TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 5
Previous part

Sthanaka: 5  
Anuvaka: 1  
Line : 5  Pada: a     agnīṣomābʰyāṃ yajñaś cakṣuṣmām̐s tayor ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bʰūyāsam

Line : 6  Pada: b     
agnir annasyānnapatis tasyāhaṃ devayajyayānnasyānnapatir bʰūyāsam \

Pada: c     
dabdʰir asy adabdʰo bʰūyāsam

Line : 7  Pada: d     
amuṃ dabʰeyam

Pada: e     
agnīṣomau vr̥trahaṇau tayor ahaṃ devayajyayā vr̥trahā bʰūyāsam

Line : 8  Pada: f     
indrāgnyor ahaṃ devayajyayaujasvān vīryāvān bʰūyāsam

Line : 9  Pada: g     
indrasyāhaṃ devayajyayendriyāvān bʰūyāsam \

Pada: h     
mahendrasyāhaṃ devayajyayā jemānaṃ * bʰūmānaṃ gameyam
      
FN emended. Ed.: jehamānam. cf. 32.1:19.5

Line : 10  Pada: i     
indrasyāhaṃ vimr̥dʰasya devayajyayāsapatno bʰūyāsam

Line : 11  Pada: j     
indrasyāham indriyāvato devayajyayā paśumān bʰūyāsam //

Pada: k     
sarasvatyā ahaṃ devayajyayā vācam annādyaṃ puṣeyam \

Line : 12  Pada: l     
pūṣṇo 'haṃ devayajyayā puṣṭimān paśumān bʰūyāsam

Line : 13  Pada: m     
adityā ahaṃ devayajyayā pratiṣṭʰāṃ gameyam \

Pada: n     
viśveṣām ahaṃ devānāṃ devayajyayā prāṇānām̐ sāyujyaṃ gameyam \

Line : 14  Pada: o     
dyāvāpr̥tʰivyor ahaṃ devayajyayā prajaniṣeyaṃ prajayā paśubʰis \

Line : 15  Pada: p     
agner aham̐ sviṣṭakr̥to devayajyayāyuḥ pratiṣṭʰāṃ gameyam //

Page: 45  
Line : 1  Pada: q     
atītr̥pad * yajñe yajñam ayāḍ devām̐ araṃkr̥taḥ /
      
FN emended. Ed.: atītapad. cf. 32.1:19.18

Line : 2  Pada: r     
somas te mitro aryamā rāyaspoṣaṃ dadʰātana //


Anuvaka: 2  
Line : 3  Pada: a     
br̥hato vājena vājaya

Pada: b     
vāmadevasya vājena vājaya

Pada: c     
ratʰantarasya vājena vājaya

Line : 4  Pada: d     
juṣṭe juṣṭiṃ te gameyam

Pada: e     
upahūta upahavaṃ te 'śīya

Line : 5  Pada: f     
suhavām ehi * saha prajayā saha rāyaspoṣeṇa //
      
FN cf. HirŚS.6.3.8:516: suhavāma ehi

Line : 6  Pada: g     
asmāsv indra indriyaṃ dadʰātv asmān rāyo magʰavānas sacantām /

Line : 7  Pada: h     
asmākam̐ santv āśiṣaḥ //

Line : 8  Pada: i     
āśīr ma ūrjam uta suprajāstvam iṣaṃ dadʰātu draviṇam̐ savarcasam /

Line : 9  Pada: j     
saṃjayan kṣetrāṇi sahasāham indra kurvāṇo anyām̐ adʰarān sapatnān //

Line : 10  Pada: k     
brahma tejo me pinvasva

Pada: l     
kṣatram ojo me pinvasva

Pada: m     
prajāṃ vr̥ṣṭiṃ me pinvasva

Line : 11  Pada: n     
paśūn viśaṃ me pinvasva \

Pada: o     
iṣam ūrjaṃ me pinvasva //

Line : 12  Pada: p     
mayi tyad indriyaṃ mahan mayi dyumna uta kratuḥ /

Line : 13  Pada: q     
triśug gʰarmas sadam in me vibʰāti virāḍ jyotiṣā saha //

Line : 14  Pada: r     
tasya doham aśīya

Pada: s     
bradʰna pinvasva

Pada: t     
kalpantāṃ diśo yajamānasyāyuṣe

Line : 15  Pada: u     
dadato me kṣāyi

Pada: v     
kurvato me mopadasat \

Pada: w     
bʰajatāṃ bʰāgī

Pada: x     
mābʰāgo bʰakta

Pada: y     
ye brāhmaṇās somyās teṣām idam̐ havir nāsomyasyāpy asti

Line : 16  Pada: z     
nirbʰakto yaṃ dviṣmaḥ //


Anuvaka: 3  
Line : 18  Pada: a     
devasyāhaṃ barhiṣo devayajyayā prajāvān bʰūyāsam \

Pada: b     
devasyāhaṃ narāśam̐sasya devayajyayā paśumān bʰūyāsam \

Line : 19  Pada: c     
devasyāham agnes sviṣṭakr̥to devayajyayāyuḥ pratiṣṭʰāṃ gameyam //

Page: 46  
Line : 1  Pada: d     
ām āśiṣo * dohakāmā indravanto havāmahe /
      
FN Ed.: ā māśiṣo. ām̐? Mittwede, Textkritische Bemerkungen, p. 49

Line : 2  Pada: e     
dʰukṣīmahi prajām iṣam //

Line : 3  Pada: f     
me satyāśīr devān gamyāj juṣṭāj juṣṭatarā panyāt panyatarā \

Pada: g     
areḍatā * manasā devān gaccʰa
      
FN emended. Ed.: aheḍatā. cf. 32.3:21.10. MS.1.4.1:48.1: áreḍatā. Mittwede, Textkritische Bemerkungen, p. 49

Line : 4  Pada: h     
yo devayānaḥ pantʰās tena devān gaccʰa

Pada: i     
yajño devān gaccʰatu

Line : 5  Pada: j     
yajño devān gamyāt \

Pada: k     
ado māgaccʰatu //

Pada: l     
rohitena tvāgnir devatāṃ gamayatu

Pada: m     
haribʰyāṃ tvendro devatāṃ gamayatu \

Line : 6  Pada: n     
etaśena tvā sūryo devatāṃ gamayatu

Pada: o     
yajña yajñaṃ gaccʰa

Line : 7  Pada: p     
yajñapatiṃ gaccʰa

Pada: q     
yajñasyāyur asi

Pada: r     
yajño ma āyur dadʰātu //

Line : 8  Pada: s     
vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi * paricartanāni /
      
FN emended. Ed.: yoktrāni. Mittwede, Textkritische Bemerkungen, p. 50: yoktrā yāni

Line : 9  Pada: t     
dattvāyāsmabʰyaṃ draviṇeha bʰadraṃ pra brūtād dʰavirdā devatābʰyaḥ //

Line : 10  Pada: u     
viṣṇoś ca yajñasyāntas tayor ahaṃ devayajyayāyuḥ pratiṣṭʰāṃ gameyam //


Anuvaka: 4  
Line : 11  Pada: a     
iṣṭo yajño bʰr̥gubʰir draviṇodā yatibʰir āśīrvām̐ atʰarvabʰiḥ //

Pada: b     
tasya yajñasyeṣṭasya sviṣṭasya draviṇaṃ māgaccʰatu * \
      
FN emended. Ed.: draviṇam āgaccʰatu. Mittwede, Textkritische Bemerkungen, p. 50

Line : 12  Pada: c     
aṅgiraso me 'sya yajñasya prātaranuvākair ahauṣus \

Line : 13  Pada: d     
vasur yajñas \

Pada: e     
vasumān yajñas \

Pada: f     
vasu vasīya

Pada: g     
vasumanto bʰūyāsma

Line : 14  Pada: h     
tasya yajñasya vasor vasumato vasu māgaccʰatu

Pada: i     
somo retodʰās tasyāhaṃ devayajyayā suretodʰā reto dʰiṣīya

Line : 15  Pada: j     
tvaṣṭā rūpāṇāṃ vikartā tasyāhaṃ devayajyayā viśvarūpaṃ priyaṃ puṣeyam \

Line : 16  Pada: k     
devānāṃ patnīr agnir gr̥hapatir mitʰunaṃ yajamānasya tayor ahaṃ devayajyayā mitʰunena prajaniṣīyāyuṣe varcase rāyaspoṣāya suprajastvāya //

Line : 19  Pada: l     
saṃ patnī patyā sukr̥teṣu gaccʰatāṃ yajñasya yuktau dʰuryā abʰūtām /

Line : 20  Pada: m     
āprīṇānau vijahatā arātiṃ dive jyotir uttamam ārabʰetʰām //

Page: 47  
Line : 1  Pada: n     
svāhā svāheṣṭibʰyas \

Pada: o     
vaṣaḍ aniṣṭebʰyas \

Pada: p     
bʰiṣajau sviṣṭyai svāhā

Pada: q     
niṣkr̥tir duriṣṭyai svāhā //

Line : 2  Pada: r     
devebʰyas tanūbʰyas svāhā //

Line : 3  Pada: s     
ayāś cāgne 'sy anabʰiśastiś ca satyam it tvam ayā asi /

Line : 4  Pada: t     
ayās san manasā kr̥to 'yās san havyam ūhiṣe \

Pada: u     
ayā no dʰehi bʰeṣajam // svāhā

Line : 5  Pada: v     
sarasvatyai veśabʰaginyai svāhā //

Pada: w     
sarasvatī veśabʰaginī tasyā no rāsva tasyās te bʰaktivāno bʰūyāsma

Line : 6  Pada: x     
yajñasya tvā pramayābʰimayonmayā pratimayā parigr̥hṇāmi

Line : 7  Pada: y     
vedo 'si

Pada: z     
vittir asi

Pada: aa     
vedase tvā

Pada: ab     
vedo me vinda

Line : 8  Pada: ac     
videya //

Line : 9  Pada: ad     
gʰr̥tavantaṃ kulāyinaṃ rāyaspoṣam̐ sahasriṇam /

Line : 10  Pada: ae     
vedo vājaṃ dadātu me vedo vīraṃ dadātu me //

Line : 11  Pada: af     
vr̥ṣā vr̥ṣaṇvatībʰyo vedapatnībʰyo bʰava //


Anuvaka: 5  
Line : 12  Pada: a     
prajāpater bʰāgo 'sy ūrjasvān payasvān

Pada: b     
akṣito 'sy akṣityai tvā \

Pada: c     
akṣito nāmāsi

Line : 13  Pada: d     
me kṣeṣṭʰāḥ

Pada: e     
prāṇāpānau me pāhi

Pada: f     
samānavyānau me pāhi \

Pada: g     
udānarūpe me pāhi \

Line : 14  Pada: h     
ūrg asi \

Pada: i     
ūrjaṃ mayi dʰehi \

Pada: j     
ā gamyāḥ

Pada: k     
pūrṇam asi

Pada: l     
pūrṇaṃ me bʰūyās

Pada: m     
sad asi

Line : 15  Pada: n     
san me bʰūyās

Pada: o     
sarvam asi

Pada: p     
sarvaṃ me bʰūyās \

Pada: q     
akṣitir asi me kṣeṣṭʰāḥ

Pada: r     
prācyā diśā devā r̥tvijo mārjayantām \

Line : 16  Pada: s     
dakṣiṇayā diśā māsāḥ pitaro mārjayantām \

Line : 17  Pada: t     
pratīcyā diśā gr̥hāḥ paśavo mārjayantām

Pada: u     
udīcyā diśāpa oṣadʰayo vanaspatayo mārjayantām

Line : 18  Pada: v     
ūrdʰvayā diśā yajñas saṃvatsaro mārjayantām //

Line : 19  Pada: w     
pr̥tʰivīṃ viṣṇur vyakram̐sta gāyatreṇa ccʰandasā

Pada: x     
nirbʰakto yaṃ dviṣmas \

Pada: y     
antarikṣaṃ viṣṇur vyakram̐sta traiṣṭubʰena ccʰandasā

Line : 20  Pada: z     
nirbʰakto yaṃ dviṣmas \

Pada: aa     
divaṃ viṣṇur vyakram̐sta jāgatena ccʰandasā

Line : 21  Pada: ab     
nirbʰakto yaṃ dviṣmas \

Pada: ac     
diśo viṣṇur vyakram̐stānuṣṭubʰena ccʰandasā

Line : 22  Pada: ad     
nirbʰakto yaṃ dviṣmas \

Pada: ae     
aganma svas

Pada: af     
saṃ jyotiṣābʰūma

Pada: ag     
sūryasyāvr̥tam anvāvarte \

Line : 23  Pada: ah     
idam ahaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇaṃ niveṣṭayāmi

Page: 48  
Line : 1  Pada: ai     
tejo 'si

Pada: aj     
tejo mayi dʰehi

Pada: ak     
sam ahaṃ prajayā

Pada: al     
saṃ mayā prajā

Pada: am     
sam ahaṃ rāyaspoṣeṇa

Line : 2  Pada: an     
saṃ mayā rāyaspoṣas \

Pada: ao     
agnes tejasā tejasvī bʰūyāsam \

Pada: ap     
vāyor āyuṣāyuṣmān bʰūyāsam \

Line : 3  Pada: aq     
sūryasya varcasā varcasvī bʰūyāsam

Pada: ar     
indrasyendriyeṇendriyāvān bʰūyāsam \

Line : 4  Pada: as     
dʰātā me dʰāmnā sudʰāṃ dadʰātu

Pada: at     
prajāpateḥ prajayā prajāvān bʰūyāsam

Line : 5  Pada: au     
agne gr̥hapate sugr̥hapatir ahaṃ tvayā gr̥hapatinā bʰūyāsam \

Pada: av     
sugr̥hapatir mayā tvaṃ gr̥hapatinā bʰūyās \

Line : 6  Pada: aw     
astʰūri ṇau gārhapatyaṃ dīdāyac cʰatam̐ himā dvāyū //


Anuvaka: 6  
Line : 8  Pada: a     
devāñ janam agan yajñas

Pada: b     
tato yajñasyāśīr āgaccʰatu

Pada: c     
pitr̥̄n sarpān gandʰarvān apa oṣadʰīḥ pañca janāñ janam agan yajñas

Line : 9  Pada: d     
tato yajñasyāśīr āgaccʰatu

Line : 10  Pada: e     
pañcānāṃ tvā vātānāṃ dʰartrāya gr̥hṇāmi * *
      
FN emended. Ed.: dʰartrāyāgr̥hṇāmi
      
FN cf. 32.6:24.4

Pada: f     
pañcānāṃ tvā salilānāṃ dʰartrāya gr̥hṇāmi * *
      
FN emended. Ed.: dʰartrāyāgr̥hṇāmi
      
FN cf. 32.6:24.5

Line : 11  Pada: g     
pañcānāṃ tvā pr̥ṣṭʰānāṃ dʰartrāya gr̥hṇāmi * *
      
FN emended. Ed.: dʰartrāyāgr̥hṇāmi
      
FN cf. 32.6:24.7

Pada: h     
pañcānāṃ tvā diśāṃ dʰartrāya gr̥hṇāmi * *
      
FN emended. Ed.: dʰartrāyāgr̥hṇāmi
      
FN cf. 32.6:24.8

Line : 12  Pada: i     
pañcānāṃ tvā pañcajanānāṃ dʰartrāya gr̥hṇāmi * *
      
FN emended. Ed.: dʰartrāyāgr̥hṇāmi
      
FN cf. 32.6:24.10

Pada: j     
bʰūr asmākam \

Line : 13  Pada: k     
havyaṃ devānām

Pada: l     
āśiṣo yajamānasya

Pada: m     
caros tvā pañcabilasya dʰartrāya gr̥hṇāmi * *
      
FN emended. Ed.: dʰartrāyāgr̥hṇāmi
      
FN cf. 32.6:24.13

Line : 14  Pada: n     
dʰāmāsi priyaṃ devānām

Pada: o     
anādʰr̥ṣṭaṃ devayajanam \

Pada: p     
devatābʰis tvā devatābʰyo gr̥hṇāmi //

Line : 16  Pada: q     
ye devā yajñahano yajñamuṣaḥ pr̥tʰivyām adʰyāsate /

Line : 17  Pada: r     
agnir tebʰyo rakṣatu gaccʰema sukr̥to vayam //

Line : 18  Pada: s     
yās te rātrayas savitar devayānīs sahasrayajñam abʰisaṃbabʰūvuḥ /

Line : 19  Pada: t     
gr̥haiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajām̐si //

Line : 20  Pada: u     
ye devā yajñahano yajñamuṣo 'ntarikṣe 'dʰyāsate /

Line : 21  Pada: v     
vāyur tebʰyo rakṣatu gaccʰema sukr̥to vayam //

Line : 22  Pada: w     
āganma mitrāvaruṇā vareṇyaṃ rātrīṇāṃ bʰāgo yuvayor yo asti /

Line : 23  Pada: x     
nākaṃ gr̥hṇānās sukr̥tasya loke tr̥tīye pr̥ṣṭʰe adʰi rocane divaḥ //

Page: 49  
Line : 1  Pada: y     
ye devā yajñahano yajñamuṣo divy adʰyāsate /

Line : 2  Pada: z     
sūryo tebʰyo rakṣatu gaccʰema sukr̥to vayam //

Line : 3  Pada: aa     
yenendrāya samabʰaran payām̐sy uttamena haviṣā jātavedaḥ /

Line : 4  Pada: ab     
tenāgne tvam uta vardʰayemam̐ sujātānām̐ * śraiṣṭʰya ādʰehy enam //
      
FN Mittwede, Textkritische Bemerkungen, p. 50: sajātānām̐

Line : 5  Pada: ac     
gomām̐ agne 'vimām̐ aśvī yajño nr̥vatsakʰā sadam id apramr̥ṣyaḥ /

Line : 6  Pada: ad     
iḍāvām̐ eṣo asura prajāvān dīrgʰo rayiḥ pr̥tʰubudʰnas sabʰāvān //

Line : 7  Pada: ae     
agne vratapate vratam acāriṣam \

Pada: af     
tad aśakam \

Pada: ag     
tat te prabrūmas

Pada: ah     
tan no gopāya //


Line : 8  Pada: ai     
iti śrīyajuṣi kāṭʰake carakaśākʰāyām iṭʰimikāyāṃ yajamānaṃ nāma pañcamaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.