TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 5
Previous part

Khanda: 5 
pañcamaḥ kʰaṇḍaḥ


Sentence: 1    atʰāto 'ntarakalpam̐ vyākʰyāsyāmaḥ \1\
Sentence: 2    
darbʰamayam̐ vāsaḥ paridʰāyācamyāpāṃ naptra iti tīre japitvāpo 'vagāhya ? bʰūrbʰuvaḥ svastatsavituriti \2\
Sentence: 3    
darbʰapāṇistriḥ sāvitrīmadʰīte trīm̐ścādito 'nuvākān \3\
Sentence: 4    
āpo devīrhaviṣmatīrimā nigrābʰyā stʰa mahitrīṇāmavo 'stu agnerāyurasi devīrāpo apāṃ napāddevīrāpo madʰumatīragnaye svāhā rātrī m̐rātrīmityaṣṭau \4\
Sentence: 5    
oṣadʰayaḥ samanyāyanti punantu pitaro 'gnermanve saśevr̥dʰamadʰidʰāḥ kayā naścitra ābʰuvadūtīti tisraḥ \5\
Sentence: 6    
taccʰam̐yorāvr̥ṇīmaha iti mārjayitvā vāsāṃsyutsr̥jyācāryānpitr̥dʰarmeṇa tarpayanti \6\
Sentence: 7    
śrāddʰakalpena śeṣo vyākʰyātaḥ \\7\\


Sentence: col. 
iti pañcamaḥ kʰaṇḍaḥ





Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.