TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 6
Previous part

Adhyaya: 6  
Section: 1  
Page: 69  
Line: 1  Verse: a     dʰanaṃ me śaṃsya pāhīti /

Verse: b     
āhavanīyo vai śaṃsyaḥ /

Verse: c     
tasmā eva dʰanaṃ paridadāti pravatsyan /

Line: 2  Verse: d     
so 'sya dʰanaṃ pravasato gopāyati /


Line: 3  Verse: e     
mama nāma pratʰamaṃ jātaveda iti

Verse: f     
tanvāv evaitena viparidadʰāte vipravasantau /

Line: 4  Verse: g     
na ha pravasann ārtim ārcʰati ya evaṃ vidvān agnim upastʰāya pravasati /


Line: 5  Verse: h     
prajāṃ me narya pāhīti /

Verse: i     
gārhapatyo vai naryaḥ /

Line: 6  Verse: j     
tasmā eva prajāṃ paridadāti pravatsyan /

Verse: k     
so 'sya prajāṃ pravasato gopāyati /


Line: 7  Verse: l     
imān me mitrāvaruṇāv iti /

Verse: m     
ahorātre vai mitrāvaruṇau /

Line: 8  Verse: n     
iyaṃ pūṣā /

Verse: o     
tebʰya eva gr̥hān paridadāti pravatsyan /

Line: 9  Verse: p     
te 'sya gr̥hān pravasato gopāyanti /


Verse: q     
annaṃ me purīṣya pāhīti /

Line: 10  Verse: r     
odanapacano vai purīṣyaḥ /

Verse: s     
tasmā evānnaṃ paridadāti pravatsyan /

Line: 11  Verse: t     
so 'syānnaṃ pravasato gopāyati /


Line: 12  Verse: u     
dʰanaṃ me śaṃsyājugupa ity āhavanīyaṃ punar etyāpānyopatiṣṭʰate /

Line: 13  Verse: v     
āhavanīyo vai śaṃsyaḥ /

Verse: w     
tenaiva dʰanaṃ guptam /

Verse: x     
tad apānenātman dʰatte /


Page: 70  
Line: 1  Verse: y     
mama ca nāma tava ca jātaveda iti

Verse: z     
tanvāv evaitena vyākaroty ātmanaś cāgneś ca yau vipravasantau viparidadʰāte /


Line: 2  Verse: aa     
agne sahasrākṣa śatamūrdʰañ cʰatateja iti /

Line: 3  Verse: ab     
sarveṇa etau tejasā sarvaiḥ prāṇaiḥ sarveṇendriyeṇa vyr̥dʰyete vipravasantau /

Line: 4  Verse: ac     
tāny evaitenātmaṃś cāgnau ca dadʰāti /


Verse: ad     
prajāṃ me naryājugupa iti gārhapatyaṃ punar etyāpānyopatiṣṭʰate /

Line: 5  Verse: ae     
gārhapatyo vai naryaḥ /

Line: 6  Verse: af     
tenaiva prajā guptā /

Verse: ag     
tām apānenātman dʰatte /


Verse: ah     
agne gr̥hapata iti

Line: 7  Verse: ai     
śataṃ samā jīvato nārtim ārcʰataḥ /


Verse: aj     
annaṃ me purīṣyājugupa ity odanapacanaṃ punar etyāpānyopatiṣṭʰate /

Line: 8  Verse: ak     
odanapacano vai purīṣyaḥ /

Line: 9  Verse: al     
tenaivānnaṃ guptam /

Verse: am     
tad apānenātman dʰatte //


Section: 2  
Line: 11  Verse: a     
yo aśvattʰaḥ śamīgarbʰa āruroha tvayy api /

Line: 12  Verse: b     
taṃ te harāmi yajñiyaiḥ ketubʰiḥ saha //
      
FN brahmaṇā is missing after harāmi ?

Line: 13  Verse: c     
mayi gr̥hṇāmy aham agre agniṃ rāyaspoṣeṇa saha varcaseha devāḥ /

Line: 14  Verse: d     
mayi prajāṃ mayi puṣṭiṃ dadʰāmi madema śatahimāḥ suvīrāḥ //

Line: 15  Verse: e     
yo no agniḥ pitaro hr̥tsv antar amartyo martyāṃ āviveśa /

Line: 16  Verse: f     
tam ātmani parigr̥hṇīmahe vayaṃ maiṣo asmān avahāya parāgāt //

Line: 17  Verse: g     
saṃ vaḥ sr̥jāmi hr̥dayaṃ saṃsr̥ṣṭaṃ mano astu vaḥ /

Line: 18  Verse: h     
saṃsr̥ṣṭās tanvaḥ santu vaḥ saṃsr̥ṣṭaḥ prāṇo astu vaḥ /

Line: 19  Verse: i     
saṃ vaḥ priyās tanvaḥ saṃ priyā hr̥dayāni vaḥ //

Page: 71  
Line: 1  Verse: j     
ātmā vo astu saṃpriyaḥ saṃpriyās tanvo mama //

Line: 2  Verse: k     
yat pr̥tʰivyā anāmr̥taṃ saṃbabʰūva tve sacā /

Line: 3  Verse: l     
tad agnir agnaye dadat tasminn ādʰīyatām ayam //

Line: 4  Verse: m     
yad antarikṣasya yad divo anāmr̥taṃ saṃbabʰūva tve sacā /
      
FN yad antarikṣasyānāmr̥tam and yad divo anāmr̥tam.

Line: 5  Verse: n     
tad agnir agnaye dadat tasminn ādʰīyatām ayam //

Line: 6  Verse: o     
agne gr̥hapate 'he budʰnya pariṣadya divaḥ pr̥tʰivyāḥ pary antarikṣāl lokaṃ vinda yajamānāya pr̥tʰivyā mūrdʰan sīda yajñiye loke

Line: 8  Verse: p     
yo no agne niṣṭyo yo 'niṣṭyo 'bʰidāsatīdamahaṃ taṃ tvayābʰinidadʰāmi /

Line: 9  Verse: q     
... yajamānāya pr̥tʰivyā mūrdʰan sīda yajñiye loke /

Line: 10  Verse: r     
yo no agne niṣṭyo yo 'niṣṭyo 'bʰidāsatīdam ahaṃ taṃ tvayābʰinidadʰāmi //

Line: 12  Verse: s     
samidʰāgniṃ duvasyata gʰr̥tair bodʰayatātitʰim /

Line: 13  Verse: t     
āsmin havyā juhotana //

Line: 14  Verse: u     
ud agne tava tad gʰr̥tād arcī socata āhutam /

Line: 15  Verse: v     
niṃsānaṃ juhvo mukʰe //

Line: 16  Verse: w     
gʰr̥tenāgniḥ samidʰyate madʰupratīka āhutaḥ /

Line: 17  Verse: x     
rocamāno vibʰāvasuḥ //

Line: 18  Verse: y     
yās te śivās tanvo jātavedo antarikṣe divi yāḥ pr̥tʰivyām /

Line: 19  Verse: z     
tābʰiḥ saṃbʰūya sagaṇaḥ sajoṣā hiraṇyayonir vaha havyam agne //


Section: 3  
Line: 21  Verse: a     
vājinn agneḥ priyā tanūḥ paśuṣu pavamānā tām āvaha / tayā jinva /

Line: 22  Verse: b     
vājinn agneḥ priyā tanūr apsu pāvakā tām āvaha / tayā jinva /

Page: 72  
Line: 1  Verse: c     
vājinn agneḥ priyā tanūḥ sūrye śukrā śucimatī tām āvaha / tayā jinva /

Line: 2  Verse: d     
ojase balāya tvodyaccʰe vr̥ṣṇe śuṣmāya /

Line: 3  Verse: e     
sapatnatūrasi vr̥tratūḥ //

Line: 4  Verse: f     
prācīm anu pradiśaṃ prehi vidvān agner agne puro agne bʰaveha /

Line: 5  Verse: g     
viśvā āśā dīdyad vibʰāhy ūrjaṃ no dʰehi dvipade catuṣpade //

Line: 6  Verse: h     
nāko 'si bradʰno 'si pratiṣṭʰā saṃkramaṇaḥ //

Line: 7  Verse: i     
saṃ tvam agne divyena jyotiṣā bʰāhi sam antarikṣyeṇa saṃ pārtʰivena /

Line: 8  Verse: j     
vaiśvānaryā samidʰā dīdihī na ūrjasvatyā varcasvatyā bʰāsvatyā raśmivatyā jyotiṣmatyā //

Line: 10  Verse: k     
ye agnayo divo ye antarikṣād ye pr̥tʰivyāḥ samājagmur iṣam ūrjaṃ vasānāḥ /

Line: 12  Verse: l     
te asmā agnaye draviṇāni dattvā tr̥ptāḥ prītāḥ punar astaṃ pareta //

Line: 14  Verse: m     
kalpetāṃ dyāvāpr̥tʰivī kalpantām āpa oṣadʰayaḥ /

Line: 15  Verse: n     
kalpantām agnayaḥ pr̥tʰaṅ mama jyaiṣṭʰyāya savratāḥ //

Line: 16  Verse: o     
ye agnayaḥ samanasaḥ sacetasa oṣadʰīṣv apsu praviṣṭāḥ /

Line: 17  Verse: p     
te samrājam abʰisaṃyantu sarva ūrjaṃ no dʰatta dvipade catuṣpade //

Line: 18  Verse: q     
te agne pavamānā tanūḥ pr̥tʰivīm anvāviveśa yāgnau ratʰantare gāyatre cʰandasi trivr̥ti stome tāṃ ta etad avarundʰe /

Line: 20  Verse: r     
tasyai svāhā /

Verse: s     
te agne pāvakā tanūr antarikṣam anvāviveśa vāte vāmadevye traiṣṭubʰe cʰandasi pañcadaśe stome tāṃ ta etad avarundʰe /

Page: 73  
Line: 1  Verse: t     
tasyai svāhā /

Verse: u     
te agne śucis tanūr divam anvāviveśa sūrye br̥hati jāgate cʰandasi saptadaśe stome tāṃ ta etad avarundʰe /

Line: 3  Verse: v     
tasyai svāhā //


Section: 4  
Line: 5  Verse: a     
vātaḥ prāṇaḥ /

Verse: b     
tad ayam ātmā /

Verse: c     
purīṣam asi saṃpriyaḥ paśubʰiḥ /

Line: 6  Verse: d     
yaccʰā tokāya tanayāya śaṃ yoḥ /

Verse: e     
gʰarmaḥ śiraḥ /

Verse: f     
tad ayam agniḥ /

Line: 7  Verse: g     
purīṣam asi saṃpriyaḥ paśubʰiḥ /

Verse: h     
svaditaṃ naḥ pituṃ paca /

Verse: i     
arkaś cakṣuḥ /

Line: 8  Verse: j     
tad asau sūryaḥ /

Verse: k     
purīṣam asi saṃpriyaḥ paśubʰiḥ /

Verse: l     
yat te śukra śukraṃ dʰāma śukrā tanūḥ śukraṃ jyotir ajasraṃ yat te 'nādʰr̥ṣṭam nāmānādʰr̥ṣyaṃ tena tvādadʰe //
      
FN The ms.: nāmādʰr̥ṣyaṃ. cf. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 118

Line: 11  Verse: m     
dyaur mahnāsi bʰūmir bʰūmnā /

Verse: n     
tasyās te devy adita upastʰe 'nnādam annādyāyānnapatyāyādadʰe //

Line: 13  Verse: o     
āyaṃ gauḥ pr̥śnir akramīd asadan mātaraṃ puraḥ /

Line: 14  Verse: p     
pitaraṃ ca prayant svaḥ //

Line: 15  Verse: q     
asya prāṇād apānaty antaś carati rocanā /

Line: 16  Verse: r     
vyakʰyan mahiṣo divam //

Line: 17  Verse: s     
triṃśad dʰāma virājati vāk pataṅgā aśiśrayuḥ /

Line: 18  Verse: t     
prati vastor aha dyubʰiḥ //


Section: 5  
Line: 20  Verse: a     
aditir vai prajākāmaudanam apacat /

Verse: b     
tasyoccʰiṣṭam āśnāt /

Verse: c     
garbʰam adʰatta /

Line: 21  Verse: d     
tata ādityā ajāyanta /

Verse: e     
ya eṣa odanaḥ pacyata ārambʰaṇam evaitat /

Line: 22  Verse: f     
ākramaṇam eva /


Verse: g     
prādeśamātrīḥ samidʰo bʰavanti /

Line: 23  Verse: h     
etāvān hy ātmā prajāpatinā saṃmitaḥ /


Verse: i     
agner vai yajñiyā tanūr aśvattʰe tayā samagaccʰata /

Line: 24  Verse: j     
eṣāsya gʰr̥tyā tanūr yad gʰr̥tam /

Page: 74  
Line: 1  Verse: k     
yad gʰr̥tena samidʰo 'nakti

Verse: l     
tābʰyām evainaṃ tanūbʰyāṃ saṃgamayati /


Line: 2  Verse: m     
nirmārgasyādadʰāti /

Verse: n     
apagūrtyā vai vīryaṃ kriyate /

Verse: o     
yan nirmārgasyādadʰāti /

Line: 3  Verse: p     
apagūrtyā eva /


Verse: q     
saṃvatsaro vai prajananam agniḥ prajanayitā /

Line: 4  Verse: r     
tat prajananam /

Verse: s     
yat purā saṃvatsarād agnau samidʰa ādadʰāti /

Line: 5  Verse: t     
prajananād evainaṃ prajanayitā prajanayati /


Verse: u     
abʰaktartur vai puruṣaḥ /

Verse: v     
na hi tad veda yam r̥tum abʰijāyate yan nakṣatram /

Line: 6  Verse: w     
yat samidʰa ādadʰāti

Verse: x     
ya evāsyartur yan nakṣatraṃ tad āpnoti /


Line: 7  Verse: y     
ya eṣa odanaḥ pacyate

Verse: z     
yonir evaiṣa kriyate /


Line: 8  Verse: aa     
yat samidʰa ādʰīyante

Verse: ab     
reta evaitad dʰīyate /


Verse: ac     
saṃvatsare vai reto hitaṃ prajāyate /

Line: 9  Verse: ad     
yat saṃvatsare paryete 'gnim ādʰatte

Verse: ae     
prajātam evainam ādʰatte /


Verse: af     
dvādaśasu rātrīṣu purādʰeyāḥ /

Line: 10  Verse: ag     
hi saṃvatsarasya pratimā /

Verse: ah     
atʰo tisr̥ṣv atʰo dvayor atʰo pūrvedyur

Line: 11  Verse: ai     
ādʰeyās tv evāgnim ādadʰānena /
      
FN emended. Ed.: ta. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 25


Verse: aj     
ādityā ita uttamā amuṃ lokam āyan /

Line: 12  Verse: ak     
te patʰirakṣayaḥ /

Verse: al     
ta iyakṣamāṇaṃ pratinudante /


Line: 13  Verse: am     
uccʰeṣaṇabʰāgā ādityāḥ /

Verse: an     
yad uccʰiṣṭena samidʰo 'nakti

Line: 14  Verse: ao     
tebʰya eva prāvocata /

Verse: ap     
tebʰya eva procya svargaṃ lokam ārohati //


Section: 6  
Line: 16  Verse: a     
diśo vai nākalpanta na prājñāyanta /

Verse: b     
tata etām agnaye prācīṃ diśam arocayan yat kr̥ttikāḥ /

Line: 17  Verse: c     
yat kr̥ttikāsv agnim ādʰatte

Line: 18  Verse: d     
prācyām evainaṃ diśy ādʰatte /


Verse: e     
eṣa vāvaikaḥ prāṅ avasyati ya āhitāgniḥ /

Line: 19  Verse: f     
pratyañco 'nye /

Verse: g     
āgneyam etan nakṣatraṃ yat kr̥ttikāḥ /

Page: 75  
Line: 1  Verse: h     
yat kr̥ttikāsv agnim ādʰatte

Verse: i     
sva evainaṃ nakṣatra ādʰatte /


Page: 7r̥  
Line: 1  Verse: j     
prajāpater etac cʰiro yat kr̥ttikāḥ /

Page: 75  
Line: 2  Verse: k     
yat kr̥ttikāsv agnim ādʰatte

Verse: l     
śīrṣaṇyo mukʰyo bʰavati /


Line: 3  Verse: m     
sapta vai kr̥ttikāḥ /

Verse: n     
sapta śīrṣaṇyāḥ prāṇāḥ /

Line: 4  Verse: o     
prāṇā indriyāṇi /

Verse: p     
prāṇān evendriyāṇy āpnoti /


Verse: q     
[ rohiṇyām ādʰeyaḥ / ]

Line: 5  Verse: r     
rohiṇyāṃ etaṃ devā ādadʰata /

Verse: s     
tayā roham arohayan /

Line: 6  Verse: t     
tad rohiṇyā rohiṇītvam /


Verse: u     
rohiṇyāṃ etaṃ prajāpatir ādʰatta /

Line: 7  Verse: v     
tayā roham arohayat /

Verse: w     
tad rohiṇyā rohiṇītvam /

Line: 8  Verse: x     
eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bʰavati /

Line: 9  Verse: y     
r̥ddʰyā eva rohiṇyām ādʰeyaḥ //


Line: 10  Verse: z     
kālakāñjā vai nāmāsurā āsan /

Verse: aa     
ta iṣṭakā acinvata /

Line: 11  Verse: ab     
tad indra iṣṭakām apyupādʰatta /

Verse: ac     
teṣāṃ mitʰunau divam ākrametām /

Line: 12  Verse: ad     
tatas tām āvr̥hat /

Verse: ae     
te 'vākīryanta /

Verse: af     
tāv etau divyau śvānau /

Line: 13  Verse: ag     
yo vyavr̥hyata sa eṣa ūrṇavābʰiḥ svair āntraiḥ saṃtitaṃsati /


Verse: ah     
ojo vāvaiṣāṃ tad vīryam ādʰatta /

Line: 14  Verse: ai     
oja eva vīryaṃ bʰrātr̥vyasyādʰatte yac citrāyām agnim ādʰatte /

Line: 15  Verse: aj     
tad etad aindraṃ nakṣatram abʰibʰūtimat /


Verse: ak     
pūrvāsu pʰalguṇīṣv ādadʰīta yaḥ kāmayeta bʰagī syām iti /

Line: 16  Verse: al     
bʰagasya etan nakṣatram /

Line: 17  Verse: am     
bʰagī bʰavati /


Verse: an     
uttarāsv ādadʰīta yaḥ kāmayeta dānakāmā me prajāḥ syur iti /

Line: 18  Verse: ao     
aryamṇo etan nakṣatram /

Line: 19  Verse: ap     
eṣo 'ryamā yo dadāti /

Verse: aq     
dānam imāḥ prajā upajīvanti /

Line: 20  Verse: ar     
dānakāmā asmai bʰavanti /


Verse: as     
rājanyasyādadʰyāt /

Verse: at     
rājanyo hi dānam upajīvati /


Line: 21  Verse: au     
vasante brāhmaṇenādʰeyaḥ /

Verse: av     
vasanto vai brāhmaṇasyartuḥ /

Page: 76  
Line: 1  Verse: aw     
sva evainam r̥tāv ādʰatte /

Verse: ax     
tejo brahmavarcasam upādʰatte /


Line: 2  Verse: ay     
grīṣme rājanyenādʰeyaḥ /

Verse: az     
grīṣmo vai rājanyasyartuḥ /

Verse: ba     
sva evainam r̥tāv ādʰatte /

Line: 3  Verse: bb     
ojo vīryam upādʰatte /


Verse: bc     
śaradi vaiśyenādʰeyaḥ /

Line: 4  Verse: bd     
śarad vai vaiśyasyartuḥ /

Verse: be     
sva evainam r̥tāv ādʰatte /

Verse: bf     
ūrjaṃ paśūn upādʰatte /


Line: 5  Verse: bg     
somena yajā iti agnim ādʰatte /

Verse: bh     
yasminn eva kasmiṃś cartāv ādadʰīta somena yakṣyamāṇaḥ /

Line: 6  Verse: bi     
etad dʰy avardʰayad yaḥ somena yajate /


Line: 7  Verse: bj     
pʰalgunīr pūrṇamāsa ādʰeyaḥ /

Verse: bk     
etad r̥tūnāṃ mukʰam /

Verse: bl     
r̥tumukʰa evainam ādʰatte /


Line: 8  Verse: bm     
[ śiśira ādʰeyaḥ / ]

Verse: bn     
[ śiśiraṃ agner janma / ]

Line: 9  Verse: bo     
[ prajātam evainam ādʰatte / ]


Verse: bp     
sarvāsu dikṣv r̥dʰnavānīti agnim ādʰatte /

Line: 10  Verse: bq     
sarvāsu dikṣv agniḥ śiśire /

Verse: br     
sarvāsv eva dikṣv r̥dʰnoti yaḥ śiśire 'gnim ādʰatte /


Line: 11  Verse: bs     
pūrṇamāse vāmāvasyāyāṃ vādadʰīta /

Line: 12  Verse: bt     
etad vai puṇyāham /

Verse: bu     
puṇyāha evainam ādʰatte /


Verse: bv     
tasmād iṣṭyā vāgrāyaṇena paśunā somena pūrṇamāse vāmāvasyāyāṃ yajeta /

Line: 14  Verse: bw     
eṣa vai yajñaḥ /

Verse: bx     
yajñam eva prati yajñam ālabʰate //


Section: 7  
Line: 16  Verse: a     
yad ime vyaitāṃ yad amuṣyā yajñiyaṃ tad imām abʰyasr̥jyatoṣāḥ /

Page: 77  
Line: 1  Verse: b     
yad ūṣā bʰavanti /

Verse: c     
anayor evainaṃ yajñiya ādʰatte /


Verse: d     
prājāpatyā ete /

Line: 2  Verse: e     
śvaḥśvo bʰūyāṃso bʰavanti /

Verse: f     
prajananāyaivaite /


Verse: g     
paśūnāṃ etat priyaṃ dʰāma /

Line: 3  Verse: h     
yad ūṣā bʰavanti

Verse: i     
paśūnām eva priyaṃ dʰāmopāpnoti /


Verse: j     
aleled iyaṃ pr̥tʰivī /

Line: 4  Verse: k     
sābibʰed agnir mātidʰakṣyatīti /

Verse: l     
abibʰet agnir haro me vineṣyatīti /
      
FN emended. Ed.: vinekṣyatīti. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 24

Line: 5  Verse: m     
ārdreva hīyam āsīt /

Verse: n     
tāṃ devāḥ śarkarābʰir adr̥ṃhan /

Line: 6  Verse: o     
tejo 'gnāv adadʰuḥ /

Verse: p     
yac cʰarkarā bʰavanti /

Verse: q     
imām eva dr̥ṃhati /

Line: 7  Verse: r     
tejo 'gnau dadʰāti /


Verse: s     
abʰimr̥tā iyaṃ vr̥treṇa /

Line: 8  Verse: t     
vamriyas tvai tad vidur yatrāsyā jīvaṃ yajñiyam /

Verse: u     
yad valmīkavapā bʰavati /

Line: 9  Verse: v     
asyā evainaṃ jīve yajñiya ādʰatte /


Verse: w     
āpo idam āsan /

Line: 10  Verse: x     
salilam eva sa prajāpatir varāho bʰūtvopanyamajjat /

Verse: y     
tasya yāvan mukʰam āsīt tāvatīṃ mr̥dam udaharat /

Line: 11  Verse: z     
seyam abʰavat /

Verse: aa     
yad varāhavihataṃ bʰavati /

Verse: ab     
asyām evainaṃ pratyakṣam ādʰatte /


Line: 12  Verse: ac     
varāho asyām annaṃ paśyati /

Line: 13  Verse: ad     
tasmā iyaṃ vijihīte /

Verse: ae     
yad varāhavihataṃ bʰavati

Verse: af     
tad evānnam avarunddʰe /


Line: 14  Verse: ag     
yat tad ādatta tad aditir yad apratʰata tat pr̥tʰivī yad abʰavat tad bʰūmiḥ /

Page: 78  
Line: 1  Verse: ah     
yad varāhavihataṃ bʰavati

Verse: ai     
pratʰata eva prajayā paśubʰiḥ /


Verse: aj     
nānā vai paśūnām annāny anyad gor annam anyad aśvasyānyad aver anyad ajāyā anyat puruṣasya /

Line: 3  Verse: ak     
āpo 'nnam /

Verse: al     
yad apa upasr̥jati

Verse: am     
yāvad evānnaṃ tad avarunddʰe /


Line: 4  Verse: an     
pañcaite saṃbʰārāḥ /

Verse: ao     
pañca vai puruṣe vīryāṇi /

Verse: ap     
karoty anayā vīryaṃ karoty anayā karoty anana /
      
FN anayā or anena?

Line: 5  Verse: aq     
yāvad eva vīryaṃ tad āpnoti /


Verse: ar     
pañcaite saṃbʰārāḥ /

Line: 6  Verse: as     
pāṅkto yajñaḥ /

Verse: at     
yajñam evāvarunddʰe /


Verse: au     
na r̥ta ūrjo 'nnaṃ dʰinoti /

Line: 7  Verse: av     
ūrg udumbaraḥ /

Verse: aw     
yad audumbarāṇi bʰavanti /

Verse: ax     
anna evorjaṃ dadʰāti /


Line: 8  Verse: ay     
śamīmayāni bʰavanti

Verse: az     
mitʰunatvāya /


Verse: ba     
agniṃ vai sr̥ṣṭaṃ prajāpatis taṃ śamyāgre samainddʰa /

Line: 9  Verse: bb     
yac cʰamīmayāni bʰavanti

Line: 10  Verse: bc     
svayaivainaṃ samidʰā saminddʰe /


Verse: bd     
aśvo vai bʰūtvāgnir devebʰyo 'pākrāmat /

Line: 11  Verse: be     
sa yatrātiṣṭʰat tad aśvattʰaḥ samabʰavat /

Verse: bf     
tad aśvattʰasyāśvattʰatvam /

Line: 12  Verse: bg     
yad āśvattʰāni bʰavanti

Verse: bh     
yad evāsya tatra nyaktaṃ tat taiḥ saṃbʰarati /


Line: 13  Verse: bi     
agnir vai manuṣyair devebʰyo 'pākrāmat /

Verse: bj     
taṃ devā amanyantāyaṃ vāvedaṃ bʰaviṣyatīti /

Line: 14  Verse: bk     
tasya maruta stanayitnunā hr̥dayam āccʰindan /

Line: 15  Verse: bl     
divyāśanir abʰavat

Verse: bm     
yad vr̥kṣasyāśanihatasya bʰavanti

Verse: bn     
yad evāsya tatra nyaktaṃ tat taiḥ saṃbʰarati /


Line: 16  Verse: bo     
parṇamayāni pañcatʰāni bʰavanti

Line: 17  Verse: bp     
pāṅktatvāya //


Section: 8  
Line: 19  Verse: a     
aṣṭasu prakrāmeṣu brāhmaṇenādʰeyaḥ /

Verse: b     
aṣṭākṣarā gāyatrī /

Line: 20  Verse: c     
gāyatraccʰandā brāhmaṇaḥ /

Verse: d     
svasyaivainaṃ cʰandasaḥ prātyenasya ādʰatte /

Page: 79  
Line: 1  Verse: e     
yatʰā pitā putraṃ jinvaty evam enaṃ svaṃ cʰando jinvati /


Verse: f     
ekādaśasu prakrāmeṣu rājanyenādʰeyaḥ /

Line: 2  Verse: g     
ekādaśākṣarā triṣṭup /

Line: 3  Verse: h     
triṣṭupcʰandā rājanyaḥ /

Verse: i     
svasyaivainaṃ cʰandasaḥ prātyenasya ādʰatte /

Line: 4  Verse: j     
yatʰā pitā putraṃ jinvaty evam enaṃ svaṃ cʰando jinvati /


Verse: k     
[ dvādaśasu prakrāmeṣu vaiśyenādʰeyaḥ / ]

Line: 5  Verse: l     
[ dvādaśākṣarā jagatī / ]

Verse: m     
[ jagaccʰandā vaiśyaḥ / ]

Line: 6  Verse: n     
[ svasyaivainaṃ cʰandasḥ prātyenasya ādʰatte / ]

Verse: o     
[ yatʰā pitā putraṃ jinvaty evam enaṃ svaṃ cʰando jinvati / ]


Line: 7  Verse: p     
aparimitam avaruṇadʰā iti agnim ādʰatte /

Line: 8  Verse: q     
aparimita ādʰeyas /

Verse: r     
aparimitasyāvaruddʰyai /


Line: 9  Verse: s     
yāvati cakṣuṣā manyeta tāvaty ādadʰīta /

Verse: t     
satyaṃ vai cakṣuḥ /

Line: 10  Verse: u     
satya evainam ādʰatte /


Verse: v     
pūrvāhṇa ādʰeyaḥ /

Verse: w     
etad vai puṇyāham /

Verse: x     
puṇyāha evainam ādʰatte /


Line: 11  Verse: y     
vyuṣṭāyāṃ purā sūryasyodetor ādʰeyaḥ /

Verse: z     
etasmin vai loke prajāpatiḥ prajā asr̥jata /

Line: 12  Verse: aa     
tāḥ prājāyanta /

Verse: ab     
prajananāyaivam ādʰeyaḥ /


Line: 13  Verse: ac     
āgneyī vai rātry aindram ahaḥ /

Verse: ad     
yad udite sūrya ādadʰītāgneyād varṇād iyāt /

Line: 14  Verse: ae     
yad anudita aindrāt /

Verse: af     
anudite 'para ādʰeya udite pūrvaḥ /

Line: 15  Verse: ag     
ubʰāv evendrāgnyor varṇāv āpnoti /


Verse: ah     
asuryā vai rātrī varṇena śukriyam ahaḥ /

Line: 16  Verse: ai     
śukriya ādʰatte yad udite sūrya ādʰatte /


Line: 17  Verse: aj     
naktaṃ anuditena divoditena /

Verse: ak     
divādʰatte yad udite sūrya ādʰatte /


Page: 80  
Line: 1  Verse: al     
na vai suvidur iva manuṣyā nakṣatram /

Verse: am     
mīmāṃsanta iva hy uditena vāva puṇyāham /

Line: 2  Verse: an     
puṇyāha ādʰatte yad udite sūrya ādʰatte //


Line: 3  Verse: ao     
sapta te agne samidʰaḥ sapta jihvaḥ sapta r̥ṣayaḥ sapta dʰāma priyāṇi /
      
FN The ms. Ed.: saptarṣayaḥ.

Line: 4  Verse: ap     
sapta hotrā anuvidvān sapta yonīr āpr̥ṇasva gʰr̥tena //

Line: 5  Verse: aq     
iti

Verse: ar     
yāvatīr agnes tanvaḥ /

Verse: as     
yo asya ādadʰāno vitarṣayati vi ha tr̥ṣyati /

Line: 6  Verse: at     
etāvatīr agnes tanvaḥ ṣoḍʰā saptasapta /

Line: 7  Verse: au     
evāsya prīṇāti /

Verse: av     
na vitr̥ṣyati /


Verse: aw     
pūrṇayā srucā juhoti /

Line: 8  Verse: ax     
pūrṇaḥ prajāpatiḥ /

Verse: ay     
prajāpatim evāpnoti //


Section: 9  
Line: 10  Verse: a     
aṅgirasāṃ tvā devānāṃ vratenādadʰa iti brāhmaṇenādʰeyaḥ /

Verse: b     
ye vai devānām aṅgirasas te brāhmaṇasya pratyenaso 'gnir vāyur vāg br̥haspatiḥ /
      
FN emended. Ed.: brāhmamaṇasya.

Line: 12  Verse: c     
tatobandʰur asya yajñas tataāyanaḥ /

Verse: d     
yatobandʰur evāsya yajño yataāyanaḥ /

Line: 13  Verse: e     
tata enaṃ pratīccʰati /


Verse: f     
indrasya tvā marutvato vratenādadʰa iti rājanyenādʰeyaḥ /

Line: 14  Verse: g     
ye vai devānāṃ rājānas te rājanyasya pratyenasa indro varuṇo dʰātā tvaṣṭā /

Line: 15  Verse: h     
tatobandʰur asya yajñas tataāyanaḥ /

Line: 16  Verse: i     
yatobandʰur evāsya yajño yataāyanaḥ /

Verse: j     
tata enaṃ pratīccʰati /


Page: 81  
Line: 1  Verse: k     
manos tvā grāmaṇyo vratenādadʰa iti vaiśyenādʰeyaḥ /

Verse: l     
maruto vai devānāṃ viśaḥ /

Line: 2  Verse: m     
te vaiśyasya pratyenasaḥ /

Verse: n     
tatobandʰur asya yajñas tataāyanaḥ /

Line: 3  Verse: o     
yatobandʰur evāsya yajño yataāyanaḥ /

Verse: p     
tata enaṃ pratīccʰati /


Line: 5  Verse: q     
iḍā vai manāv āsīt /

Verse: r     
sāsurān agnim ādadʰānān agaccʰat /

Line: 6  Verse: s     
ta āhavanīyam agra ādadʰatātʰa gārhapatyam atʰaudanapacanam /

Verse: t     
tān abravīd āptvā śriyaṃ pratyavārukṣan puṇyā bʰaviṣyanti parā [ tu ] bʰaviṣyantīti /

Line: 8  Verse: u     
devān agnim ādadʰānān agaccʰat /

Verse: v     
ta odanapacanam agra ādadʰatātʰa gārhapatyam atʰāhavanīyam /

Line: 9  Verse: w     
tān abravīd āpañ cʰriyaṃ vīmaṃ lokam accʰindan puṇyā bʰaviṣyanti prajās tv eṣāṃ na bʰaviṣyantīti /

Line: 11  Verse: x     
seḍaiva manor ādadʰāt /

Verse: y     
sābravīt tatʰā vai te 'gnim ādʰāsyāmi /

Line: 12  Verse: z     
yatʰā manuṣyā devān upa prajaniṣyanta iti /

Line: 13  Verse: aa     
gārhapatyam agra ādadʰād atʰaudanapacanam atʰāhavanīyam anayor lokayor vyavagr̥hītyai /

Line: 14  Verse: ab     
tato manuṣyā devān upa prājāyanta /

Verse: ac     
prajananāyaivam ādʰeyaḥ /

Line: 15  Verse: ad     
atʰo anayor eva lokayor vyavagr̥hītyai //


Line: 16  Verse: ae     
prajāpatir vai yad agre vyāharat sa satyam eva vyāharat /

Verse: af     
etad vāva sa trir vyāharad bʰūr bʰuvaḥ svar iti /

Line: 17  Verse: ag     
etad vai vācaḥ satyam /

Verse: ah     
yad eva vācaḥ satyaṃ tenādʰatte /

Line: 18  Verse: ai     
bʰūṣṇu vai satyam /

Verse: aj     
ya evaṃ vidvān etenādʰatte bʰavaty eva /


Line: 19  Verse: ak     
ayaṃ aparo bʰūr asau pūrvo bʰuvaḥ /

Verse: al     
bʰūr bʰuva iti /

Line: 20  Verse: am     
apara ādʰeyaḥ satyasyānanugatyai /


Verse: an     
bʰūr bʰuvaḥ svar iti pūrvaḥ /

Page: 82  
Line: 1  Verse: ao     
tat puraḥ sarvam āpyate /


Verse: ap     
vāg vai devatāṃ niravadata /

Verse: aq     
niruditadevatā hi vai vāk /

Line: 2  Verse: ar     
atʰa tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bʰavati /

Line: 3  Verse: as     
yāṃ vai tāṃ vāg devatāṃ niravadataiṣā vāva yad etā vyāhr̥tayaḥ /

Line: 4  Verse: at     
etad vai vācaḥ sadevam /

Verse: au     
yad eva vācaḥ sadevaṃ tenādʰatte /


Verse: av     
ayaṃ aparo bʰūr asau pūrvo bʰuvaḥ /

Line: 5  Verse: aw     
bʰūr bʰuva ity apara ādʰeyaḥ /

Verse: ax     
ubʰāv evaino sahādʰatte /

Line: 6  Verse: ay     
eṣa hy etasya yoniḥ /
      
FN emended. Ed.: eva.

Verse: az     
etasmād dʰy eṣo 'dʰisr̥jyate /

Line: 7  Verse: ba     
yad dvitīyaṃ jyotis tad eva tat /


Verse: bb     
bʰūr bʰuvaḥ svar iti pūrva ādʰeyaḥ /

Line: 8  Verse: bc     
ubʰāv evaino sahādʰatte /

Verse: bd     
eṣa hy etasya yoniḥ /

Verse: be     
etasmād dʰy eṣo 'dʰi prahriyate /
      
FN emended. Ed.: prahviyate.

Line: 9  Verse: bf     
ayaṃ vāvāgnir yo 'yam antar agniḥ /

Verse: bg     
yo 'sau pūrvo asāv evaiṣa ādityo yo 'sāv amuṣmād adʰi prahriyate /
      
FN emended. Ed.: prahviyate.

Line: 10  Verse: bh     
yat tr̥tīyaṃ jyotis tad eva tenāpyate /

Line: 11  Verse: bi     
asau vāvaiṣa ādityaḥ pratyaṅṅ ādʰīyate /

Line: 12  Verse: bj     
tasmād eṣa sarvāḥ prajāḥ pratyaṅ /


Verse: bk     
agninā vai devā annam adanti /

Line: 13  Verse: bl     
pratyag annam adyate /

Verse: bm     
yat pratyaṅṅ ādʰīyate /

Verse: bn     
annādyāya /


Line: 14  Verse: bo     
prāco vai devān prajāpatir asr̥jatāpāco 'surān /

Verse: bp     
so 'surān brahmaṇāpānudata /

Line: 15  Verse: bq     
agnir brahma /

Verse: br     
yat pratyaṅṅ ādʰīyate

Verse: bs     
bʰrātr̥vyasyāpanuttyai /


Line: 16  Verse: bt     
imam ardʰam agninā pariyantīmam ardʰam upacaranti /

Verse: bu     
devānām evārdʰaṃ pariyanti devānām ardʰam upacaranti /

Line: 17  Verse: bv     
imāṃ diśam abʰyāvr̥tya juhoti /

Line: 18  Verse: bw     
etasyāṃ hi devā diśi /

Verse: bx     
yasyām eva devā diśi tāṃ diśam abʰyāvr̥tya juhoti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.