TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 4
Previous part

Paragraph: 4 
Sentence: v.1a    janmanā rogahīno yajamāno bʰavedyadi
Sentence: v.1b    
katʰaṃ tatra pramāṇāni prayoktavyāni kartr̥bʰiḥ \1\

Sentence: v.2a    
tuṇḍaṃ puṣkaranālasya ṣaḍguṇaṃ pariveṣṭitam
Sentence: v.2b    
trihāyaṇyā vatsataryā vālena samamiṣyate \2\

Sentence: v.3a    
trayastrihāyaṇīvālāḥ sarṣapārdʰaṃ vidʰīyate
Sentence: v.3b    
dviguṇaṃ sarṣapaṃ prāhuryavaḥ sarṣapāram \3\

Sentence: v.4a    
aṅgulasya pramāṇaṃ tu ṣaḍyavāḥ pārśvasaṃhitāḥ
Sentence: v.4b    
daśāṅgulastu prādeśo vitastirdvādaśāṅgulaḥ
Sentence: v.4c    
dvivitastiraratniḥ syādvyāyāmastu catuḥśayaḥ \4\

Sentence: v.5a    
viṃśatiśatāṅgulataḥ puruṣaḥ svaiḥ svairaṅguliparvabʰiḥ
Sentence: v.5b    
atʰa cetprapadottʰānaḥ pañcaviṃśaśato bʰavet \5\

Sentence: v.6a    
triyavaṃ kr̥ṣṇalaṃ vidyāt mānaṃ vidyāt trikr̥ṣṇalam
Sentence: v.6b    
anena kr̥ṣṇalapramāṇena niṣkamāhuścaturguṇam \6\

Sentence: v.7a    
puruṣasya tr̥tīyapañcamau bʰāgau tatkaraṇaṃ punaściteḥ
Sentence: v.7b    
tasyārdʰamatʰāparaṃ bʰavettricitikamagnicitiścet \7\

Sentence: v.8a    
aṣṭāvaṣṭau saṃmitā citiraṣṭaikādaśikā ca madʰyamā
Sentence: v.8b    
vyatyā savatīrupanyasedaṣṭau dvādaśa cottamā citiḥ \8\ \\4\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.