TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 5
Previous part

Paragraph: 5 

Sentence: 1    atʰāta uttareṣṭakaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
ūrdʰabāhunā yajamānena veṇuṃ vimimīte \2\
Sentence: 3    
tatsamo 'nyataraḥ sāratnirdvitīyastasya puruṣe lakṣaṇamaratni vitastyoścobʰayorardʰapuruṣe \3\
Sentence: 4    
śirasi pariśrite yūpāyāvaśiṣya śeṣamanurajju puruṣau saṃdʰāya pañcāṅgyā śaṅkuṃ vinihanti tayoḥ saṃdʰāvardʰayośca \4\
Sentence: 5    
yāvabʰito madʰyamaṃ śaṅkuṃ tayorveṇū nidyāya dakṣiṇataḥ puruṣasaṃnipāte todaṃ karoti \5\
Sentence: 6    
madʰyame śaṅkau veṇuṃ nidʰāyādʰyadʰi todaṃ hr̥tvā dakṣiṇataḥ puruṣe śaṅkuṃ nihanti \6\
Sentence: 7    
pūrve śaṅkau veṇuṃ nidʰāya dvitīyaṃ dakṣiṇataḥ purastātpuruṣasaṃnipāte śaṅkuṃ nihantyardʰe caivaṃ paścāt \7\
Sentence: 8    
etenottarārdʰo vyākʰyātaḥ \8\
Sentence: 9    
dakṣiṇasya vargasya yāvabʰito madʰyamaṃ śaṅkuṃ tayorveṇū nidʰāya dakṣiṇataḥ puruṣasaṃnipāte todaṃ karoti \9\
Sentence: 10    
madʰyame śaṅkau veṇuṃ nidʰāyādʰyapi todaṃ hr̥tvā dakṣiṇataḥ sāratnau śaṅkuṃ nihanti \10\
Sentence: 11    
yaḥ sāratnistaṃ madʰyamasya pūrve nidʰāya dvitīyaṃ dakṣiṇataḥ purastātsāratnimardʰapuruṣeṇa saṃnipātya śaṅkuṃ nihantyevaṃ paścāt \11\
Sentence: 12    
etenaivottarapakṣo vyākʰyātaḥ \12\
Sentence: 13    
puccʰaṃ savitastiraratnistʰāne \13\
Sentence: 14    
pūrvasya purastādardʰapuruṣeṇa pañcāṅgyā śiro vimimīte \14\ \\5\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.