TITUS
Black Yajur-Veda: Manava-Srautasutra
Part No. 6
Previous part

Adhyaya: 6 
Khanda: 1 
Sutra: 1    uddʰarāhavanīyam ity uktvā gārhapatyād āhavanīyaṃ jvalantaṃ praṇayaty aparahṇe vyucʰantyāṃ prātaḥ //

Sutra: 2    
vācā tvā hotrā prāṇenodgātrā cakṣuṣādʰvaryuṇā manasā brahmaṇā śrotreṇāgnīdʰreṇaitais tvā pañcabʰir devair r̥tvigbʰir uddʰarāmi \\ ity uddʰarati /

Sutra: 3a       
uddʰriyamāṇa uddʰara pāpmano mām\ yad avidvān yac ca vidvām̐ś cakāra /

Sutra: 3c       
ahnā yad enaḥ kr̥tam asti pāpam\ sarvasmād uddʰr̥to muñca tasmāt //

Sutra: 3    
iti harati // rātryā yad enaḥ [ kr̥tam asti pāpam ] iti prātaḥ /

Sutra: 4a       
amr̥tāhutim amr̥tāyāṃ juhomi\ agniṃ pr̥tʰivyām amr̥tasya jityai /

Sutra: 4c       
tvayāgne kāmam ahaṃ jayāmi \ prajāpatir yaṃ pratʰamo jigāya\ agnim agnau / svāhā //

Sutra: 4    
iti sāyaṃ nidadʰāti // sūryam agnau \\ iti prātaḥ /

Sutra: 5    
naktaṃ gr̥hṇīyāt /

Sutra: 6    
gataśrīḥ śukravān brāhmaṇo grāmaṇī rājanyo bahupuṣṭo vaiśyas teṣāṃ nityadʰr̥taḥ /

Sutra: 7    
mahad āhavanīye 'bʰyādadʰāti /

Sutra: 8    
pradoṣam agnihotram̐ hotavyam̐ vyuṣṭāyāṃ prātaḥ //

Sutra: 9    
agne śundʰasva \\ ity āhavanīyaṃ parimārṣṭi \\ agne gr̥hapate [ śundʰasva ] iti gārhapatyam agne vahne [ śundʰasva ] iti dakṣiṇāgnim //

Sutra: 10    
r̥tasatyābʰyāṃ tvā paryukṣāmi \\ iti sāyaṃ paryukṣati satyar̥tābʰyāṃ tvā \\ iti prātaḥ /

Sutra: 11    
agnīn paristr̥ṇāti /

Sutra: 12    
paścād āhavanīyasyodagagrān darbʰān str̥ṇāti /

Sutra: 13    
uttarato gārhapatyasya saṃstīrṇe samidʰaṃ sruvam agnihotrahavanīm āryakr̥tīm upasādayati /

Sutra: 14    
uttarato vatsam upasr̥jati / prāṅmukʰīm upasīdaty āryakr̥tyāṃ dohayaty anyac cʰūdrād udaṅmukʰīm̐ //

Sutra: 15    
apoḍʰaṃ janyaṃ bʰayam \ apoḍʰāḥ senā abʰītvarīr iti gārhapatyād udīco 'ṅgārān apohya

Sutra: 15a       
iḍāyās padaṃ gʰr̥tavac carācaram\ jātavedo havir idaṃ juṣasva /

Sutra: 15c       
ye grāmyāḥ paśavo viśvarūpās \ teṣām̐ saptānām iha puṣṭir astu //

Sutra: 15    
ity adʰiśrayati //

Sutra: 16    
udbʰavaḥ stʰas \\ ity avekṣeta //

Sutra: 17    
ud ahaṃ prajayā paśubʰir bʰūyāsam ity ulmukenābʰitāpayati //

Sutra: 18    
haras te vinaiṣam ity udabindunā samudantaṃ pratinayati //

Sutra: 19    
viśvajyotir asi \\ iti punar avadīpayati //

Sutra: 20    
antaritam̐ rakṣo * \ antaritā arātayas \\ iti tr̥ṇena triḥ paryagniṃ karoti /
      
FN < rakṣas

Sutra: 21a       
ud ehi vediṃ prajayā vardʰayāsmān \ ud asya dveṣo abʰayaṃ no astu /

Sutra: 21c       
no him̐sīḥ śapatʰo mābʰicāraḥ \ śive kṣetre anamitre virāje //

Sutra: 21    
ity udag udvāsayati vartma kurvan //

Sutra: 22    
pratyūḍʰaṃ janyaṃ bʰayam \\ pratyūḍʰāḥ senā abʰītvarīr ity aṅgārān pratyūhati vartma ca lopayati /

Sutra: 23    
payasā juhoti dadʰnā yavāgvājyena /

Sutra: 24    
dadʰyājyayor adʰiśrayaṇaṃ na syād abʰitāpanaṃ ca //

Sutra: 25    
niṣṭaptam̐ rakṣas \\ niṣṭaptā arātayas \\ iti gārhapatye sruksruvau niṣṭapati /

Sutra: 26    
sruve samidʰam upasaṃyamya \\ unneṣyāmi \\ ity uktvā \\ unnayāmi \\ iti prātar bʰūr iḍā \ bʰuva iḍā \ svar iḍā \ jana iḍā \\ ity ekaikenonnayaty uttaramuttaraṃ bʰūyām̐saṃ pūrṇam uttamam̐ sarvān samān //

Sutra: 27    
idaṃ devānām ity unnītam abʰimr̥śati \\ idam u naḥ saha \\ iti śeṣam //

Sutra: 28    
paśūn me yacʰa \\ iti darbʰeṣu sādayati prāktarām̐ /

Sutra: 29    
daśahotrāgnihotram unnītam abʰimr̥śati /

Sutra: 30    
upariṣṭāt srugdaṇḍe samidʰam upasam̐yamya \\ urv antarikṣam̐ vīhi \\ iti samayāgnim̐ harati //

Sutra: 31    
svāhāgnaye vaiśvānarāya \\ iti samayārdʰe niyacʰati //

Sutra: 32    
vāyave tvā \\ ity udyacʰati //

Sutra: 33    
āyur me yacʰa \\ iti darbʰeṣu sādayati //

Sutra: 34    
eṣā te agne samit tayā tvam̐ vardʰasva ca pyāyasva \ vardʰiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāhā \\ iti samidʰam ādadʰāti /

Sutra: 35    
prāṇāpāne nimiṣe dʰyāyet /

Sutra: 36    
dvyaṅgule samidʰam abʰijuhoti śenīṃ jvalantīm̐ //

Sutra: 37    
bʰūr bʰuvaḥ svar agnihotram \ agnir jyotir jyotir agniḥ svāhā \\ iti sāyaṃ juhoti // bʰūr bʰuvaḥ svar agnihotram \\ sūryo jyotir jyotiḥ sūryaḥ svāhā \\ iti prātaḥ //

Sutra: 38    
varco me yacʰa \\ iti darbʰeṣu sādayati //

Sutra: 39    
prajāpate paśūn me yacʰa \\ iti gārhapatyam avekṣate //

Sutra: 40    
prajāpataye svāhā \\ iti manasottarāṃ bʰūyasīm /

Sutra: 41    
śiṣṭvā bʰūyiṣṭʰam anābʰo mr̥ḍa dʰūrta \\ iti samayāgniṃ trir udaṅṅ uddiśati //

Sutra: 42    
iṣe tvā \\ ity avācīnam̐ sāyam avamārṣṭi \\ ūrje tvā \\ ity ūrdʰvaṃ divonmārṣṭi //

Sutra: 43    
prajāṃ me yacʰa \\ ity udagdaṇḍāṃ nidadʰāti //

Sutra: 44    
oṣadʰīr jinva \\ iti darbʰeṣu lepaṃ nimārṣṭi //

Sutra: 45    
pitr̥bʰyaḥ svadʰā \\ iti dakṣiṇata uttānaṃ pāṇiṃ nidadʰāti //

Sutra: 46    
pūṣāsi \\ ity aṅgulyā dviḥ prāśnāty asparśayan dantān //

Sutra: 47    
itarajanebʰyaḥ svāhā \\ iti nirleḍʰi // gandʰrvetarajanebʰyaḥ svāhā \\ iti prātaḥ /

Sutra: 48    
anirmr̥ṣṭāyām asicya sarpān pipīlikāḥ prīṇāmi sarpapipīlikābʰyaḥ svāhā \\ iti prāgudīcīs trir apo niḥsārayati /

Sutra: 49    
darbʰaiḥ prakṣālyāsicya tūṣṇīṃ trir ninayati /

Sutra: 50    
pūrṇām ādāya \\ amr̥te pra ṇaṃ juhomi svāhā \\ iti paścād āhavanīyasyodīcīṃ ninayati // prāṇam amr̥te prāṇaṃ juhomi svāhā \\ iti prātaḥ /

Sutra: 51    
agnihotrahavanīṃ pratapya hastam avadadʰāti hastam̐ pratapyāgnihotrahavaṇyām avadʰāyodgr̥hyodīcīṃ nidadʰāti /

Sutra: 52    
sruveṇāparayor juhoti \\ agne gr̥hapate \\ iti gārhapatye sruvārdʰam \\ svāhā \\ iti śeṣam annapate annasya no dehi \\ iti dakṣiṇāgnau sruvārdʰam \\ svāhā \\ iti śeṣam ahomo vāparayoḥ /

Sutra: 53    
yāṃ pratʰamāgnihotrāya duhyāt dakṣiṇā payo /

Sutra: 54    
rājanyasyāgnihotraṃ dʰārmukasya nityaṃ parvasv itarasya / bʰaktaṃ ca nityaṃ brāhmaṇāya dadyāt /


Khanda: 2 
Sutra: 1    
vāgyato 'dʰiśrita unnīyamāne pāṇī prakṣālyamāno vihavyasya catasra r̥co japati /

Sutra: 2    
dakṣiṇataḥ prāgudaṅmukʰa ūrdʰvas tiṣṭʰan \\ unneṣyāmi \\ ity ukte bʰūr bʰuvaḥ svar \ om unnaya \\ ity anujānāti /

Sutra: 3    
upaviśyābʰyudāhr̥taṃ daśahotrābʰimr̥śati pratʰamāgnihotram̐ vyāhr̥tibʰiś ca /

Sutra: 4    
sam̐vatsaresam̐vatsare ca hutāyāṃ pūrvasyām upottʰāya \\ upaprayanto adʰvaram iti dve nigadya yuvam etāni \\ ity agnīṣomīyayā jyautsna upatiṣṭʰata aindrāgnyā tāmisre \\ ayam iha pratʰamo dʰāyi dʰātr̥bʰir iti /

Sutra: 5    
agnīṣomīyāyāḥ purastād vihavyasya catasra r̥co japati //

Sutra: 6    
agnīṣomā imam̐ su me \\ itiprabʰr̥tyā samilliṅgair tais tisraḥ samidʰa ādadʰāti /

Sutra: 7    
samānam ā citrāvaso svasti te pāram aśīya \\ iti triḥ //

Sutra: 8    
ambʰaḥ stʰāmbʰo vo bʰakṣīya \\ iti vatsam ālabʰate //

Sutra: 9    
upa tvāgne divedive \\ ity aṣṭābʰir gārhapatyam upatiṣṭʰate //

Sutra: 10    
ūrjā vaḥ paśyāmi \\ iti gām ālabʰate //

Sutra: 11    
mahi trīṇām avo 'stu \\ ity āhavanīyam upatiṣṭʰate //

Sutra: 12    
nimrado 'si \\ iti yatʰopadiṣṭaṃ brāhmaṇena //

Sutra: 13    
pūṣā patʰipāḥ pātu \\ ity ekaikenopatiṣṭʰate pr̥tʰivīm antarikṣaṃ divaṃ ca //

Sutra: 14    
prācī dik \\ agnir devatā \\ iti pratidiśam̐ yatʰāmnātaṃ // dʰarmo dʰarmaṇaḥ pātu \\ iti ca yatʰāmnātam /

Sutra: 15    
upaviśyāntarāgnī jyotiṣe tantave tvā \\ iti japati /

Sutra: 16    
sāyaṃ patny anvāste na prātaḥ /

Sutra: 17    
śvobʰūte

Sutra: 17a       
sūryapatnīr upāsaran \ devīr uṣasa āyatīḥ /

Sutra: 17c       
yajñasya mātaras\ abʰiṣiñcantu varcasā //

Sutra: 17a       
varcasā draviṇena ca \ devīr mām abʰiṣiñcantu /

Sutra: 17c       
dviṣanto radʰyantāṃ mahyam\ tv ahaṃ dviṣṭām̐ radʰam //

Sutra: 17a       
r̥ṣir asmy ekavīras\ virājo 'smi nr̥ṣāsahiḥ /

Sutra: 17c       
āvalgo 'smi sam̐valgas\ vajro hāsmi sapatnahā //

Sutra: 17a       
sapatnān ahanam̐ ripūn \ pratiṣiktā arātayaḥ /

Sutra: 17c       
pratiṣiktā arātayas\ ariṣṭāḥ saṃcaremahi //

Sutra: 17    
arvāgvasur iti trir uktvā vihavyasya catasra r̥co japati /

Sutra: 18    
yo yajamāno na śreyān syāt sa vihavyenopatiṣṭʰeta /


Khanda: 3 
Sutra: 1    
daśāvarā rātrīr uṣitvā sahadʰanaḥ prayāsyann ādʰāyāneyāny anapohyāny apoddʰr̥tyordʰvam̐ prātarāhuteḥ sarveṣu yukteṣu \\ amīvahā vāstoṣpate \ vāstoṣpate \\ ity ete nigadyāhutiṃ juhoti /

Sutra: 1a       
tubʰyaṃ aṅgirastama \ viśvāḥ sukṣitayaḥ pr̥tʰak / \ agne kāmāya yemire * //
      
FN emended. Ed.: yamire.

Sutra: 1    
iti dvitīyām /

Sutra: 2    
pravatsyan \\ ayaṃ te yonir r̥tviyas \\ ity araṇyoḥ samāropayati / yadi gataśrīḥ sarvān //

Sutra: 3    
te agne yajñiyā tanūs tayehi \\ ārohātmanātmānam acʰā \ vasūni kurvann aryā purūṇi \ yajño bʰūtvā yajñam āsīda svam̐ yoniṃ bʰuva ājāyamānaḥ svakṣaya ehi \\ ity ātmani samāropayati /

Sutra: 4    
saṃkṣāpyāvadāhyān prayāya samavihāro yāyāvaraḥ prayāti /

Sutra: 5a       
upāvaroha jātavedaḥ punas tvam\ devebʰyo havyā vahatu prajānan /

Sutra: 5c       
āyuḥ prajām̐ rayim asmāsu dʰehi\ ajasro dīdihi no duroṇe //

Sutra: 5    
iti mantʰiṣyañ japati /

Sutra: 6    
evam evāharahar adʰvānam eṣyan samāropayati \\ upāvaroha \\ iti ca //

Sutra: 7    
agnīñ jyotiṣmataḥ kuru \\ ity uktvā pravatsyañ jvalata upatiṣṭʰate // ahirbudʰnya mantraṃ me pāhi \ taṃ me gopāyāsmākaṃ punar āgamāt \\ ity āvasatʰyam upatiṣṭʰate sapratʰaḥ sabʰāṃ me pāhi tāṃ me gopāyāsmākaṃ punar āgamāt \\ iti sabʰyam \\ paśūn me śam̐sya pāhi \\ ity āhavanīyam \\ prajāṃ me narya pāhi \\ iti gārhapatyam annaṃ me budʰya pāhi \\ iti dakṣiṇāgnim //

Sutra: 8    
imān me mitrāvaruṇau gr̥hān gopāyatam̐ yuvam ity antarāgnī tiṣṭʰañ japati /

Sutra: 9a       
mama nāma pratʰamaṃ jātavedaḥ \ pitā mātā ca dadʰatur nv agre /

Sutra: 9c       
tat tvaṃ bibʰr̥hi punar ā mamaitos \ tavāham agne bibʰarāṇi nāma //

Sutra: 9    
ity āhavanīyam upatiṣṭʰate /

Sutra: 10a       
pragāma patʰo vayam\ yajñād indra sominaḥ / \ mānta stʰur no arātayaḥ //

Sutra: 10    
ity abʰipravrajyāgnisakāśe vācam̐ yacʰaty asakāśe [ vācam̐ ] visr̥jati /

Sutra: 11    
pravasan homavelāyāṃ pratidiśam agnīn upatiṣṭʰate /

Sutra: 12a       
viśvadānīm ābʰarantas\ anātureṇa manasā / \ agne te prativeśā riṣāma //

Sutra: 12    
iti pratyetya samidʰāv āharaty asakāśe vācam̐ yacʰaty agnisakāśe visr̥jati //

Sutra: 13    
agnim̐ samādʰehi \\ ity uktvā bʰasma tva upatiṣṭʰate //

Sutra: 14    
ahirbudʰnya mantraṃ me 'jugupas taṃ me punar dehi \\ ity āvasatʰyam upatiṣṭʰate sapratʰaḥ sabʰāṃ me 'jugupas tāṃ me punar dehi \\ iti sabʰyam \\ paśūn me śam̐syājugupas \\ ity āhavanīyam \\ prajāṃ me naryājugupas \\ iti gārhapatyam annaṃ me budʰyājugupas \\ iti dakṣiṇāgnim //

Sutra: 15    
imān me mitrāvaruṇau gr̥hāñ jugupatam̐ yuvam ity antarāgnī tiṣṭʰañ japati /

Sutra: 16a       
tava ca nāma mama ca jātavedas\ vāsasī iva vivasānau carāvaḥ /

Sutra: 16c       
te hi bibʰr̥vo mahase jīvase ca \ yatʰāyatʰaṃ nau tan nau jātavedaḥ //

Sutra: 16    
iti samidʰo 'gniṣv ādadʰat tūṣṇīm̐ sabʰyāvasatʰyayoḥ /

Sutra: 17    
samilliṅgair itareṣūpastʰāya cen na pravaset punaretyopatiṣṭʰeta /

Sutra: 18    
yady anupastʰitāgniḥ pravāsam āpadyeta

Sutra: 18a       
ihaiva sam̐s tatra santaṃ tvāgne \ hr̥dā vācā manasā bibʰarmi /

Sutra: 18c       
tiro me yajña āyur prahāsīr \ vaiśvānarasya tvā cakṣuṣopatiṣṭʰe //

Sutra: 18    
ity upatiṣṭʰate /


Khanda: 4 
Sutra: 1    
parvaṇy āgrayaṇaṃ kurvīta vasante yavānāṃ śaradi vrīhīṇām /

Sutra: 2    
agrapākasyeṣṭvā navasyāśnīyāt /

Sutra: 3    
siddʰam ā nirvapaṇāt /

Sutra: 4    
āgnendrān nirvapati vaiśvadevān dyāvāpr̥tʰivīyān /

Sutra: 5    
śaradi somāya śyāmākānām anyasyāṃ pātryām /

Sutra: 6    
nānābījānāṃ dʰarmam̐ vidʰāsyāmo vaṣaṭkārapradānānāṃ caikakapālānāṃ ca /

Sutra: 7    
pr̥tʰag abʰimarśanaṃ nānābījānām /

Sutra: 8    
mukʰyeṣu haviṣkr̥tam āhvayati /

Sutra: 9    
āvapanaprabʰr̥ti pʰalīkaraṇāntam ekaikasya niṣpavaṇāntam̐ yavānām /

Sutra: 10    
siddʰam opadʰānāt /

Sutra: 11    
āgnendrāya dvādaśakapālāny upadadʰāty ekaṃ dyāvāpr̥tʰivīyāya /

Sutra: 12    
siddʰam ādʰiśrayaṇāt /

Sutra: 13    
āgnendram adʰiśritya vaiśvadevaṃ carum adʰiśrayati /

Sutra: 14    
pavitrāntarhite paya ānīya taṇḍulān opyāṅguṣṭʰaparvamātraṃ kūtīpalāśamātram̐ dyāvāpr̥tʰivīyam adʰiśritya saumyaṃ carum adʰiśrayati /

Sutra: 15    
pavitrāntarhite 'pa ānīya taṇḍulān opya mekṣaṇena pradakṣiṇaṃ carū śrapayati /

Sutra: 16    
siddʰam odvāsanāt /

Sutra: 17    
ekakapālam anyasyāṃ pātryām alaṃkurvann abʰipūrayati /

Sutra: 18    
pracaraṇavelāyāṃ barhiṣi sādayitvopastīryaikakapālam̐ sakr̥t sarvam avadyati /

Sutra: 19    
āśayasyānvāsicya dvir abʰigʰāryopām̐śv ekakapālena pracarya vaṣaṭkr̥te madʰye pāṇinā juhoty r̥juṃ pratiṣṭʰitam āśayenābʰijuhoti /

Sutra: 20    
yadi paryāvarteta brāhmaṇavyākʰyātam /

Sutra: 21    
prāk sviṣṭakr̥taḥ ṣaḍ ājyāhutīr juhoti

Sutra: 21a       
śatāyudʰāya śatavīryāya \ śatotaye 'bʰimātiṣāhe /

Sutra: 21c       
śatam̐ yo naḥ śarado nayat\ indro viśvasya duritasya pāram //

Sutra: 21a       
ime catvāro rajaso vimāne\ antarā dyāvāpr̥tʰivī viyantu pantʰānaḥ /

Sutra: 21c       
teṣām ajyānam̐ yatamo na āvahāt \ tasmai no devāḥ paridatta viśve //

Sutra: 21a       
vasanto grīṣmo madʰumanti varṣāḥ \ śarad dʰemantaḥ suvite dadʰātu /

Sutra: 21c       
teṣām r̥tūnām̐ śataśāradānām\ nivāta eṣām abʰayāḥ syāma //

Sutra: 21a       
sam̐vatsarāya parivatsarāyedāvatsarāyānuvatsarāyodvatsarāya kr̥ṇutā br̥han namaḥ /

Sutra: 21c       
teṣām̐ vayam̐ sumatau yajñiyānām\ jyogjīvā ahatāḥ syāma //

Sutra: 21a       
iyam̐ svastiḥ sam̐vatsarīyā parivatsarīyedāvatsarīyānuvatsarīyodvatsarīyā /

Sutra: 21c       
naḥ pipartv ahr̥ṇīyamānā\ enāhnedam ahar aśīya //

Sutra: 21    
ā naḥ prajāṃ janayatu prajāpatir iti ṣaṣṭʰī /

Sutra: 22    
ekakapālāśayasya sviṣṭakr̥te samavadyatīḍāyai ca /

Sutra: 23    
yajamāna iḍāyāḥ prāśnāti /

Sutra: 24a       
etam u tyaṃ madʰunā sam̐yutam̐ yavam\ sarasvatyā adʰi manāv acarkr̥ṣuḥ /

Sutra: 24c       
indra āsīt sīrapatiḥ śatakratuḥ \ kīnāśā āsan marutaḥ sudānavaḥ //

Sutra: 24    
iti yavānām /

Sutra: 25a       
bʰadrānnaḥ śreyaḥ samanaiṣṭa devās \ tvayāvasena samaśīmahi tvā /

Sutra: 25c       
sa no mayobʰūḥ pitur āviveśa \ śivas tokāya tanvo na edʰi //

Sutra: 25    
iti vrīhīṇām /

Sutra: 26a       
agniḥ prāśnātu pratʰamaḥ \ sa hi veda yatʰā haviḥ /

Sutra: 26c       
śivā asmabʰyam oṣadʰīḥ \ kr̥ṇotu viśvacarṣaṇiḥ //

Sutra: 26    
iti śyāmākānām̐ vasante veṇuyavānām /

Sutra: 27    
vatsaḥ pratʰamajo dakṣiṇā /

Sutra: 28    
bubʰukṣan śyāmākeneṣṭvā babʰruṃ piṅgalam̐ vatsataraṃ dadyād vasanaṃ ca /


Khanda: 5 
Sutra: 1    
āhiteṣu vyr̥dʰyamānaḥ pūrvāṃ paurṇamāsīm upoṣyāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet /

Sutra: 2    
paurṇamāsyāṃ jvalato visr̥jet /

Sutra: 3    
agnyādʰeyena punarādʰeyam̐ vyākʰyātam /

Sutra: 4    
vikārān anukramiṣyāmaḥ /

Sutra: 5    
yatʰāmnātam̐ varṣāsu śaradi punarvasvor anurādʰāsu /

Sutra: 6    
saṃbʰāreṣu darbʰān upolapān kuryāt /

Sutra: 7    
parigītaṃ parigītam̐ // yat tvā kruddʰaḥ parovapa manyunā \\ iti tisr̥bʰis triḥ saminddʰe //

Sutra: 8    
punas tvādityā rudrā vasavaḥ samindʰatām iti prāk pūrṇāhuteḥ ṣaṭ saṃtatihomāñ juhoti /

Sutra: 9    
āgneyam eva pañcakapālam̐ vibʰaktīḥ prayājānuyājeṣv āgneyāv ājayabʰāgau //

Sutra: 10    
punar ūrjā nivartasva \\ iti purastāt prayājānām āhutiṃ juhoti

Sutra: 11    
dakṣiṇākāle punarutsyūtam̐ vāso deyaṃ punarṇavo ratʰaḥ punarutsr̥ṣṭo 'naḍvān sauvarṇaśātamāniko rukmo 'gnyādʰeyikyaś ca dakṣiṇāḥ //

Sutra: 12    
saha rayyā nivartasva \\ ity upariṣṭād anuyājānāṃ catasra āhutīr juhoti /

Sutra: 13    
akāmavicʰinne na samindʰanīḥ kuryāt /

Sutra: 14    
sarvatrārambʰaṇīyā sarvatrārambʰaṇīyā /



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.