
r̥bīsapakvasya nāśnīyāt /

Sutra: 15    
antar nāvy āpaḥ syur na tāsām ācāmet /

Sutra: 16    
na klinnaṃ dārv abʰyādadʰyāt /

Sutra: 17    
svakr̥ta iriṇe nāvasyet /

Sutra: 18    
āmantraṇaṃ nāhūto gacʰed aparāhṇa āmantraṇam̐ vrajet /

Sutra: 19    
darśapaurṇamāsāv ārapsyamāna ārambʰaṇīyām iṣṭiṃ nirvapaty āgnāvaiṣṇavam ekādaśakapālam agnaye bʰagine 'ṣṭākapālam̐ sarasvatyai caruṃ sarasvate dvādaśakapālam /

Sutra: 20    
prāk sviṣṭakr̥to dvādaśagr̥hītaṃ juhvām ādʰāya \\ ākūtāya svāhā \ ākūtaye svāhā \\ itiprabʰr̥tibʰir dvādaśabʰir vyudgrāhaṃ jayāñ juhoti // prajāpatiḥ prāyacʰat \\ iti trayodaśīm̐ yadi kāmayeta mukʰyo brahmavarcasī syād agne balada \\ iti caturdaśīm̐ yadi kāmayeta citram asyāṃ janatāyām̐ syām iti citram aha tasyāṃ janatāyāṃ bʰavati śabalaṃ tv asyātmañ jāyata iti /

Sutra: 21    
mekṣaṇena carūṇām̐ sviṣṭakr̥te samavadyatīḍāyai ca /

Sutra: 22    
mitʰunau gāvau dakṣiṇā /

Sutra: 23    
sūktavāke mekṣaṇam anvadʰyasyati /

Sutra: 24    
paurṇamāsyām ādʰāya sopavasatʰām ārambʰaṇīyāṃ kr̥tvā sadyaskālayā paurṇamāsyā yajeta /

Sutra: 25    
amāvāsyāyām ādʰāya nakṣatre pūrvāṃ paurṇamāsīm upoṣyārambʰaṇīyāṃ kurvītottarām upoṣya paurṇamāsyā yajeta yajeta /



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.