TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 6
Previous part

Khanda: 6 
ṣaṣṭʰaḥ kʰaṇḍaḥ


Sentence: 1    atʰāto 'gniṃ pravartayanti \1\
Sentence: 2    
uttarato grāmasya purastādvā śucau deśe vedyākr̥tiṃ kr̥tvāhavanīyastʰāne sapta ccʰandām̐si pratiṣṭʰāpya viṣṭarāndarbʰamuṣṭīnvā dakṣiṇāgnistʰāne praugākr̥tiṃ kausitaṃ kʰātvā paścādutkaramapāṃ pūrayitvā gārhapatyastʰāne 'gniṃ praṇīya yuñjānaḥ pratʰamaṃ mana ityaṣṭau hutvākūtamagniṃ prayujam̐ svāheti ṣaḍjuhoti viśvo devasya neturiti saptamīm \2\
Sentence: 3    
yajñiyānām̐ samidʰāṃ trīm̐strīn samitpūlānupakalpya prāksviṣṭakr̥tastiṣṭʰanto vyāhr̥tipūrvakaṃ kʰaṇḍilasyāditastribʰiranuvākairekaikena svāhākārāntābʰirādadʰati \3\
Sentence: 4    
āpohiṣṭīyābʰiḥ kausitānmārjayitvā dʰānābʰirbrāhmaṇānsvasti vācayanti dʰānābʰirbrāhmaṇānsvasti vācayanti \4\
Sentence: 5    
iti mānave ṣaṣṭʰaḥ kʰaṇḍaḥ \\6\\



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.