TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 6
Previous part

Sthanaka: 6  
Anuvaka: 1  
Line : 10  Pada: a     prajā́patir vā́ idám āsīt

Pada: b     
tásmād agnír ádʰyasr̥jyata

Pada: c     
'sya mūrdʰná ūrdʰvá údadravat

Line : 11  Pada: d     
tásya yál lóhitam ā́sīt tád ápāmr̥ṣṭa

Pada: e     
tád bʰū́myāṃ nyàmārṭ

Pada: f     
táta udumbáro 'jāyata

Line : 12  Pada: g     
tásmāt lóhitaṃ pacyate

Pada: h     
prā́ṅ prā́dravat

Pada: i     
tám̐ svā́ vā́g aiṭṭa juhudʰī́ti

Line : 13  Pada: j     
itáḥ páryamr̥ṣṭa

Pada: k     
tát svā́héty ajuhot

Pada: l     
tásmād eṣaívám ā́hutis

Pada: m     
svā́ hy ènaṃ vā́g aíṭṭa

Line : 14  Pada: n     
tásmān lalā́ṭe lómā́sti pāṇyós

Pada: o     
tásmād aratnimātrī́ srúg bʰavati

Line : 15  Pada: p     
cákṣur vā́vá tát svám ajuhot \

Pada: q     
amúm evā́dityám

Pada: r     
agnaú jyótir jyótir agnā́ íti

Line : 16  Pada: s     
jyótir evá jyótiṣy ajuhot \

Pada: t     
bráhmājuhot satyám ajuhot \

Pada: u     
amúm evá tád ādityám ajuhot \

Page: 50  
Line : 1  Pada: v     
eṣá hy èvā́gnihotrám \

Pada: w     
śváśśvo vásīyān bʰavati yásyaivám agnihotrám̐ hūyáte //


Line : 2  Pada: x     
vaí purā́horātré āstām \

Pada: y     
etáyā́hutyobʰé sahā́sr̥jyetām \

Pada: z     
yát sāyáṃ juhóti

Line : 3  Pada: aa     
téna bʰrā́tr̥vyāya párācīṃ vívāsayati

Pada: ab     
yát prātás

Pada: ac     
ténātmáne pratī́cīm


Line : 4  Pada: ad     
agnér vaí gúptyā agnihotrám̐ hūyate

Pada: ae     
yát sāyáṃ juhóti ténainaṃ rā́tryai ramayati

Line : 5  Pada: af     
yát prātás ténā́hna


Pada: ag     
eṣā́ vā́ agnā́ ā́hutiḥ pratʰamā́ hutā yád agnihotrám \

Line : 6  Pada: ah     
tásmād agnaú sárvā ā́hutayo hūyánte \

Pada: ai     
átʰaiṣaívā́gnihotrám ucyate \

Pada: aj     
agnihotráṃ ha vaí nā́ma

Line : 7  Pada: ak     
nā́smād anyás samānéṣu vásīyān bʰavati yásyaivám agnihotrám̐ hūyáte //


Anuvaka: 2  
Line : 9  Pada: a     
nā́ramata

Pada: b     
prā́dravat

Pada: c     
tásminn ajuhot

Pada: d     
tásyā ā́hutyāḥ púruṣo 'jāyata

Line : 10  Pada: e     
nā́ramata

Pada: f     
prā́dravat

Pada: g     
tásminn ajuhot

Pada: h     
tásyā ā́hutyā áśvo 'jāyata

Pada: i     
tásmāt púruṣaś cāśvaś ca náktaṃ pratyáñcau vijñāyéte iva

Line : 11  Pada: j     
nā́ramata

Line : 12  Pada: k     
prā́dravat

Pada: l     
tásminn ajuhot

Pada: m     
tásyā ā́hutyā gaúr ajāyatā́vir ajāyatājā́jāyata yávo 'jāyata vrīhír ajāyata \

Line : 13  Pada: n     
etā́bʰyo vaí saptábʰya ā́hutibʰyas saptémé grāmyā́ḥ paśávo 'sr̥jyanta

Line : 14  Pada: o     
nā́ramata

Pada: p     
prā́dravat

Pada: q     
tásminn ajuhot

Pada: r     
tásyā ā́hutyā vasantò 'jāyata grīṣmò 'jāyata varṣā́ ajāyanta śarád ajāyata hemantò 'jāyata

Line : 16  Pada: s     
trayodaśyā́m ā́hutyām údyatāyām abibʰet

Pada: t     
táṃ pratyáṅṅ úpāpadyata

Line : 17  Pada: u     
táṃ pāṇitáḥ prā́viśat

Pada: v     
tásmāt pāṇyór lóma nā́sti \

Pada: w     
agnidʰā́nam̐ hy ètát

Pada: x     
tásmād dʰástābʰyām agnír matʰyámāno jāyate //

Line : 18  Pada: y     
tásmād dʰanyámāno * hástau prátigr̥hṇāti * \
      
FN emended. Ed.: dʰanyámānau. Raghuvira, KpS, xxiv: dʰanyamāno. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 21. Mittwede, Textkritische Bemerkungen, p. 50
      
FN Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 21: originally pratipragr̥hṇāti. Mittwede, Textkritische Bemerkungen, p. 50: pratiprágr̥hṇāty ?

Line : 19  Pada: z     
agnā́ evá tát trā́ṇam iccʰate \

Pada: aa     
agníṃ vaí paśávo 'nū́patiṣṭʰante

Pada: ab     
paśū́n agníḥ

Page: 51  
Line : 1  Pada: ac     
praínaṃ paśávo viśanti

Pada: ad     
prá paśū́n viśati eváṃ véda

Pada: ae     
tā́m ā́hutim apsú prā́siñcat

Line : 2  Pada: af     
tátaś śíśiram ajāyata

Pada: ag     
tásmāt tát krūrátamam \

Pada: ah     
nahí tád dʰutā́n nā́hutād ájāyata

Line : 3  Pada: ai     
sā́hutir apó dágdʰum úpākramata *
      
FN Raghuvira, KpS, xxiv. Ed.: úpākrāmata. Mittwede, Textkritische Bemerkungen, p. 51

Pada: aj     
táta ā́po 'gnáye vájro 'bʰavan \

Line : 4  Pada: ak     
tásmāt prókṣánn agníṃ prā́payet \

Pada: al     
yát prāpáyed dʰaténa yajeta

Pada: am     
tā́m ā́hutim óṣadʰīṣu * nyàdadʰāt
      
FN Mittwede, Textkritische Bemerkungen, p. 51: óṣadʰiṣu

Line : 5  Pada: an     
tásmād óṣadʰayó 'nabʰyaktā rebʰante \

Pada: ao     
óṣadʰibʰyó 'dʰi paśávaḥ paśúbʰyó ádʰi prajā́s

Line : 6  Pada: ap     
tád etác cʰíśira ā́jyam̐ śyāyaty agnáye

Pada: aq     
tásmāc cʰíśire kákṣa upādútyaḥ priyám evá dʰā́māgnáye prā́dāt

Line : 7  Pada: ar     
'smā annā́dyaṃ práyaccʰati \

Line : 8  Pada: as     
annādó bʰavati eváṃ véda //


Anuvaka: 3  
Line : 9  Pada: a     
samāne vai yonā āstām̐ sūryaś cāgniś ca

Pada: b     
tatas sūrya ūrdʰva udadravat

Pada: c     
tasya retaḥ parāpatat

Line : 10  Pada: d     
tad agnir yoninopāgr̥hṇāt \

Pada: e     
ayasā tad akrūḍayat

Pada: f     
tat krūḍyamānaṃ gavi nyadadʰāt

Line : 11  Pada: g     
tad idaṃ payas

Pada: h     
tasmād atrapvayaḥ pātraṃ * pratidʰuk krūḍayati
      
FN Raghuvira, KpS, xxiv: atrapv ayaspātraṃ. Mittwede, Textkritische Bemerkungen, p. 51


Pada: i     
yat * payasāgnihotraṃ juhoti \
      
FN emended. Ed.: tat. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 51

Line : 12  Pada: j     
amum eva tad ādityaṃ juhoti \

Pada: k     
eṣa hy evāgnihotram


Pada: l     
anaḍuho vai payas taṇḍulās \

Line : 13  Pada: m     
asā ādityo 'naḍvān

Pada: n     
yad yavāgvāgnihotraṃ juhoti \

Pada: o     
amum eva tad ādityaṃ juhoti \

Line : 14  Pada: p     
eṣa hy evāgnihotram \


Pada: q     
cakravr̥ttam anyad acakravr̥ttam anyat \

Pada: r     
yac cakravr̥ttaṃ tad asuryaṃ yad acakravr̥ttaṃ tad devapātram * \
      
FN emended. Ed.: devamātram. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 52

Line : 15  Pada: s     
tasmād acakravr̥ttām agnihotratapanīṃ kurvīta //


Line : 16  Pada: t     
na kṣīreṇa pratiṣiñcet \

Pada: u     
nodakena

Pada: v     
yat kṣīreṇa pratiṣiñced apratiṣiktam̐ syāt \

Pada: w     
yad udakena śamayet \

Line : 17  Pada: x     
dohane sam̐srāvam uccʰiṣya tenodakamiśreṇa * pratiṣiñcet
      
FN emended. Ed.: uccʰiṣyeta nodakamiśreṇa. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 52

Pada: y     
tan na kṣīreṇa pratiṣiktaṃ bʰavati nodakena


Line : 18  Pada: z     
skannaṃ vāva tat pari ced ākaroti

Pada: aa     
stʰāly agnihotratapanī tayā duhyāt \

Line : 19  Pada: ab     
iyaṃ vai

Pada: ac     
na * imām iha nehātiskandati \
      
FN Raghuvira, KpS, xxiv. Ed.: mānavā. Mittwede, Textkritische Bemerkungen, p. 52


Page: 52  
Line : 1  Pada: ad     
anayaivopasīdati

Pada: ae     
tad asyāskannaṃ bʰavati \


Pada: af     
adbʰiḥ pratiṣiñcati \

Pada: ag     
āpo hi pratiṣecanāya tastʰire

Line : 2  Pada: ah     
tac cʰāntaṃ mitʰunam āpaś ca payaś ca


Pada: ai     
yadi duhyamānāvabʰindyād * anyayā stʰālyā duhyāt
      
FN emended. Ed.: avabʰidyād. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 52

Line : 3  Pada: aj     
saiva tatra prāyaścittis \


Pada: ak     
yady adʰiśrīyamāṇaṃ yady adʰiśritam̐ skanded anyām abʰiduhyādʰiśrityonnīya juhuyāt

Line : 4  Pada: al     
saiva tatra prāyaścittis \


Line : 5  Pada: am     
yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute * skandet punar avanīyānyām abʰiduhyādʰiśrityonnīya juhuyāt
      
FN Raghuvira, KpS, xxiv: ahutam̐. Mittwede, Textkritische Bemerkungen, p. 52

Line : 6  Pada: an     
saiva tatra prāyaścittis \


Pada: ao     
yatra skandet tad apo ninayet \

Line : 7  Pada: ap     
āpo * vai yajñasya niṣkr̥tis \
      
FN Corrigenda. Mittwede, Textkritische Bemerkungen, p. 52

Pada: aq     
adbʰir evainaṃ niṣkaroti


Pada: ar     
pratiṣiktam anyad apratiṣiktam anyat

Line : 8  Pada: as     
pratiṣiktaṃ paśukāmasyāpratiṣiktaṃ brahmavarcasakāmasya

Line : 9  Pada: at     
gʰarmo eṣa pravr̥jyate yad agnihotram \

Pada: au     
yad apratiṣiktena * juhoti
      
FN emended. Ed.: apratiṣiktaṃ na. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 52

Pada: av     
brahmavarcasī bʰavati


Line : 10  Pada: aw     
yadi payo na vinded ājyena juhuyāt

Pada: ax     
tad dʰy apratiṣekyam apaśavyam īśvaram asyāśāntam̐ śucā paśūn nirdahaḥ


Line : 11  Pada: ay     
pratiṣiktaṃ paśukāmasya

Pada: az     
tac cʰāntaṃ mitʰunam āpaś ca payaś * ca
      
FN emended. Ed.: mayaś. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 52

Line : 12  Pada: ba     
yadi payo na vinded yavāgvā juhuyāt

Pada: bb     
tad dʰi pratiṣekyam̐ śāntaṃ mitʰunaṃ paśavyam āpaś ca taṇḍulāś ca //


Anuvaka: 4  
Line : 14  Pada: a     
agnihotre vai jāyampatī * vyabʰicarete
      
FN Raghuvira, KpS, xxiv: jāyāpatī. Mittwede, Textkritische Bemerkungen, p. 53

Pada: b     
yat prācīnam udvāsayet patiḥ pūrvaḥ pramīyeta

Line : 15  Pada: c     
yat pratīcīnam udvāsayej jāyā pūrvā pramīyeta

Pada: d     
saṃpraty udīcīnam udvāsayet

Line : 16  Pada: e     
sam evaṃ * jīryataḥ pūrṇam agra unnayet \
      
FN Raghuvira, KpS, xxiv: eva. Mittwede, Textkritische Bemerkungen, p. 53

Pada: f     
atʰa saṃmitam atʰa saṃmitam atʰa saṃmitatamam uttamam

Line : 17  Pada: g     
anujyeṣṭʰam evāsya putrā r̥dʰnuvanti


Pada: h     
saṃmitam agra unnayet \

Pada: i     
atʰa bʰūyo 'tʰa bʰūyo 'tʰa pūrṇam uttamaṃ bʰūyas \

Line : 18  Pada: j     
bʰūya evānnādyam abʰyutkrāmati

Pada: k     
kaniṣṭʰas tv asya putrāṇām ardʰuko bʰavati


Line : 19  Pada: l     
sarvān samāvad unnayed yaḥ kāmayeta sarve me putrās samāvadr̥dʰnuyur iti

Line : 20  Pada: m     
sarveṣāṃ vai pitā putrāṇām r̥ddʰiṃ kāmayate

Line : 21  Pada: n     
sarva eva samāvadr̥dʰnuvanti //

Pada: o     
nānyo 'nyam atikrāmati


Pada: p     
catur unnayati

Pada: q     
catuṣpada evāsmai paśūn na ...

Page: 53  
Line : 1  Pada: r     
dvipada evāsmai paśūn yacʰati


Line : 2  Pada: s     
paśūn me yacʰeti paścād upasādayet

Pada: t     
paśavo vai gārhapatyaḥ paśavaḥ payaḥ

Line : 3  Pada: u     
paśūnām evaiṣā yatis \


Pada: v     
na paścād upasādayet \

Pada: w     
havir etad yad agnihotram \

Line : 4  Pada: x     
yajamāno havis \

Pada: y     
havirbʰūtam eva yajamānam apanudate \


Pada: z     
uttarād upasādayet \

Pada: aa     
apūtaṃ etad yad agnihotram

Line : 5  Pada: ab     
agniḥ pavitram \

Pada: ac     
yat samayāgnim̐ harati

Pada: ad     
tenaivainat punāti \


Pada: ae     
anu eṣa etad dʰyāyati yat paścādʰiśritya puro juhoti

Line : 6  Pada: af     
yat samayāgnim̐ harati

Line : 7  Pada: ag     
tenaivainaṃ prīṇāty ananudʰyāyinaṃ * karoti \
      
FN emended. Ed.: anudʰyāyinaṃ. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 53


Pada: ah     
asmād vai gārhapatyād asau pūrvo 'gnir asr̥jyata \

Line : 8  Pada: ai     
ayaṃ vāva prajāpatir asau pūrvo 'gnis tad ayam ita ādāya prāṅ anūddrutyājuhot

Line : 9  Pada: aj     
tasmād agnihotraṃ paścādʰiśritya puro juhvati

Pada: ak     
pura evānyāni havīm̐ṣi śr̥tāni kurvanti puro juhvati //


Anuvaka: 5  
Line : 11  Pada: a     
idʰmo eṣo 'gnihotrasya yat samit \

Pada: b     
yat samidʰam ādadʰāti \

Pada: c     
idʰmam evaitam agnihotrasya karoti


Line : 12  Pada: d     
rudra oṣadʰīr viṣeṇālimpat

Pada: e     
tāḥ paśavo nāliśanta

Line : 13  Pada: f     
tābʰyo devāḥ prāyaścittim aiccʰan

Pada: g     
sa prajāpatir abravīd vāryaṃ vr̥ṇā ahaṃ va etās svadayiṣyāmīti

Line : 14  Pada: h     
sa etām̐ samidʰam avr̥ṇīta

Pada: i     
tasmād ekā \

Pada: j     
eko hi prajāpatis agninopāsr̥jat


Line : 15  Pada: k     
agnir asvadayat \

Pada: l     
etasyāṃ āhitāyām agnihotriṇe vīrudʰas svadanti *
      
FN Mittwede, Textkritische Bemerkungen, p. 53: svadante

Line : 16  Pada: m     
svaditam asyānnaṃ bʰavati ya evaṃ veda


Pada: n     
bahur dvīkaroti * \
      
FN Mittwede, Textkritische Bemerkungen, p. 53

Line : 17  Pada: o     
ubʰe āhutī samiddʰe juhavānīti \


Pada: p     
ekaiva kāryā

Pada: q     
sakr̥d dʰy eva sarvasmai yajñāya samidʰyate \


Line : 18  Pada: r     
āyur me yaccʰa varco me yaccʰa prajāṃ me yaccʰeti pura upasādayet

Line : 19  Pada: s     
sr̥ṣṭir etad yad agnihotram \

Pada: t     
yan nopasādayet parācīḥ prajā iyur

Pada: u     
yad upasādyati

Line : 20  Pada: v     
tasmād idaṃ prajā yatās tasmād upatiṣṭʰante \


Pada: w     
agnau jyotir jyotir agnā iti sāyam agnihotraṃ juhuyāt \

Line : 21  Pada: x     
garbʰiṇyā vācā garbʰaṃ dadʰāti

Pada: y     
mitʰunayā vācā garbʰaṃ dadʰāti


Page: 54  
Line : 1  Pada: z     
sūryo jyotir jyotis sūrya iti prātas

Pada: aa     
taṃ garbʰiṇyā vācā mitʰunayā prajanayati

Line : 2  Pada: ab     
yan niruktaṃ cāniruktaṃ ca tan mitʰunam \

Line : 3  Pada: ac     
yad yajuṣā ca manasā ca tan mitʰunam \

Pada: ad     
tad ajāmi \


Pada: ae     
āhutyor āgneyī sāyamāhutis

Line : 4  Pada: af     
saurī prātar

Pada: ag     
agniḥ pravāpayitā

Pada: ah     
sūryaḥ prajanayitā \

Pada: ai     
amnas sūrye nimrukte sāyam agnihotraṃ juhuyāt \

Line : 5  Pada: aj     
upodayam̐ * sūryasya prātar
      
FN Mittwede, Textkritische Bemerkungen, p. 53

Pada: ak     
agnir eva pravāpayitvā sūryaṃ rātryai garbʰaṃ dadʰāti

Line : 6  Pada: al     
taṃ garbʰiṇyā vācā mitʰunayā prātaḥ prajanayati \


Pada: am     
etaṃ vai prajāyamānaṃ prajā anuprajāyante

Line : 7  Pada: an     
pra prajayā pra paśubʰir jāyate yasyaivam agnihotram̐ hūyate \


Line : 8  Pada: ao     
eṣā agnihotrasya stʰāṇus \

Pada: ap     
pūrvāhutis tām atihāya juhuyāt

Line : 9  Pada: aq     
tam eva parivr̥ṇakti \


Pada: ar     
abʰikrāmam̐ sāyam̐ hotavyam \

Pada: as     
garbʰam eva dadʰāti


Pada: at     
pratikrāmaṃ prātaḥ

Line : 10  Pada: au     
praiva janayati


Pada: av     
tad āhus \

Pada: aw     
abʰikrāmam eva hotavyam

Pada: ax     
abʰikrāntena hi yajñasyardʰnoti

Line : 11  Pada: ay     
yaj juhoti tad devānām \

Pada: az     
yad uddiśati tena rudram̐ śamayati

Line : 12  Pada: ba     
yan nimārṣṭi tat pitr̥̄ṇām \

Pada: bb     
yat prāśnāti tan manuṣyāṇām \

Pada: bc     
tasmād agnihotraṃ vaiśvadevam ucyate //


Anuvaka: 6  
Line : 14  Pada: a     
praiyamedʰā vai nāma brāhmaṇā āsan \

Pada: b     
te sarvam avidus

Pada: c     
tat sahaivāvidus

Pada: d     
te 'gnihotra eva na samarādʰayan \

Line : 15  Pada: e     
teṣām̐ sakr̥d eko 'gnihotram ajuhod dvir ekas trir ekas

Line : 16  Pada: f     
teṣāṃ yas sakr̥d ajuhot tam itarā apr̥ccʰatām \

Pada: g     
kasmai tvaṃ juhoṣīti \

Pada: h     
ekadʰaivedam ity abravīt prajāpatiḥ prajāpataya evāhaṃ juhomīti

Line : 17  Pada: i     
teṣāṃ yo dvir ajuhot tam itarā apr̥ccʰatām \

Line : 18  Pada: j     
kasmai tvaṃ juhoṣīti \

Pada: k     
agnaye caiva sāyaṃ prajāpataye cety abravīt sūryāya ca prātaḥ prajāpataye ceti

Line : 19  Pada: l     
teṣām yas trir ajuhot tam itarā apr̥ccʰatām \

Line : 20  Pada: m     
kasmai tvaṃ juhoṣīti \

Pada: n     
agnaye sūryāya prajāpataye * ity abravīt tebʰya eva sāyaṃ juhomi tebʰyaḥ prātar iti
      
FN Corrigenda. Mittwede, Textkritische Bemerkungen, p. 54

Line : 21  Pada: o     
teṣāṃ yo dvir ajuhot sa ārdʰnot sa bʰūyiṣṭʰo 'bʰavat

Page: 55  
Line : 1  Pada: p     
prajayātītarau śriyākrāmat

Pada: q     
tasya prajām itarayoḥ praje sajātatvam upaitām \

Line : 2  Pada: r     
tasmād dve hotavye yajuṣā ca manasā ca

Pada: s     
yām eva sa r̥ddʰim ārdʰnot tām r̥dʰnoti


Line : 3  Pada: t     
yadi sāyamahute 'gnihotre pūrvo 'gnir anugaccʰed agnihotram adʰiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet \

Line : 4  Pada: u     
āhutyaivainaṃ cyāvayati


Pada: v     
yo brāhmaṇo bahuvit syāt sa uddʰaret

Line : 5  Pada: w     
sarveṇaivainaṃ brahmaṇoddʰarati


Pada: x     
yat purā dʰanam adāyī syāt tad dadyāt \

Line : 6  Pada: y     
acyutenaivainaṃ cyāvayati


Pada: z     
yadi prātarahute 'gnihotre 'paro 'gnir anugaccʰed anugamayitvā pūrvaṃ matʰitvāparam uddʰr̥tya juhuyāt

Line : 7  Pada: aa     
saiva tatra prāyaścittis \


Line : 8  Pada: ab     
yadi tvareta * pūrvam agnim anvavasāya tataḥ prāñcam uddʰr̥tya juhuyāt
      
FN emended. Ed.: tvareta //. Mittwede, Textkritische Bemerkungen, p. 54

Pada: ac     
saiva tatra prāyaścittis \


Line : 9  Pada: ad     
jāmi nu tad yo 'sya pūrvo 'gnis tam aparaṃ karoti \

Pada: ae     
anyatraivāvasāyāgniṃ matʰitvoddʰr̥tya juhuyāt

Line : 10  Pada: af     
saiva tatra prāyaścittis


Pada: ag     
tataś śvo 'gnaye tapasvate janadvate pāvakavata iṣṭiṃ nirvapet \

Line : 11  Pada: ah     
yadā agnis saṃtapyate 'tʰa jāyata oṣadʰayaḥ pāvakās \

Line : 12  Pada: ai     
oṣadʰīr evāsmai pāvakā bʰāgadʰeyam apidadʰāti


Line : 13  Pada: aj     
na gārham anubudʰyate

Pada: ak     
yadā hy evāsmai nāpidadʰaty * atʰaiṣo 'nugaccʰati
      
FN Mittwede, Textkritische Bemerkungen, p. 54: nāpidadʰāty


Line : 14  Pada: al     
yau pantʰānā abʰitas tau * darśapūrṇamāsau madʰye sr̥tis tad agnihotram
      
FN emended. Ed.: abʰitastʰau. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 54

Pada: am     
evaṃ agnihotriṇe darśapūrṇamāsine svargo loko 'nubʰāti //


Line : 15  Pada: an     
manasā imāṃ prajāpatir vediṃ paryagr̥hṇāt \

Line : 16  Pada: ao     
agnihotriṇe tatra yat kiṃca dadāti tad barhiṣyaṃ yatʰā sanneṣu * nārāśam̐seṣu dadāti \
      
FN Ed.: yatʰāsanneṣu. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 54

Line : 17  Pada: ap     
evam eṣa dadāti yat kiṃca dadāti


Line : 18  Pada: aq     
madʰya eva yajñasya dyāvāpr̥tʰivī etasya sadohavirdʰāne ahorātrāṇīdʰmo diśaḥ paridʰayaḥ pruṣvāḥ prokṣaṇīr oṣadʰayo barhir * yajamāno yūpas \
      
FN emended. Ed.: na hi. Raghuvira, KpS, xxiv. Mittwede, Textkritische Bemerkungen, p. 54


Line : 20  Pada: ar     
na saṃbʰavan vadet

Pada: as     
paśur eva bʰūtvā saṃbʰavati \

Pada: at     
aharahar vai paśavas saṃbʰavanto 'tʰa medʰyā


Page: 56  
Line : 1  Pada: au     
na rājanyasyāgnihotram asti \

Pada: av     
avratyo hi sa hanti


Pada: aw     
vrataṃ na viccʰindyāt

Pada: ax     
paurṇamāsīṃ ca rātrīm amāvasyāṃ ca juhuyāt

Line : 2  Pada: ay     
te hi vrataṃ gopāyati *
      
FN Mittwede, Textkritische Bemerkungen, p. 54


Pada: az     
yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gr̥ha upahareyur

Line : 3  Pada: ba     
agnir vai brāhmaṇas \

Pada: bb     
agnā eva taj juhoti

Line : 4  Pada: bc     
tad asya svaditam eṣṭaṃ bʰavati //


Anuvaka: 7  
Line : 5  Pada: a     
vācā vai saha manuṣyā ajāyantarte * vāco devāś cāsurāś ca
      
FN emended. Ed.: ajāyanta te. Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 55

Pada: b     
te yan manuṣyā avadam̐s tad evābʰavan

Line : 6  Pada: c     
te devāś cāsurāś ca prajāpatim abruvann ime vāvedam abʰūvann iti

Line : 7  Pada: d     
sa vācas satyaṃ niramimīta bʰūr bʰuvas svar iti

Pada: e     
yat turīyam anr̥taṃ tan manuṣyeṣu nyadadʰāt \

Line : 8  Pada: f     
etad vai vāco 'nr̥taṃ yan manuṣyā vadanti

Pada: g     
bʰūr itīmām asr̥jatāgniṃ ratʰaṃtaraṃ trivr̥taṃ gāyatrīm \

Line : 9  Pada: h     
bʰuvar ity antarikṣaṃ vātaṃ vāmadevyaṃ triṣṭubʰaṃ pañcadaśam * \
      
FN emended. Ed.: pañcadaśa. Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 55

Line : 10  Pada: i     
svar iti divam̐ sūryaṃ br̥had ekavim̐śaṃ jagatīm \

Pada: j     
bʰūr bʰuvas svar agnau jyotir jyotir agnā ity agnihotraṃ juhuyāt \

Line : 11  Pada: k     
etad vai vācas satyam etan mitʰunam etad brahma

Line : 12  Pada: l     
tenaiva juhoti \

Pada: m     
imā evaitad iṣṭakā upadʰatte \

Pada: n     
imā evaitad iṣṭakā upadʰāyottamaṃ nākaṃ rohati \

Line : 13  Pada: o     
uttamas samānānāṃ bʰavati yasyaivam agnihotram̐ hūyate //


Line : 14  Pada: p     
vācaṃ yaccʰed agnihotra unnīyamāne

Pada: q     
tapasā vai prajāpatiḥ prajā asr̥jata

Line : 15  Pada: r     
yan na vyāharat tad evātapyata

Pada: s     
sr̥ṣṭir etad yad agnihotram̐ sr̥ṣṭir etad vratam \

Line : 16  Pada: t     
udbʰavas stʰety udabʰāvayat \

Pada: u     
yarhi bindava iva syus tarhy avekṣetodbʰavas stʰod ahaṃ prajayā pra paśubʰir bʰūyāsam iti \

Line : 17  Pada: v     
udbʰūtir etat prabʰūtir yad agnihotram

Pada: w     
ut prajayā pra paśubʰir bʰavati yasyaivam agnihotram̐ hūyate \


Line : 18  Pada: x     
agnināvekṣate

Pada: y     
prajananaṃ etad yad agnihotram

Line : 19  Pada: z     
agniḥ prajanayitā

Pada: aa     
praiva janayati //


Pada: ab     
reto etad yad agnihotram \

Line : 20  Pada: ac     
na suśr̥taṃ kuryāt \

Pada: ad     
retaḥ krūḍayet \

Pada: ae     
no aśr̥tam

Pada: af     
antareṇaiva * syāt \
      
FN Mittwede, Textkritische Bemerkungen, p. 55: antra evaiva


Pada: ag     
rudra mr̥ḍānārbʰava * mr̥ḍa dʰūrte * namas te 'stv iti hutvodaṅṅ uddiśet \
      
FN Mittwede, Textkritische Bemerkungen, p. 55
      
FN Mittwede, Textkritische Bemerkungen, p. 56

Line : 21  Pada: ah     
etāni vai rudrasya krūrāṇi nāmāni

Page: 57  
Line : 1  Pada: ai     
tair eṣa prajā hinasty agnihotre bʰāgadʰeyam iccʰamānas

Pada: aj     
tāny evāsya pratinudati

Line : 2  Pada: ak     
tāni śamayati


Pada: al     
yarhy ayaṃ devaḥ * prajā abʰimanyeta sajūr jātavedo divā pr̥tʰivyā haviṣo vīhi svāheti
      
FN emended. Ed.: devāḥ. Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 56

Line : 3  Pada: am     
dvādaśa rātrīr agnihotraṃ juhuyāt \

Line : 4  Pada: an     
agner jātavedasas * tanūs tayaiṣa prajā hinasty agnihotre bʰāgadʰeyam iccʰamānas
      
FN emended. Ed.: jātavedās. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.25. Mittwede, Textkritische Bemerkungen, p. 56

Line : 5  Pada: ao     
tām evāsya prīṇāti


Pada: ap     
tasyai taj * juhoti //
      
FN Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 56

Pada: aq     
tad ajāmi \

Pada: ar     
āhutyor āgneyy eṣāgneyītarā


Line : 6  Pada: as     
saṃvatsaraṃ etam indʰate 'gniṃ vaiśvānaram \

Pada: at     
na etasya saṃvatsare 'pyasti na vaiśvānare yo 'nāhitāgnis \

Line : 7  Pada: au     
yāni dārūṇi te māsā ye stʰūlā aṅgārās te r̥tavo * ye 'ṇīyām̐sas te 'rdʰamāsā murmurā ahorātrāṇi
      
FN Mittwede, Textkritische Bemerkungen, p. 56

Line : 9  Pada: av     
yat suvarṇaṃ jyotis tad bārhaspatyam \

Pada: aw     
yan na suvarṇaṃ na lohitaṃ tan maitram \

Pada: ax     
yal lohitaṃ tad vāruṇam \

Line : 10  Pada: ay     
yat sadʰūmaṃ tad vaiśvadevam \

Pada: az     
yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma

Line : 11  Pada: ba     
tad brahma

Pada: bb     
tasmin hotavyam \

Pada: bc     
mukʰena aśnāti \

Pada: bd     
aṅgānyavatyāviḥ prajāsu bʰavati

Line : 12  Pada: be     
śvaśśvo vasīyān bʰavati yasyaivam agnihotram̐ hūyate //


Anuvaka: 8  
Line : 13  Pada: a     
odanapacano gārhapatya āhavanīyo madʰyādʰidevanam āmantraṇam

Pada: b     
eṣā vai virāṭ pañcapadā

Line : 14  Pada: c     
tām evāpnoti

Pada: d     
tām avarunddʰe

Pada: e     
yasya hy eṣāvaruddʰā sa manuṣyāṇām̐ śreṣṭʰo bʰavati


Line : 15  Pada: f     
yadi sāyam agnihotrasya kālo 'tipadyeta doṣā vastos svāheti juhuyāt

Line : 16  Pada: g     
saiva tatrāhutis

Pada: h     
tenāsya tad anatipannaṃ bʰavati


Line : 17  Pada: i     
yadi prātar agnihotrasya kālo 'tipadyeta divā vastos svāheti juhuyāt

Line : 18  Pada: j     
saiva tatrāhutis

Pada: k     
tenāsya tad anatipannaṃ bʰavati


Pada: l     
na svāhākuryāt *
      
FN emended. Ed.: na. Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 56

Pada: m     
svāhākāro agnihotrasyāhutiṃ yuvate

Line : 19  Pada: n     
yarhi vāk * pravadet tarhi juhuyāt
      
FN emended. Ed.: vāva. Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 57

Pada: o     
sa hy agnihotrasya vaṣaṭkāras


Line : 20  Pada: p     
sajūr agnir divā pr̥tʰivyeti

Pada: q     
dyāvāpr̥tʰivī agniṃ tān eva prīṇāti

Page: 58  
Line : 1  Pada: r     
tān avarunddʰe


Pada: s     
sajūr devena savitreti

Pada: t     
na hi savitur r̥ta āhutir asti


Pada: u     
sajūḥ pūṣṇāntarikṣeṇeti

Line : 2  Pada: v     
paśavo vai pūṣā paśavo 'ntarikṣam \

Pada: w     
paśūn evāvarunddʰe


Line : 3  Pada: x     
sajū rātryendravatyā svāheti

Pada: y     
rātrīm evaitad abʰijuhoti

Pada: z     
na hīndrād r̥ta āhutir asti


Line : 4  Pada: aa     
devā vai purāgnihotram ahauṣus

Pada: ab     
tasmāt purā br̥han mahān ajani

Pada: ac     
sajūr ahnendravatā svāheti

Line : 5  Pada: ad     
bārhataṃ ahar bārhatas sūryas \

Pada: ae     
ahaś caivāsyaitat sūryaś cābʰijitā abʰihutau bʰavatas \

Line : 6  Pada: af     
ānuṣṭubʰī vai rātrī traiṣṭubʰam ahar \

Pada: ag     
rātrīṃ caivaitad ahaś cābʰjʰuhoti \


Line : 7  Pada: ah     
agne 'dābʰya juṣasva svāhety uttarām āhutiṃ juhoti

Pada: ai     
yatʰāgnaye samavadyaty evam eva tat \


Line : 8  Pada: aj     
apiprer agne svāṃ tanvam ayāḍ * dyāvāpr̥tʰivī ūrjam asmāsu dʰehīti tr̥ṇam aktvānupraharati
      
FN emended. Ed.: ayān. Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 57

Line : 9  Pada: ak     
sam̐stʰitir evaiṣā svagākr̥tir


Pada: al     
agnihotrasya eṣo 'śāntam anu prajā hinasti

Line : 10  Pada: am     
yat tr̥ṇam aktvānu praharati

Pada: an     
tenaivainac cʰamayati \


Line : 11  Pada: ao     
agne gr̥hapate juṣasva svāheti sruveṇa gārhapatye juhoti

Pada: ap     
yatʰā patnīs saṃyājayaty evam eva tat \


Line : 12  Pada: aq     
anu eṣa etad dʰyāyati

Pada: ar     
yat paścādʰiśritya puro * juhoti
      
FN emended. Ed.: purā. Mittwede, Textkritische Bemerkungen, p. 57

Line : 13  Pada: as     
yat sruveṇa gārhapatye juhoti

Pada: at     
tenaivainaṃ prīṇāti \

Pada: au     
ananudʰyāyinaṃ karoti \

Line : 14  Pada: av     
āsyāgnihotrī * prajāyāṃ jāyate śvaśśvo vasīyān bʰavati yasyaivam agnihotram̐ hūyate //
      
FN emended. Ed.: asyāgnihotrī. Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 57


Anuvaka: 9  
Line : 16  Pada: a     
upaprayánto adʰvaráṃ mántraṃ vocemāgnáye /

Line : 17  Pada: b     
āré asmé ca śr̥ṇvaté //

Line : 18  Pada: c     
asyá pratnā́m ánu dyútam̐ śukráṃ duduhre áhrayaḥ /

Line : 19  Pada: d     
páyas sahasrasā́m ŕ̥ṣim * //
      
FN Mittwede, Textkritische Bemerkungen, p. 57

Line : 20  Pada: e     
agnír mūrdʰā́ diváḥ kakút pátiḥ pr̥tʰivyā́ ayám /

Line : 21  Pada: f     
apā́ṃ rétām̐si jinvati //

Page: 59  
Line : 1  Pada: g     
ubʰā́ vām indrāgnī āhuvádʰyā ubʰā́ rā́dʰasas sahá mādayádʰyai /

Line : 2  Pada: h     
ubʰā́ dātā́rā iṣā́ṃ rayīṇā́m ubʰā́ vā́jasya sātáye huve vām //

Line : 3  Pada: i     
ayám ihá pratʰamó dʰāyi dʰātŕ̥bʰir hótā yájiṣṭʰo adʰvaréṣv ī́ḍyaḥ /

Line : 4  Pada: j     
yám ápnavāno bʰŕ̥gavo virurucúr váneṣu citráṃ vibʰváṃ viśéviśe //

Line : 5  Pada: k     
ayáṃ te yónir r̥tvíyo yáto jātó árocatʰāḥ /

Line : 6  Pada: l     
táṃ jānánn agna ā́roha táto no vardʰayā rayím //

Line : 7  Pada: m     
dadʰikrā́vṇo akāriṣaṃ jiṣṇór áśvasya vājínaḥ //

Line : 8  Pada: n     
surabʰí no múkʰā karat prá ṇa ā́yūm̐ṣi tāriṣat //

Line : 9  Pada: o     
tvám agne sū́ryavarcās

Pada: p     
sáṃ mā́m ā́yuṣā várcasā sr̥ja

Pada: q     
sáṃ tvám agne sū́ryasya jyótiṣāgatʰās sám ŕ̥ṣīṇām̐ stuténa sáṃ priyéṇa dʰā́mnā

Line : 10  Pada: r     
sám ahám ā́yuṣā sáṃ várcasā sáṃ prajáyā sáṃ rāyáspóṣeṇa gmīya //

Line : 12  Pada: s     
índʰānās tvā śatám̐ hímā dyumántas sámidʰīmahi /

Line : 13  Pada: t     
váyasvanto vayasvínaṃ yáśasvanto yaśásvínam /

Line : 14  Pada: u     
suvī́rāso ádābʰyam ágne sapatnadámbʰanam //

Line : 15  Pada: v     
āyurdʰā́ agne 'si \

Pada: w     
ā́yur me dʰehi

Pada: x     
vayodʰā agne 'si

Pada: y     
vayo me dʰehi

Pada: z     
tanūpā agne 'si

Line : 16  Pada: aa     
tanvaṃ me pāhi //

Pada: ab     
yan me agna ūnaṃ tanvas tan ma āpr̥ṇa \

Pada: ac     
agnes samid asi \

Line : 17  Pada: ad     
abʰiśastyā pāhi

Pada: ae     
somasya samid asi

Pada: af     
paraspā ma edʰi

Line : 18  Pada: ag     
yamasya samid asi

Pada: ah     
mr̥tyor pāhi \

Pada: ai     
agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \

Line : 19  Pada: aj     
agne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \

Line : 20  Pada: ak     
agne yat te tejas tena taṃ pratitityagdʰi * yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \
      
FN Mittwede, Textkritische Bemerkungen, p. 57

Line : 21  Pada: al     
agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \

Line : 22  Pada: am     
agne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \

Page: 60  
Line : 1  Pada: an     
agne rucāṃ pate namas te ruce mayi rucaṃ dʰehi

Pada: ao     
citrāvaso svasti te pāram aśīya \

Line : 2  Pada: ap     
arvāgvaso svasti te pāram aśīya //


Anuvaka: 10  
Line : 3  Pada: a     
véttʰā vedʰo ádʰvanaḥ patʰáś ca devā́ñjasā /

Line : 4  Pada: b     
ágne yajñéṣu sukrato //

Line : 5  Pada: c     
ágne náya supátʰā rāyé asmā́n víśvāni deva vayúnāni vidvā́n /

Line : 6  Pada: d     
yuyodʰy àsmáj juhurāṇám éno bʰū́yiṣṭʰāṃ te námauktiṃ vidʰema //

Line : 7  Pada: e     
ā́ tū́ na indra vr̥trahann asmā́kam ardʰám ā́gahi /

Line : 8  Pada: f     
mahā́n mahī́bʰir ūtíbʰiḥ //

Line : 9  Pada: g     
tváṃ mahā́m̐ indra túbʰyam̐ ha kṣā́ ánu kṣatráṃ mam̐hánā manyata dyaúḥ /

Line : 10  Pada: h     
tváṃ vr̥trám̐ śavasā jagʰanvā́n sr̥jás síndʰūm̐r áhinā jagrasānā́n //

Line : 11  Pada: i     
r̥tā́vānaṃ vaiśvānarám //

Pada: j     
vaiśvānarásya sumataú syāma //

Line : 12  Pada: k     
ágne dā́ dāśúṣe rayíṃ vīrávantaṃ párīṇasam /

Line : 13  Pada: l     
śiśīhí nas sūnumátaḥ //

Line : 14  Pada: m     
tvád dʰí putra sahaso pūrvī́r devásya yántūtáyo vā́jāḥ /

Line : 15  Pada: n     
tváṃ dehi sahasríṇaṃ rayíṃ no 'drogʰéṇa * vácasā satyám agne //
      
FN emended. Ed.: 'drogʰéna. Mittwede, Textkritische Bemerkungen, p. 57

Line : 16  Pada: o     
dīrgʰás te astv aṅkuśó yénā vásu prayáccʰasi /

Line : 17  Pada: p     
yájamānāya sunvaté * //
      
FN emended. Ed.: sunváte. Mittwede, Textkritische Bemerkungen, p. 57

Line : 18  Pada: q     
ā́ tū́ bʰara mā́kir etát páriṣṭʰād vidmā́ tvā vásupatiṃ vásūnām /

Line : 19  Pada: r     
índra yát te mā́hinaṃ dátram ásty asmábʰyaṃ tád dʰaryaśva práyandʰi //

Page: 61  
Line : 1  Pada: s     
prá tát te adyá śipiviṣṭa nā́mā́ryaś śam̐sāmi vayúnāni vidvā́n /

Line : 2  Pada: t     
táṃ tvā gr̥ṇāmi tavásam átavyān kṣáyantam asyá rájasaḥ parāké //

Line : 3  Pada: u     
váṣaṭ te viṣṇa āsá ā́ kr̥ṇomi tán me juṣasva śipiviṣṭa havyám /

Line : 4  Pada: v     
várdʰantu tvā suṣṭutáyo gíro me yūyáṃ pāta svastíbʰis sádā naḥ //

Line : 5  Pada: w     
tvā́m agne vājasā́tamaṃ víprā vardʰanti súṣṭutam /

Line : 6  Pada: x     
no rāsva suvī́ryam //

Line : 7  Pada: y     
ayáṃ no agnír várivaḥ kr̥ṇotv ayáṃ mŕ̥dʰaḥ puráetu prabʰindán /

Line : 8  Pada: z     
ayáṃ vā́jaṃ jayatu vā́jasātā ayám̐ śatrūñ jayatu járhr̥ṣāṇaḥ //

Line : 9  Pada: aa     
tvám agne vratapā́ asi //

Pada: ab     
yád vo vayám //


Anuvaka: 11  
Line : 10  Pada: a     
kr̥ṇuṣvá pā́jaḥ //

Line : 11  Pada: b     
te jānāti sumatíṃ yaviṣṭʰa ī́vate bráhmaṇe gātúm aírat /

Line : 12  Pada: c     
víśvāny asmai sudínāni rāyó dyumnā́ny aryó dúro abʰídyaut //

Line : 13  Pada: d     
séd agne astu subʰágas sudā́nur yás tvā nítyena havíṣā uktʰaíḥ /

Line : 14  Pada: e     
píprīṣati svá ā́yuṣi duroṇé víśvéd asmai sudínā sā́sad iṣṭíḥ //

Line : 15  Pada: f     
árcāmi te sumatíṃ gʰóṣy arvā́k sáṃ te vāvā́tā jaratām iyáṃ gī́ḥ /

Line : 16  Pada: g     
sváśvās tvā surátʰā mārjayemāsmé kṣatrā́ṇi dʰārayer ánu dyū́n //

Line : 17  Pada: h     
ihá tvā bʰū́ry ā́cared úpa tmán dóṣāvastar dīdivā́m̐sam ánu dyū́n /

Line : 18  Pada: i     
krī́ḍantas tvā sumánasas sapemābʰí dyumnā́ tastʰivā́m̐so jánānām //

Line : 19  Pada: j     
yás tvā sváśvas suhiraṇyó agna upayā́ti vásumatā rátʰena /

Line : 20  Pada: k     
tásya trātā́ bʰavasi tásya sákʰā yás ta ātitʰyám ānuṣág jújoṣat //

Line : 21  Pada: l     
mahó rujāmi bandʰútā vácobʰis tán pitúr gótamād ánviyāya /

Line : 22  Pada: m     
tváṃ no asyá vácasaś cikiddʰi hótar yaviṣṭʰa sukrato dámūnāḥ //

Line : 23  Pada: n     
ásvapnajas taráṇayas suśévā átandrāso 'vr̥kā́ áśramiṣṭʰāḥ /

Line : 24  Pada: o     
pāyávas sadʰryàñco niṣádyā́gne táva naḥ pāntv amūra //

Page: 62  
Line : 1  Pada: p     
pāyávo māmateyáṃ te agne páśyanto andʰáṃ duritā́d árakṣan /

Line : 2  Pada: q     
rarákṣa tā́n sukŕ̥to viśvávedā dípsanta íd ripávo nā́ha debʰuḥ //

Line : 3  Pada: r     
tváyā vayám̐ sadʰanyàs tvótās táva práṇīty aśyāma vā́jān /

Line : 4  Pada: s     
ubʰā́ śám̐sā sūdaya satyatāte 'nuṣṭʰuyā́ kr̥ṇuhy ahrayāṇa //

Line : 5  Pada: t     
ayā́ te agne samidʰā vidʰema práti stómam̐ śasyámānaṃ gr̥bʰāya /

Line : 6  Pada: u     
dáhāśáso rakṣásaḥ pāhy àsmā́n druhó nidó mitramaho avadyā́t //


Line : 7  Pada: v     
iti śrīyajuṣi kāṭʰāke carkaśākʰāyām iṭʰimikāyām agnihotrabrāhmaṇaṃ nāma ṣaṣṭʰaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.