TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 5
Previous part

Adhyaya: 5  
Section: 1  
Page: 58  
Line: 1  Verse: a     ambʰa stʰāmbʰo vo bʰakṣīya /

Verse: b     
maha stʰa maho vo bʰakṣīya /

Line: 2  Verse: c     
ūrja stʰorjaṃ vo bʰakṣīya /

Verse: d     
rāyaspoṣa stʰa rāyaspoṣaṃ vo bʰakṣīya /

Line: 3  Verse: e     
revatī ramadʰvam asmin yonāv asmin goṣṭʰe /

Verse: f     
ayaṃ vo bandʰuḥ /

Verse: g     
ito māpagāta /

Line: 4  Verse: h     
hāsiṣṭa /

Verse: i     
bahvīr me bʰavantu /

Verse: j     
saṃhitāsi viśvarūpā morjā viśā gaupatyenā prajayā rāyaspoṣeṇa /

Line: 5  Verse: k     
mayi te rāyaḥ śrayantām /

Line: 6  Verse: l     
sahasrapoṣaṃ te puṣyāsam //

Line: 7  Verse: m     
saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /

Line: 8  Verse: n     
bahvīr bʰavantu no gr̥he //

Line: 9  Verse: o     
upa tvāgne divedive doṣāvastar dʰiyā vayam /

Line: 10  Verse: p     
namo bʰaranta emasi //

Line: 11  Verse: q     
rājantam adʰvarāṇāṃ gopām r̥tasya dīdivim /

Line: 12  Verse: r     
vardʰamānaṃ sve dame //

Line: 13  Verse: s     
sa naḥ piteva sūnave 'gne sūpāyano bʰava /

Line: 14  Verse: t     
sacasvā naḥ svastaye //

Line: 15  Verse: u     
agne tvaṃ no antama uta trātā śivo bʰavā varūtʰyaḥ /

Line: 16  Verse: v     
taṃ tvā śociṣṭʰa dīdivaḥ sumnāya nūnam īmahe sakʰibʰyaḥ //

Line: 17  Verse: w     
vasur agnir vasuśravā accʰā nakṣi dyumattamaṃ rayiṃ dāḥ /

Page: 59  
Line: 1  Verse: x     
sa no bodʰi śrudʰī havam uruṣyā ṇo agʰāyataḥ samasmāt //

Line: 2  Verse: y     
ūrjā vaḥ paśyāmy ūrjā paśyata /

Verse: z     
rāyaspoṣeṇa vaḥ paśyāmi rāyaspoṣeṇa paśyata /

Line: 3  Verse: aa     
iḍā stʰa madʰukr̥taḥ syonā māviśateraṃmadaḥ /

Line: 4  Verse: ab     
mayi vo rāyaḥ śrayantām /

Verse: ac     
sahasrapoṣaṃ vaḥ puṣyāsam //


Section: 2  
Line: 7  Verse: a     
mahi trīṇāmavo 'stu dyukṣaṃ mitrasyāryamṇaḥ /

Line: 8  Verse: b     
durādʰarṣaṃ varuṇasya //

Line: 9  Verse: c     
nahi teṣām amā cana nādʰvasu vāraṇeṣu /

Line: 10  Verse: d     
īśe ripur agʰaśaṃsaḥ //

Line: 11  Verse: e     
yasmai putrāso aditeḥ pra jīvase martyāya /

Line: 12  Verse: f     
jyotir yaccʰanty ajasram //

Line: 13  Verse: g     
somānaṃ svaraṇaṃ kr̥ṇuhi brahmaṇaspate /

Line: 14  Verse: h     
kakṣīvantaṃ ya auśijaḥ //

Line: 15  Verse: i     
yo revān yo amīvahā vasuvit puṣṭivardʰanaḥ /

Line: 16  Verse: j     
sa naḥ siśaktu yas turaḥ //

Line: 17  Verse: k     
naḥ śaṃso araruṣo dʰūrtiḥ praṇaṅ martyasya /

Line: 18  Verse: l     
rakṣā ṇo brahmaṇaspate //

Line: 19  Verse: m     
kadā cana starīr asi //

Line: 20  Verse: n     
pari te dūḍabʰo ratʰo 'smāṃ aśnotu viśvatʰā /

Line: 21  Verse: o     
yena rakṣasi dāśuṣaḥ //

Line: 22  Verse: p     
accʰinno daivyas tantur manuṣyaś cʰedi /

Verse: q     
nimrado 'sīdam ahaṃ taṃ nimr̥ṇāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /

Page: 60  
Line: 1  Verse: r     
abʰibʰūrasy abʰy ahaṃ taṃ bʰūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /

Line: 2  Verse: s     
prabʰūr asi prāhaṃ tam atibʰūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /

Line: 3  Verse: t     
pūṣā prapatʰe pātu /

Line: 4  Verse: u     
pūṣā paśupāḥ pātu /

Verse: v     
pūṣā mādʰipatiḥ pātu /

Line: 5  Verse: w     
prācī dig agnir devatā /

Verse: x     
agniṃ sa r̥ccʰatu yo maitrasyā diśo 'bʰidāsati /

Line: 6  Verse: y     
dakṣiṇā dik indro devatā /

Verse: z     
indraṃ sa r̥ccʰatu yo maitrasyā diśo 'bʰidāsati /

Line: 7  Verse: aa     
pratīcī dik somo devatā /

Verse: ab     
somaṃ sa r̥ccʰatu yo maitasyā diśo 'bʰidāsati /

Line: 8  Verse: ac     
udīcī diṅ mitrāvaruṇau devatā /

Line: 9  Verse: ad     
mitrāvaruṇau sa r̥ccʰatu yo maitasyā diśo 'bʰidāsati /

Line: 10  Verse: ae     
ūrdʰvā dig br̥haspatir devatā /

Verse: af     
br̥haspatiṃ sa r̥ccʰatu yo maitasyā diśo 'bʰidāsati /

Line: 11  Verse: ag     
iyaṃ dig aditir devatā /

Line: 12  Verse: ah     
aditiṃ sa r̥ccʰatu yo maitasyā diśo 'bʰidāsati /

Verse: ai     
jyotiṣe tantava āśiṣam āśāse 'sāv anu tanu //

Line: 14  Verse: aj     
dʰanaṃ me śaṃsya pāhi /

Verse: ak     
tan me gopāya //

Line: 15  Verse: al     
mama nāma pratʰamaṃ jātavedo mātā pitā ca dadʰatur nv agre /

Line: 16  Verse: am     
tat tvaṃ gopāyā punar mad aitos tavāham agne bibʰarāṇi nāma //

Line: 17  Verse: an     
prajāṃ me narya pāhi /

Verse: ao     
tāṃ me gopāya //

Line: 18  Verse: ap     
imān me mitrāvaruṇau gr̥hān gopāyataṃ yuvam /

Page: 61  
Line: 1  Verse: aq     
avinaṣṭān avihvutān pūṣainān abʰirakṣatv āsmākaṃ punar āgamāt //

Line: 2  Verse: ar     
annaṃ me purīṣya pāhi / tan me gopāya //

Line: 3  Verse: as     
dʰanaṃ me śaṃsyājugupaḥ / tan me punar dehi //

Line: 4  Verse: at     
mama ca nāma tava ca jātavedo vāsasī iva vivasānau carāvaḥ /

Line: 5  Verse: au     
te bibʰr̥vo mahase jīvase ca yatʰāyatʰaṃ nau tanvau jātavedaḥ //

Line: 6  Verse: av     
agne sahasrākṣa śatamūrdʰañ cʰatatejaḥ śataṃ te prāṇāḥ sahasraṃ vyānāḥ /

Line: 7  Verse: aw     
sāhasro vājo 'si /

Verse: ax     
tasya no rāsva /

Verse: ay     
tasya te bʰaktivāno bʰūyāsma //

Line: 9  Verse: az     
prajāṃ me naryājugupaḥ /

Verse: ba     
taṃ me punar dehi /

Verse: bb     
agne gr̥hapate sugr̥hapatir ahaṃ tvayā gr̥hapatinā bʰūyāsaṃ sugr̥hapatir mayā tvaṃ gr̥hapatinā bʰūyāḥ /

Line: 11  Verse: bc     
astʰūri ṇau gārhapatyaṃ dīdāyac cʰataṃ himāḥ //

Line: 12  Verse: bd     
annaṃ me purīṣyājugupaḥ /

Verse: be     
tan me punardehi //


Section: 3  
Line: 14  Verse: a     
agnihotre stomo yoktavyaḥ /

Verse: b     
yasya agnihotre stomo yujyate vasīyān bʰavati /

Line: 15  Verse: c     
upaprayanto adʰvaram iti /

Verse: d     
prajā imā upa /

Line: 16  Verse: e     
tāḥ satsatstomaḥ /

Verse: f     
evopayunakti /


Verse: g     
asya pratnām anudyutam iti /

Page: 62  
Line: 1  Verse: h     
devā vai pratnam /

Verse: i     
te satsatstomaḥ /

Verse: j     
tān eva prāyuṅkta

Line: 2  Verse: k     
svargāya /


Verse: l     
upopen nu magʰavan bʰūya in nu ta iti /

Verse: m     
iyaṃ upa /

Line: 3  Verse: n     
svargam evetvāsyāṃ pratitiṣṭʰati /

Verse: o     
vai prajā ābʰaviṣyantīs upa /

Line: 4  Verse: p     
evopayunakti /


Verse: q     
pari te dūḍabʰo ratʰa iti

Line: 5  Verse: r     
stomam evaitayā yuktaṃ parigr̥hṇāti /


Verse: s     
agnir mūrdʰā divaḥ kakud iti /

Verse: t     
eṣā mitʰunā retasvatī paśavyā /

Line: 6  Verse: u     
yāsau dʰurāṃ gāyatrī pratʰamā saiṣā gāyatryopāstʰita /


Line: 7  Verse: v     
ubʰā vām indrāgnī iti /

Verse: w     
sūryo indraḥ /

Line: 8  Verse: x     
so 'gniṃ naktaṃ praviśati /

Verse: y     
ubʰā vedainau saheṭṭe /

Verse: z     
yāsau dʰurāṃ triṣṭup pratʰamā saiṣā triṣṭubʰopāstʰita /


Line: 9  Verse: aa     
ayam iha pratʰamo dʰāyīti /

Line: 10  Verse: ab     
agnir hy evāsmiṃl loka iha pratʰamo 'dʰīyata /

Verse: ac     
yāsau dʰurāṃ jagatī pratʰamā saiṣā jagatyopāstʰita /


Line: 11  Verse: ad     
ayaṃ te yonir r̥tviya iti /

Verse: ae     
iyaṃ hy agner yonir agniḥ sūryasya /

Line: 12  Verse: af     
yāsau dʰurām anuṣṭup pratʰamā saiṣānuṣṭubʰopāstʰita //


Line: 14  Verse: ag     
dadʰikrāvṇo akāriṣam iti /

Verse: ah     
eṣā agneḥ paśavyā tanūr dadʰikrāvatī /

Line: 15  Verse: ai     
tām evāsya gr̥hṇāti /

Verse: aj     
upastʰāyukā enaṃ paśavo bʰavanti /

Line: 16  Verse: ak     
paśur agniḥ /

Verse: al     
yatʰā vai gaur jīryati yatʰāśva evam eṣa āhito jīryati /
      
FN emended. Ed.: gor.


Line: 17  Verse: am     
agnyādʰeyasyargbʰir upastʰeyaḥ /

Verse: an     
tanvo asyaitāḥ /

Line: 18  Verse: ao     
tābʰir evainaṃ punarṇavaṃ karoti /


Verse: ap     
yac cʰandobʰir upatiṣṭʰate

Line: 19  Verse: aq     
tair evainaṃ punarṇavaṃ karoti /

Verse: ar     
yatʰāgra āhita evam asya bʰavati /


Line: 20  Verse: as     
upatiṣṭʰate /

Verse: at     
yoga evāsyaiṣaḥ /

Verse: au     
yācña evāsyaiṣaḥ /

Verse: av     
yatʰā śreyasa āhr̥tya namasyaty evam eva tat //


Section: 4  
Page: 63  
Line: 1  Verse: a     
agnīṣomīyayā pūrvapakṣa upatiṣṭʰeta /

Verse: b     
agnīṣomayor etad bʰāgadʰeyaṃ yat paurṇamāsam /

Line: 2  Verse: c     
tābʰyām evainaṃ paridadāti /

Verse: d     
tāv enam anapakrāmantau gopāyataḥ /
      
FN emended. Ed.: anupakrāmantau. cf. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 35


Line: 3  Verse: e     
aindrāgnyāparapakṣe /

Verse: f     
indrāgnyor etad bʰāgadʰeyaṃ yad amāvasyā /

Line: 4  Verse: g     
tābʰyām evainaṃ paridadāti /

Verse: h     
tāv enam anapakrāmantau gopāyataḥ /
      
FN emended. Ed.: anupakrāmantau. cf. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 35

Line: 5  Verse: i     
agnīṣomāv evainaṃ pūrvapakṣāya paridattaḥ /

Line: 6  Verse: j     
indrāgnī aparapakṣāya /


Verse: k     
saṃpradāyaṃ ha enaṃ devā anupakrāmanto gopāyanti ya evaṃ vidvān agnim upatiṣṭʰate /


Line: 7  Verse: l     
kasmai kam agnir upastʰīyata ity āhuḥ /

Line: 8  Verse: m     
aśitraṃ etad agner yad agnim upatiṣṭʰate /

Line: 9  Verse: n     
agnaya evaitad aśitraṃ kriyate /


Verse: o     
sāyam upatiṣṭʰate na prātaḥ /

Line: 10  Verse: p     
tasmāt sāyam atitʰaye praty enaso nota tatʰā prātaḥ /


Verse: q     
yajñasyayajñasya āśīr asti

Line: 11  Verse: r     
yad agnim upatiṣṭʰate /

Verse: s     
agnihotrasyaivaitām āśiṣam āśāste /


Line: 12  Verse: t     
prajāpatiḥ prajā asr̥jata /

Verse: u     
so 'gnim evāgre 'sr̥jata /

Line: 13  Verse: v     
so 'smā etad bʰāgadʰeyam apaśyad yad agnyupastʰānam /

Verse: w     
yad agnim upatiṣṭʰate

Line: 14  Verse: x     
svenaivainaṃ bʰāgadʰeyena samardʰayati /


Verse: y     
agnir vai prayuktim abʰyakāmayata yatʰāśvo ratʰakāmyati /

Line: 15  Verse: z     
yad agnim upatiṣṭʰate

Verse: aa     
praivainaṃ yuṅkte /

Line: 16  Verse: ab     
kāmam asyardʰnoti /

Verse: ac     
manuṣyasyen nu yaḥ kāmam r̥dʰnoti sa vasīyān bʰavati /

Line: 17  Verse: ad     
r̥dʰnoti vasīyān bʰavati ya evaṃ vidvān agnim upatiṣṭʰate /


Line: 18  Verse: ae     
upeti

Verse: af     
saṃbʰavaty evaitayā /


Verse: ag     
agnir mūrdʰeti

Verse: ah     
reta evaitayā prasiñcati /


Line: 19  Verse: ai     
ubʰā vām indrāgnī iti

Verse: aj     
prāṇāpānāv evaitayā dadʰāti /


Verse: ak     
ayam iha pratʰamo dʰāyīti

Line: 20  Verse: al     
garbʰam evaitayā dadʰāti /


Verse: am     
asya pratnām anudyutam iti /

Verse: an     
ūdʰa evaitayā karoti /


Line: 21  Verse: ao     
ayaṃ te yonir r̥tviya iti

Verse: ap     
janayati caivaitayā vardʰayati ca /


Line: 22  Verse: aq     
kl̥ptā ha asya prajā jāyate ya evaṃ vidvān agnim upatiṣṭʰate //


Section: 5  
Page: 64  
Line: 1  Verse: a     
ahar vai devānām āsīd rātry asurāṇām /

Verse: b     
te devās tamaso 'ndʰaso mr̥tyo rātryā abʰyāplavamānād abibʰayuḥ /

Line: 2  Verse: c     
te cʰandobʰir agnim anvārabʰanta gāyatryā vasavas triṣṭubʰā rudrā jagatyādityāḥ /

Line: 3  Verse: d     
ambʰa stʰeti paśava indʰānā iti manuṣyāḥ /


Line: 4  Verse: e     
te devās tamaso 'ndʰaso mr̥tyo rātryāḥ pāram ataran /

Line: 5  Verse: f     
yac cʰandobʰir agnim upatiṣṭʰate

Verse: g     
tamasa evaiṣāndʰaso mr̥tyo rātryāḥ pāratīrtiḥ /


Line: 6  Verse: h     
tvam agne sūryavarcā iti /

Line: 7  Verse: i     
agnaya evaitām āśiṣam āśāste /


Verse: j     
saṃ mām āyuṣā varcasā sr̥jeti /

Verse: k     
ātmana evaitām āśiṣam āśāste /


Line: 8  Verse: l     
saṃ tvam agne sūryasya jyotiṣāgatʰā iti /

Verse: m     
agnaya evaitām āśiṣam āśāste /


Line: 9  Verse: n     
[ sam r̥ṣīṇāṃ stuteneti / ]

Verse: o     
[ cʰandāṃsi r̥ṣīṇāṃ stutam / ]

Line: 10  Verse: p     
[ cʰandobʰir evainaṃ samardʰayati / ]


Verse: q     
[ saṃ priyeṇa dʰāmneti / ]

Line: 11  Verse: r     
[ paśavo agneḥ priyaṃ dʰāma / ]

Verse: s     
[ paśubʰir evainaṃ samardʰayati / ]


Line: 12  Verse: t     
sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyeti /

Verse: u     
ātmana evaitām āśiṣam āśāste /


Line: 13  Verse: v     
[ indʰānās tvā śataṃ himā iti / ]

Verse: w     
[ etad dʰa vai dāśarma āruṇim uvācāgnim ādadʰivāṃsam udgātaḥ kenāgnir upastʰeya iti / ]

Line: 15  Verse: x     
[ tasmai haitad agnyupastʰānam uvāca / ]

Verse: y     
[ sa hovācānayopastʰeya indʰānās tvā śataṃ himā iti / ]

Line: 16  Verse: z     
[ yo etayopatiṣṭʰate pāpīyān asmād bʰrātr̥vyo bʰavati pāpīyān sapatnaḥ / ]

Line: 17  Verse: aa     
[ sarvam āyur eti / ]

Verse: ab     
[ ā jīvitor annam atti / ]


Line: 18  Verse: ac     
[ āyurdʰā agne 'sy āyur me dʰehīti / ]

Verse: ad     
[ ātmana evaitām āśiṣam āśāste / ]


Line: 19  Verse: ae     
[ vayodʰā agne 'si vayo me dʰehīti / ]

Verse: af     
[ ātmana evaitām āśiṣam āśāste / ]


Line: 20  Verse: ag     
[ tanūpā agne 'si tanvaṃ me pāhīti / ]

Verse: ah     
[ ātmana evait āmāśiṣam āśāste / ]


Line: 21  Verse: ai     
yan me agna ūnaṃ tanvas tan ma āpr̥ṇeti

Line: 22  Verse: aj     
yad evāsyonam ātmanas tad āpūrayate /


Verse: ak     
agneḥ samid asy abʰiśastyā pāhīti

Page: 65  
Line: 1  Verse: al     
sarvasmād evainam etāḥ pāntu /
      
FN This should be corrected to pānti.


Verse: am     
agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti

Line: 2  Verse: an     
tenaivainaṃ pratitapati pratiśocati pratitityakti pratyarcati pratiharati /


Line: 3  Verse: ao     
etad dʰa āruṇir uvācaitena cāhaṃ sarvān sapatnān sarvān bʰrātr̥vyān abʰyabʰavam iti /

Line: 5  Verse: ap     
śreyāñ cʰreyān ātmanā [ bʰavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭʰate ... // ]


Section: 6  
Page: 66  
Line: 0  Verse: a     


Section: 7  
Verse: a     


Section: 8  
Line: 1  Verse: a     
... [ yat putraṃ hvayati ]

Verse: b     
prajām evānusaṃtanoti /

Verse: c     
nāsyātmanaḥ prajā pāpīyasī bʰavati /

Page: 67  
Line: 1  Verse: d     
mānuṣam iva etad upāvartate yat putraṃ hvayati /


Line: 2  Verse: e     
accʰinno daivyas tantur manuṣyaś cʰedīti

Verse: f     
devalokaṃ caiva manuṣyalokaṃ ca saṃtanoti /

Line: 3  Verse: g     
ubʰau lokāv ājayati /


Verse: h     
nimrado 'sīty ava taṃ gr̥hṇāti yo 'sya paścād bʰrātr̥vyaḥ /

Line: 4  Verse: i     
abʰi taṃ bʰavati ya enena sadr̥ṅ /

Line: 5  Verse: j     
ati taṃ krāmati yo 'smāt pūrvaḥ /


Verse: k     
pūṣā prapatʰe pātv iti /
      
FN < pātu
      
FN emended. Ed.: pāv. Oertel, p.3, n.1.

Line: 6  Verse: l     
iyaṃ vai pūṣā prapatʰe /

Verse: m     
antarikṣaṃ paśupāḥ /

Verse: n     
dyaur adʰipatiḥ /

Line: 7  Verse: o     
ima evainaṃ lokāḥ pāntu /
      
FN emended. Ed.: imaṃ.


Verse: p     
agniṃ samindʰe /

Verse: q     
anusaṃtatyai /


Line: 8  Verse: r     
prācī dig agnir devateti /

Verse: s     
etā eva sa devatā ārccʰati ya enam etābʰyo digbʰyo 'bʰidāsati /


Line: 9  Verse: t     
jyotiṣe tantava āśiṣam āśāsa iti /

Line: 10  Verse: u     
āśiṣam evāśāste /


Verse: v     
yo 'sya priyaḥ putraḥ syāt tasya nāma gr̥hṇīyāt /

Line: 11  Verse: w     
tasminn eva āśiṣo dadʰāti //


Section: 9  
Line: 13  Verse: a     
ahar vāvāsīn na rātrī /

Verse: b     
yamī bʰrātaraṃ mr̥taṃ nāmr̥ṣyata /

Line: 14  Verse: c     
tāṃ yad apr̥ccʰan yami karhi te bʰrātāmr̥tety adyety evābravīt /

Verse: d     
te devā abruvann antardadʰāmedaṃ rātrīṃ karavāmeti /

Line: 15  Verse: e     
te rātrīm akurvan /

Verse: f     
te rātryāṃ bʰūtāyāṃ paśūn nāpaśyan /

Line: 16  Verse: g     
sāven na vai paśyantīti /

Verse: h     
na vyauccʰad areklasyat paśuṣu /

Line: 17  Verse: i     
tān devā iccʰantaḥ palyāyanta /

Line: 18  Verse: j     
tāṃś cʰandobʰir anvapaśyan /

Verse: k     
tasmāc cʰandobʰir naktam agnir upastʰeyaḥ

Page: 68  
Line: 1  Verse: l     
paśūnām anukʰyātyai /

Verse: m     
nāsmāt paśavas tirobʰavanti /


Verse: n     
sāved anu mākʰyann iti /

Line: 2  Verse: o     
vyauccʰat /

Verse: p     
te devā abruvann amā vai no vasvabʰūd iti /

Line: 3  Verse: q     
sāmāvasyā /

Verse: r     
amā ha asya vasu bʰavati

Verse: s     
vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭʰate //


Line: 5  Verse: t     
devā ahno rakṣāṃsi niragʰnan /

Verse: u     
tāni rātrīṃ prāviśan /

Line: 6  Verse: v     
tāṃ devā na vyetum adʰr̥ṣṇuvan /

Verse: w     
ta indram abruvaṃs tvaṃ vai na ojiṣṭʰo 'si tvam imāṃ vīhīti /

Line: 7  Verse: x     
stuta mety abravīn nāstuto vīryaṃ kartum arhāmīti /

Line: 8  Verse: y     
te 'bruvann eṣa te 'gnir nediṣṭʰam eṣa tvā stautv iti /

Line: 9  Verse: z     
tam agnir astaut /

Verse: aa     
sa stutaḥ sarvā mr̥dʰaḥ sarvāṇi rakṣāṃsy atarat /

Line: 10  Verse: ab     
indro yajamānaḥ /

Verse: ac     
yad agnim upatiṣṭʰate

Verse: ad     
sarvā eva mr̥dʰaḥ sarvāṇi rakṣāṃi tarati /

Line: 11  Verse: ae     
nāsya naktaṃ rakṣāṃsīśate ya evaṃ veda /


Verse: af     
tvaṣṭā vai bʰūtvā prajāpatiḥ prajā asr̥jata /

Line: 12  Verse: ag     
tvaṣṭā yajamānaḥ /

Verse: ah     
yad vai vācā vadati tad bʰavati /

Line: 13  Verse: ai     
yadyad evaitad uddravati tattad bʰavati tattat sr̥jate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.