TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 6
Previous part

Paragraph: 6 
Sentence: 1    vyāyāmasyāṣṭamamekatasturīyamekata ubʰayatasturīyaṃ ca te gārhapatyaciteḥ karaṇe \1\
Sentence: 2    
puruṣasya daśamena bʰāgena pratʰamaṃ caturaśraṃ karaṇaṃ kārayeddaśamamekato 'rdʰamekatastaddvitīyaṃ daśamamekato 'dʰyardʰamekatastattr̥tīyamubʰayatasturīyaṃ taccaturtʰam \2\
Sentence: 3    
tāsāmutsedʰastriṃśatpañcamabʰāgenānyatra nākasadbʰyaśca cūḍābʰya r̥tavyābʰyo 'tʰa madʰyamāyāṃ pañcamaṣaṣṭʰībʰyaśca vaiśvadevībʰyastā ardʰotsedʰāḥ \3\
Sentence: 4    
purīṣamantardʰāyottarāmupadadʰyādgaṇasaṃsargāyāviccʰedāya \4\
Sentence: 5    
garteṣūpadadʰyādyadanyadiṣṭakābʰyaḥ \5\
Sentence: 6    
tatra śloko bʰavati ukʰāyāḥ paśuśīrṣāṇāṃ kūrmasyolūkʰalasya ca srucoḥ kumbʰeṣṭakānāṃ ca caroścaivāvaṭānkʰanet \6\
Sentence: 7    
pratidiśamupadadʰyādātmani madʰye prācīḥ śirasi puccʰe pakṣayoścātmanyapyayeṣu samaṃ vibʰajyottarāmuttarāmapyayasaṃhitāṃ pūrvāparadakṣiṇottarā viṣayavacanādanyaccatasraḥ purastātpañcartavyābʰyaḥ paścāccottarapūrve cārdʰe gārhapatyasya \ śeṣaṃ caturaśrābʰiḥ \7\
Sentence: 8    
etā eva dakṣiṇottarā dvitīyasyāṃ \ śeṣaṃ caturaśrābʰiḥ \8\
Sentence: 9    
yatʰā pratʰamaivaṃ tr̥tīyā pañcamī yatʰā dvitīyaivaṃ caturtʰe \ tena dʰarmena vatyāsaṃ cinuyāt \9\
Sentence: 10    
atʰetarānāgnīdʰrīyādīn navanava padāni karotyekaikaṃ madʰye 'smānamāgnīdʰrīye \ catvāri catvāri turīyāṇi pratidiśaṃ hotrīye \ catasro 'rdʰāḥ kuṣṭʰāsu brāhyaṇācʰaṃsya \ itareṣāṃ dve dve adʰyardʰe madʰye prācīḥ \ ṣaḍeva mārjālīye paśusrapaṇe ca \10\
Sentence: 11    
viṃśatimadʰyardʰāḥ prācīraṃsayordadyāccʰroṇyoḥ puccʰe ca viṃśatiṃ dvādaśa dvādaśa purastātpakṣayoḥ prācīḥ paścācca pañca pañca codīcīrabʰitaḥ śirasi \ śeṣaṃ caturaśrābʰiḥ \11\
Sentence: 12    
viṃśatiṃ śroṇyaṃsapakṣeṣaūdīcīrdakṣiṇatastatʰottarato dvitīyasyāmekādaśaikādaśābʰitaḥ puccʰe pañca pañca prācīrabʰitaḥ śirase \ śeṣaṃ caturaśrābʰiḥ \12\
Sentence: 13    
yatʰā pratʰamaivaṃ tr̥tīyā pañcamī ca yatʰā dvitīyaivaṃ caturtʰyetena dʰarmeṇa vyatyāsaṃ cinuyāt \13\
Sentence: 14    
trirupasatsu dve pūrvasyāṃ tisro madʰyamāyāṃ ṣaṭsu yatʰānupūrveṇa dvādaśasu vyatyāsaṃ citipurīṣe karoti \14\
Sentence: 15    
etena dʰarmeṇa saṃvatsarātsamaṃ vibʰajya jānudagʰne 'sya dviguṇaṃ triguṇamuttareṣāṃ caikāmuttarāmuddʰatyābʰyāyanaṃ vardʰāyātiriktā upadadʰyāt \15\
Sentence: 16    
mantrādyabʰimarśanāntaṃ tatpuruṣasya lakṣaṇam \16\ \\6\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.