TITUS
Black Yajur-Veda: Manava-Srautasutra
Part No. 4
Previous part

Adhyaya: 4 
Khanda: 1 
Sutra: 1    pūrṇe candramasy upavaset paurṇamāsīm adarśane 'māvāsyām / pūrve /

Sutra: 2    
keśaśmaśru yajamāno vāpayate dakṣiṇopakramān keśān /

Sutra: 3    
savyopakramān nakʰān adʰyātmaṃ kaniṣṭʰikātaḥ kārayate / na kakṣau /

Sutra: 4    
patnī nakʰām̐ś ca kārayīta /

Sutra: 5a       
payasvatīr oṣadʰayaḥ \ payasvad vīrudʰāṃ payaḥ /

Sutra: 5c       
apāṃ payaso yat payas \ tena mām indra sam̐sr̥jasva //

Sutra: 5    
iti pāṇī prakṣālyopavatsv aśanam aśnīto 'nyan māṣebʰyo mām̐sāc ca sarpiṣmat /

Sutra: 6    
paurṇamāsyāṃ bʰuktvāmāvāsyāyāṃ na suhitau syātām //

Sutra: 7    
mamāgne varcas \\ ity āhavanīye samidʰam ādadʰāti purastāt pratyaṅmukʰa ūrdʰvas tiṣṭʰam̐s tūṣṇīm aparayoḥ /

Sutra: 8    
hastā avanijya dakṣiṇato vratam upaiti //

Sutra: 9    
agne vratapate vratam ālapsye \\ ity āhavanīyam upatiṣṭʰate // samrāḍ asi \ vratapā asi \ vratapatir asi \\ ity ādityam [ upatiṣṭʰate ] / yady astamitaḥ syād āhavanīyam /

Sutra: 10    
vāse prāśnīyātām āraṇyasya / yasya ca śvo yakṣyamāṇaḥ syān na tasya sāyam aśnīyāt /

Sutra: 11    
vratacāryāhavanīyāgāre 'dʰaḥ śayīta gārhapatyāgāre patnī //

Sutra: 12    
iyam̐ vaḥ pātram anayā vo gr̥hṇāmi \\ iti praṇītāsu gr̥hyamāṇāsv imāṃ manasā dʰyāyet //

Sutra: 13    
agnim̐ hotāram upa tam̐ huve \\ iti nirvapasyamāne srucam̐ śūrpaṃ cābʰimr̥śet kriyamāṇe kriyamāṇe //

Sutra: 14    
yajñasya tvā pramayābʰimayā \\ iti vedyāṃ parigr̥hyamāṇāyāṃ japati //

Sutra: 15    
pañcānāṃ tvā vātānāṃ dʰartrāya gr̥hṇāmi \\ ity ājyeṣu gr̥hyamāṇesv āntād anuvākasya //

Sutra: 16    
yunajmi tvā brahmaṇā daivyena \\ iti paridʰiṣu paridʰīyamāneṣu /

Sutra: 17    
caturhotrā vihavyena ca havīm̐ṣy āsannāny abʰimr̥śet /

Sutra: 18    
agreṇa sruco 'ntarvedi dakṣiṇaṃ jānvācyādʰyañjalau vedam ādāya vedo 'si \ vedo ābʰara \\ iti japati //

Sutra: 19    
tr̥pto 'ham \\ tr̥ptas tvam iti pratigr̥hṇāti /

Sutra: 20    
daśahotāraṃ japet purastāt sāmidʰenīnām /

Sutra: 21a       
samiddʰo agnir āhutaḥ \ svāhākr̥taḥ pipartu naḥ /

Sutra: 21    
iti samiddʰe //

Sutra: 22    
mano 'si prājāpatyam \\ manasā bʰūtenāviśa \\ iti sruveṇāgʰāryamāṇe //

Sutra: 23    
vāg asy aindrī sapatnakṣayaṇī \ vācā mendriyeṇāviśa \\ iti srauce //

Sutra: 24    
devāḥ pitaras \\ iti pravare pravaryamāṇe prāg itikaraṇāt /

Sutra: 25    
caturhotāraṃ japet purastāt prayājānām /

Sutra: 26    
āśrāvite mahyaṃ devān iti brūyāt pratyāśrute mahyaṃ devam̐ yaja \\ ity ukte yatʰābʰāgaṃ devatāḥ prati mātiṣṭʰipan \\ iti / vaṣaṭkr̥te svarge loke \\ iti /

Sutra: 27    
prayājeṣu vasantam r̥tūnāṃ prīṇāmi \ sa prītaḥ prīṇātu \ vasantasyāhaṃ devayajyayā tejasvān payasvān bʰūyāsaṃ // \ grīṣmam r̥tūnāṃ prīṇāmi \ sa prītaḥ prīṇātu \ grīṣmasyāhaṃ devayajyayaujasvān vīryavān bʰūyāsam // \ varṣā r̥tūnāṃ prīṇāmi \ prītāḥ prīṇantu \ varṣāṇām ahaṃ devayajyayā puṣṭimān paśumān bʰūyāsam // \ śaradam r̥tūnāṃ prīṇāmi \ prītā prīṇātu \ śarado 'haṃ devayajyayānnavān varcasvān bʰūyāsam // \ hemantaśiśirāv r̥tūnāṃ prīṇāmi \ tau prītau prīṇītām \\ hemantaśiśirayor ahaṃ devayajyayā sahasvām̐s tapasvān bʰūyāsam ity ekaikena paryāyeṇa pr̥tʰakpr̥tʰak prayājān anumantrayate /

Sutra: 28    
prayājānuyājavivr̥ddʰau sarvān abʰyasyed api vopottamamuttamam antataḥ /


Khanda: 2 
Sutra: 1    
agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bʰūyāsam ity ājyabʰāgam anumantrayate // somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bʰūyāsam iti dvitīyam /

Sutra: 2    
pañcahotāraṃ japet purastād dʰaviṣām //

Sutra: 3    
agnir annādo 'gner ahaṃ devayajyayānnādo bʰūyāsam iti havirāhutim //

Sutra: 4    
dabdʰir nāmāsi \\ adabdʰo 'haṃ bʰrātr̥vyaṃ dabʰeyam ity upām̐śuyājau //

Sutra: 5    
agnīṣomau vr̥trahaṇāv agnīṣomayor ahaṃ devayajyayā vr̥trahā bʰūyāsam ity agnīṣomīyam //

Sutra: 6    
indrāgnyor ahaṃ devayajyayendriyavān vīryavān bʰūyāsam \ indrasyāhaṃ devayajyayendriyavān bʰūyāsam // \\ mahendrasyāhaṃ devayajyayā jemānaṃ mahimānaṃ gameyam \ indrasya vaimr̥dʰasyāhaṃ devayajyayāsapatno bʰūyāsam // \\ savitur ahaṃ devayajyayā savitr̥prasūto bʰūyāsam // \\ sarasvatyā ahaṃ devayajyayā vācam annādyaṃ puṣeyam // \\ pūṣṇo 'haṃ devayajyayā puṣṭimān paśumān bʰūyāsam \ agnīndrayor ahaṃ devayajyayā vīryavān indriyavān bʰūyāsam // \\ viśveṣāṃ devānām ahaṃ devayajyayā prajātiṃ bʰūmānaṃ gameyam // \\ dyāvāpr̥tʰivyor ahaṃ devayajyayā prajaniṣīya prajayā paśubʰir \ vanaspater ahaṃ devayajyayāsya yajñasyāgura udr̥cam aśīya \\ asya yajñasyāgura udr̥cam aśīya \\ ity anāmnāteṣu //

Sutra: 7    
agniḥ sviṣṭakr̥d yajñasya pratiṣṭʰā tasyāhaṃ devayajyayā yajñena pratiṣṭʰāṃ gameyam ity agnim̐ sviṣṭakr̥tam //

Sutra: 8    
agnir duriṣṭāt pātu savitāgʰaśam̐sāt \\ yo no anti śapati tam etena jeṣam iti prāśitram avadīyamānam anumantrayate /

Sutra: 9    
iḍāyās tūṣṇīm /

Sutra: 10    
upahave vasīyasy ehi \ śreyasy ehi \\ iti japati // cid asi \ manāsi \ dʰīr asi \\ ity uccair gʰr̥tena samukṣata \\ ity antam asmāsv indra indriyaṃ dadʰātu \\ iti ca //

Sutra: 11    
bradʰna pāhi \\ iti catur antam abʰimr̥śati //

Sutra: 12    
prajāpater bʰāgo 'sy ūrjasvān payasvān \ prāṇāpānau me pāhi \ samānavyānau me pāhi \\ udānarūpe me pāhi \\ ūrg asi \\ ūrjaṃ mayi dʰehi \\ akṣito 'sy akṣityai me kṣeṣṭʰā amutrāmuṣmiṃlloka iha ca \ prajāpatir ahaṃ tvayā sākṣād r̥dʰyāsam ity anvāhāryam āsannam anumantrayate / tad r̥tvigbʰyo dakṣiṇāṃ dadyāt //

Sutra: 13    
saṃ me bʰadrāḥ saṃnatayaḥ saṃnamantām itīdʰmasaṃnahane hute /

Sutra: 14    
saptahotāraṃ japet purastād anuyājānām //

Sutra: 15    
barhiṣo 'haṃ devayajyayā prajāvān bʰūyāsam \\ narāśam̐sasyāhaṃ devayajyayendriyavān bʰūyāsam \ agniḥ sviṣṭakr̥d yajñasya pratiṣṭʰā tasyāhaṃ devayajyayā yajñena pratiṣṭʰāṃ gameyam ity uttamam //

Sutra: 16    
agner ujjitim anūjjeṣam \\ somasyojjitimanūjjeṣam ity ājyabʰāgaprabʰr̥ty ā sviṣṭakr̥to 'numantrayate 'nyad upām̐śuyājau sūktavāke //

Sutra: 17    
me satyāśīr devān gamayāt \\ iti prastare prahriyamāṇe /

Sutra: 18    
tatra yam icʰet tam̐ varam̐ vr̥ṇīte //

Sutra: 19    
viṣṇuḥ śam̐yur yajñasya pratiṣṭʰā tasyāhaṃ devayajyayā yajñena pratiṣṭʰāṃ gameyam iti śam̐yorvāke //

Sutra: 20    
vi te muñcāmi raśanām̐ vi raśmīn iti paridʰiṣu prahriyamāṇeṣu //

Sutra: 21    
iṣṭo yajño bʰr̥gubʰir iti sam̐srāvabʰāgeṣu //

Sutra: 22    
ado māgacʰatu \\ ado māgamyāt \\ ity antato varān vr̥ṇīte //


Khanda: 3 
Sutra: 1    
somasyāhaṃ devayajyayā viśvam̐ reto dʰeṣīya \ tvaṣṭur ahaṃ devayajyayā sarvāṇi rūpāṇi paśūnāṃ puṣeyam \\ devānāṃ patnīnām ahaṃ devayajyayā prajaniṣīya prajayā paśubʰis \\ rākāyā ahaṃ devayajyayā vīrān vindeyam \\ sinīvālyā ahaṃ devayajyayā paśūn vindeyam \\ kuhvā ahaṃ devayajyayā pratiṣṭʰāṃ gameyam \ agnir gr̥hapatir yajñasya pratiṣṭʰā tasyāhaṃ devayajyayā yajñena gr̥haiḥ pratiṣṭʰāṃ gameyam ity agniṃ gr̥hapatim /

Sutra: 2a       
iḍāsmān anu vastāṃ gʰr̥tena \ yasyāḥ pade punate devayantaḥ /

Sutra: 2c       
vaiśvānarī śakvarī vāvr̥dʰānā\ upa yajñam astu no vaiśvadevī //

Sutra: 2    
itīḍām //

Sutra: 3    
sarasvatī veśabʰagīnā \\ iti mukʰam̐ vimr̥ṣṭe //

Sutra: 4    
nirdviṣantaṃ nir arātiṃ daha \\ iti vedam̐ stīryamāṇam anumantrayate //

Sutra: 5    
sam̐ yajñapatir āśiṣā \\ iti yajamāno yajamānabʰāgaṃ prāśnāti /

Sutra: 6    
yadi pravaset samiṣṭayajuṣā saha juhuyāt /

Sutra: 7    
paścād veder upaviśya prāṅmukʰaḥ sad asi \ san me bʰūyās \\ iti praṇītāsv acʰinnam āsicyamānam anumantrayate //

Sutra: 8    
prācyā diśā devā r̥tvijo mārjayantām iti pratidiśam̐ yatʰāmnātam /

Sutra: 9a       
samudram̐ vaḥ prahiṇomi \ svām̐ yonim abʰigacʰata /

Sutra: 9c       
ariṣṭā asmākam̐ vīrās\ parāseci matpayaḥ /

Sutra: 9    
iti ninītā anumantrayate /

Sutra: 10a       
yad apsu te sarasvati \ goṣv aśveṣu yad vasu /

Sutra: 10c       
tena me vājinīvati \ mukʰam aṅgdʰi sarasvati varcasā //

Sutra: 10    
iti mukʰam̐ vimr̥ṣṭe /

Sutra: 11    
dakṣiṇāyā vedeḥ prācīnaṃ dakṣiṇena pādena viṣṇukramān krāmati // viṣṇuḥ pr̥tʰivyām̐ vyakram̐sta \\ iti pratʰamam \\ viṣṇur antarikṣe vyakram̐sta \\ iti dvitīyam \\ viṣṇur divi vyakram̐sta \\ iti tr̥tīyam uttaramuttaraṃ bʰūyām̐sam //

Sutra: 12    
idam aham amuṣya prāṇaṃ niveṣṭayāmi \\ iti pārṣṇyā pradakṣiṇam āveṣṭayati /

Sutra: 13    
yaṃ dviṣyāt tasya nāma gr̥hṇīyāt tūṣṇīm anabʰicaran /

Sutra: 14    
savyam anvāvr̥tya tejo 'si \\ ity āhavanīyam upatiṣṭʰate \\ agne gr̥hapate \\ iti gārhapatyam //

Sutra: 15    
asā anu tanu \\ iti putrasya nāma gr̥hṇāti \\ amū anu tanutam iti yadi dvau // amī anu tanuta \\ iti yadi bahavaḥ /

Sutra: 16    
atīmokṣair agnīn upatiṣṭʰate // ye devāḥ yajñahanaḥ \ pr̥tʰivyām adʰyāsate \\ iti gārhapatyam \\ ye devā yajñahano * \ antarikṣe adʰyāsate \\ iti dakṣiṇāgnim \\ ye devā yajñahanas \\ divy adʰyāsate \\ ity āhavanīyam //
      
FN < yajñahanas

Sutra: 17    
agne vratapate vratam acāriṣam \\ tat te prāvocam \\ tad aśakam \\ tenāśakam \\ tenārātsam \\ tan me 'jugupa * * iti samidʰo 'gniṣv ādadʰad vratam̐ vimuñcati /
      
FN < 'jugupaḥ
      
FN emended. Ed.: 'jagupa iti.

Sutra: 18a       
yajño babʰūva sa u vābabʰūva \ sa prajajñe sa u vāvr̥dʰe punaḥ /

Sutra: 18c       
sa devānām adʰipatir babʰūva \ so asmān adʰipatīn karotu \ vayam̐ syāma patayo rayīṇām //

Sutra: 18    
iti punarālambʰaṃ japati //

Sutra: 19    
gomaṃ agne 'vimaṃ aśvī yajñas \\ iti prāṅ utkramya japati /

Sutra: 20    
śam̐yvante prāśnāty ūrdʰvam̐ samiṣṭayajuṣo yajamāno brāhmaṇaḥ sāṃnāyyasya sāṃnāyyasya /



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.