TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 4
Previous part

Khanda: 4 
caturtʰaḥ kʰaṇḍaḥ


Sentence: 1    varṣāsu śravaṇena svādʰyāyānupākurute \1\
Sentence: 2    
sa juhoti apvā nāmāsi tasyāstejoṣṭrīṃ gameyam ahamiddʰi pituḥ parimedʰāmr̥tasya jagrabʰa ahaṃ sūrya ivājani svāhā apvo nāmāsi tasya tejoṣṭraṃ gameyam ahamiddʰi pituḥ parimedʰāmr̥tasyajagrabʰa ahaṃ sūrya ivājani svāhā sarasvatī nāmāsi sarasvannāmāsi \ yuktirnāmāsi yogo nāmāsi \ matirnāmāsi mano nāmāsi \ tasyāstejoṣṭrīṃ gameyam \ tasya tejoṣṭraṃ gameyamiti sarvatrānuṣajati \2\
Sentence: 3    
yuje svāhā prayuje svāhodyujesvāhetyetairantevāsināṃ yogamiccʰanniti \3\
Sentence: 4    
prāksviṣṭakr̥to 'tʰa japati \ r̥taṃ vadiṣyāmi satyaṃ vadiṣyāmi tanmāmavatu tadvaktāramavatvavatu māmavatu vaktāram \ vāṅme manasi pratiṣṭʰinā mano me vāci pratiṣṭʰitamāvirāyurmayi dʰehi vedasya vāṇīḥ stʰa \ ? bʰūrbʰuvaḥ svastatsavituriti \4\
Sentence: 5    
darbʰapāṇistriḥ sāvitrīmadʰīte \ trīṃścādito 'nuvākān \ ko vo yunaktīti ca \ upākurmahe 'dʰyāyānupatiṣṭʰantu ccʰandāsīti ca \5\
Sentence: 6    
tasyānadʰyāyāḥ samūhanvāto valī kakṣāraprabʰr̥ti varṣaṃ na vidyotamāne na stanayatīti śrutirākālikaṃ devatumulaṃ vidyuddʰanvolkātyakṣarāḥ śabdāḥ \ ācāreṇānye \6\
Sentence: 7    
ardʰapañcamānmāsānadʰītyotsr̥jati pañcārdʰaṣaṣṭʰānvā \7\
Sentence: 8    
atʰa japati r̥tamavādiṣaṃ satyamavādiṣaṃ tanmāvīttadvaktāramāvīdāvīnmāmāvīdvaktāram \ vāṅme manasi pratiṣṭʰitā mano me vāci pratiṣṭʰitamāvirāyurmayi dʰehi \ vedasya vāṇīḥ stʰa \ ? bʰūrbʰuvaḥ svastatsavituriti \8\
Sentence: 9    
darbʰapāṇistriḥ sāvitrīmadʰīte \ trīṃścādito 'nuvākānko vo vimuñcatīti vimucyotsr̥jāmahe 'dʰyāyānpratiśvasantu cʰandāṃsīti ca \9\
Sentence: 10    
pratipadaṃ pakṣiṇīṃ rātrīṃ nādʰīyīta nāta ūrdʰvamabʰreṣu \10\
Sentence: 11    
ākāliko vidyutstanayitnuvarṣeṣu \11\
Sentence: 12    
gonāmeṣu mantrabrāhmaṇakalpayitr̥medʰamahāvratā 'ṣṭāpadīm̐ vaiṣuvatāni divādʰīyīta vaiṣuvatamārdrapāṇiḥ \12\
Sentence: 13    
rudrānna naktaṃ na bʰuktā na grāme \13\
Sentence: 14    
śukriyasya pravargyakalpe niyamo vyākʰyātastrayovim̐śaṃ tu saṃmīlya \14\
Sentence: 15    
gavāṃ tu na sakāśe gonāmāni garbʰiṇīnāmasakāśe 'ṣṭāpadīm̐ reto mūtramiti ca \15\
Sentence: 16    
śunāsīryasya ca saurye cakṣuṣkāmasya cakṣurno dʰehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍr̥cāni divādʰīyīta \16\
Sentence: 17    
upākr̥tyotsr̥jya ca tryahaṃ pañcarātrameke \17\
Sentence: 18    
vedārambʰaṇe samāptau cākālam \\18\\


Sentence: col. 
iti caturtʰaḥ kʰaṇḍaḥ




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.