TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 4
Previous part

Adhyaya: 4  
Section: 1  
Page: 43  
Line: 1  Verse: a     sa nāramata /

Verse: b     
sa prādravat /

Verse: c     
tasminn ajuhot /

Verse: d     
tasyā āhutyāḥ puruṣo 'jāyata /

Line: 2  Verse: e     
sa nāramata /

Verse: f     
sa prādravat /

Verse: g     
tasminn ajuhot /

Line: 3  Verse: h     
tasyā āhutyā aśvo 'jāyata /

Verse: i     
tasmāt puruṣaś cāśvaś ca naktaṃ pratyañcau na su vijñāyete iva /


Line: 4  Verse: j     
sa nāramata /

Verse: k     
sa prādravat /

Line: 5  Verse: l     
tasminn ajuhot /

Verse: m     
tasyā āhutyā gaur ajāyata /

Verse: n     
avir ajāyata /

Line: 6  Verse: o     
ajājāyata /

Verse: p     
yavo 'jāyata /

Verse: q     
vrīhir ajāyata /

Verse: r     
etābʰyo vai saptabʰya āhutibʰyaḥ sapteme grāmyāḥ paśavo 'sr̥jyanta /


Line: 7  Verse: s     
sa nāramata /

Line: 8  Verse: t     
sa prādravat /

Verse: u     
tasminn ajuhot /

Verse: v     
tasyā āhutyā vasanto 'jāyata /

Line: 9  Verse: w     
grīṣmo 'jāyata /

Verse: x     
varṣā ajāyanta /

Verse: y     
śarad ajāyata /

Line: 10  Verse: z     
hemanto 'jāyata /


Verse: aa     
sa trayodaśyām āhutyām udyatāyām abibʰet /

Verse: ab     
taṃ pratyaṅṅ upāpadyata /

Line: 11  Verse: ac     
taṃ pāṇitaḥ prāviśat /

Verse: ad     
tasmāt pāṇyor loma nāsti /

Line: 12  Verse: ae     
agnidʰānaṃ hy etat /

Verse: af     
tasmād dʰastābʰyām agnir matʰyamāno jāyate /

Line: 13  Verse: ag     
tasmād dʰanyamāno hastau pratipragr̥hṇāti /
      
FN emended. Ed.: pratāya gr̥hṇāti. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 21

Verse: ah     
agnāv eva tat trāṇim iccʰate /


Page: 44  
Line: 1  Verse: ai     
agniṃ vai paśavo 'nūpatiṣṭʰante paśūn agniḥ /

Line: 2  Verse: aj     
prainaṃ paśavo viśanti [ pra paśūn viśati ] ya evaṃ veda /


Verse: ak     
tām āhutim apsu prāsiñcat /

Line: 3  Verse: al     
tataḥ śiśiram ajāyata /

Verse: am     
tasmāt tat krūratamam /

Line: 4  Verse: an     
nahi tad dʰutān nāhutād ajāyata /

Verse: ao     
sāhutir apo dagdʰum upākramata /

Line: 5  Verse: ap     
tata āpo 'gnaye vajro 'bʰavan /

Verse: aq     
tasmāt prokṣann agniṃ na prāpayet /

Line: 6  Verse: ar     
yat prāpayed dʰrutena yajeta /


Verse: as     
tām āhutim oṣadʰiṣu ṇyadadʰāt /

Line: 7  Verse: at     
tasmād oṣadʰayo 'nabʰyaktā rebʰante /

Verse: au     
oṣadʰibʰyo 'dʰi paśavaḥ paśubʰyo 'dʰi prajāḥ /

Line: 8  Verse: av     
tad etac cʰiśira ājyaṃ śyāyati /

Line: 9  Verse: aw     
agnaye tasmāc cʰiśire kakṣa upādutyaḥ priyam eva dʰāmāgnaye prādāt /

Line: 10  Verse: ax     
so 'smā annādyaṃ prayaccʰati /

Verse: ay     
annādo bʰavati ya evaṃ veda //


Section: 2  
Line: 13  Verse: a     
samāne vai yonāv āstāṃ sūryaś cāgniś ca /

Verse: b     
tataḥ sūrya ūrdʰva udadravat /

Line: 14  Verse: c     
tasya retaḥ parāpatat /

Verse: d     
tad agnir yoninopāgr̥hṇāt /

Line: 15  Verse: e     
ayasā tad akrūḍayat /

Verse: f     
tat krūḍyamānaṃ gavi nyadadʰāt /

Verse: g     
tad idaṃ payaḥ /

Page: 45  
Line: 1  Verse: h     
tasmād atrapvayaspātraṃ pratidʰuk krūḍayati /


Verse: i     
yat payasāgnihotraṃ juhoti /

Line: 2  Verse: j     
amum eva tad ādityaṃ juhoti /

Verse: k     
eṣa hy evāgnihotram /


Verse: l     
anaḍuho vai payas taṇḍulāḥ /

Line: 3  Verse: m     
asāv ādityo 'naḍvān /

Verse: n     
yad yavāgvāgnihotraṃ juhoti /

Line: 4  Verse: o     
amum eva tad ādityaṃ juhoti /

Verse: p     
eṣa hy evāgnihotram /


Verse: q     
yac cakravr̥ttaṃ tad asuryam /

Line: 5  Verse: r     
yad acakravr̥ttaṃ tad devapātram /

Verse: s     
tasmād acakravr̥ttām agnihotratapanīṃ kuryāt //


Line: 7  Verse: t     
na kṣīreṇa pratiṣiñcen nodakena /

Verse: u     
yat kṣīreṇa praiṣiñced apratiṣiktaṃ syāt /

Line: 8  Verse: v     
yad udakena śamayet /

Verse: w     
dohane saṃsrāvam uccʰiṣya tenodakamiśreṇa pratiṣiñcet /

Line: 9  Verse: x     
tan na kṣireṇa pratiṣiktaṃ bʰavati nodakena /

Line: 10  Verse: y     
skannam eva tat /


Verse: z     
pari ced ākaroti stʰāly agnihotratapanī tayā duhyāt /

Line: 11  Verse: aa     
iyaṃ vai /

Verse: ab     
na imām iha nehātiskandati /

Line: 12  Verse: ac     
anayaivopasīdati /

Verse: ad     
tad asyāskannaṃ bʰavati /


Line: 13  Verse: ae     
adbʰiḥ pratiṣiñcati /

Verse: af     
āpo hi pratiṣecanāya tastʰire /

Line: 14  Verse: ag     
tan mitʰunam āpaś ca payaś ca /


Verse: ah     
yadi duhyamānāvabʰindyād anyayā stʰālyā duhyāt /

Line: 15  Verse: ai     
saiva tatra prāyaścittiḥ /


Verse: aj     
yady adʰiśritaṃ skanded anyām abʰiduhyādʰiśrityonnīya juhuyāt /

Line: 16  Verse: ak     
saiva tatra prāyaścittiḥ /


Page: 46  
Line: 1  Verse: al     
yady unnīyamānaṃ skandet punar avanīyānyām abʰiduhyādʰiśrityonnīya juhuyāt /

Line: 2  Verse: am     
saiva tatra prāyaścittiḥ /


Verse: an     
yadi pura upasannam ahutaṃ skandet punar avanīyānyām abʰiduhyādʰiśrityonnīya juhuyāt /

Line: 3  Verse: ao     
saiva tatra prāyaścittiḥ /


Line: 4  Verse: ap     
yatra skandet tad apo ninayet /

Verse: aq     
āpo vai yajñasya niṣkr̥tiḥ /

Line: 5  Verse: ar     
adbʰir eva niṣkaroti /


Verse: as     
pratiṣiktam anyad apratiṣiktam anyat /

Line: 6  Verse: at     
pratiṣiktaṃ paśukāmasyāpratiṣiktaṃ brahmavarcasakāmasya /


Line: 7  Verse: au     
gʰarmo eṣa pravr̥jyate yad agnihotram /

Verse: av     
yad apratiṣiktena juhoti brahmavarcasī bʰavati /


Line: 8  Verse: aw     
yadi payo na vinded ājyena juhuyāt /

Line: 9  Verse: ax     
tad dʰy apratiṣekyam apaśavyam īśvaram asyāśāntaṃ śucā paśūn nirdahaḥ /


Line: 10  Verse: ay     
pratiṣiktaṃ paśukāmasya /

Verse: az     
tac cʰāntaṃ mitʰunaṃ paśavyam āpaś ca payaś ca /


Line: 11  Verse: ba     
yadi payo na vinded yavāgvā juhuyāt /

Line: 12  Verse: bb     
tad dʰi pratiṣekyaṃ śāntaṃ mitʰunaṃ paśavyam āpaś ca taṇḍulāś ca //


Section: 3  
Page: 47  
Line: 1  Verse: a     
agnihotre vai jāyāpatī vyabʰicarete /

Verse: b     
yat prācīnam udvāsayet patiḥ pūrvaḥ pramīyeta /

Line: 2  Verse: c     
yat pratīcīnam udvāsayej jāyā pūrvā pramīyeta /

Line: 3  Verse: d     
saṃpraty udīcīnam udvāsayet sam eva jīryataḥ /


Verse: e     
pūrṇam agra unnayed atʰa saṃmitam atʰa saṃmitam atʰa saṃmitatamam uttamam /

Line: 4  Verse: f     
anujyeṣṭʰam asya putrā r̥dʰnuvanti /


Line: 5  Verse: g     
saṃmitam agra unnayed atʰa bʰūyo 'tʰa bʰūyo 'tʰa pūrṇam uttamam /

Line: 6  Verse: h     
bʰūyobʰūya evānnādyam abʰyutkrāmati /

Verse: i     
kaniṣṭʰas tv asya putrāṇām ardʰuko bʰavati /


Line: 7  Verse: j     
[ sarvān samāvad unnayed yaḥ kāmayeta sarve me putrāḥ samāvadr̥dʰnuyur iti / ]

Line: 8  Verse: k     
[ sarveṣāṃ vai pitā putrāṇām r̥ddʰiṃ kāmayate / ]

Verse: l     
[ sarva eva samāvad r̥dʰnuvanti / ]

Line: 9  Verse: m     
[ nānyo 'nyam atikrāmati / ]


Verse: n     
catur unnayati /

Line: 10  Verse: o     
catuṣpada evāsmai paśūn gr̥hṇāti /


Verse: p     
dviḥ puro juhoti /

Verse: q     
dvipada evāsmai paśūn gr̥hṇāti /


Line: 11  Verse: r     
paśūn me yaccʰeti paścād upasādayet /

Verse: s     
paśavo vai gārhapatyaḥ /

Line: 12  Verse: t     
paśavaḥ payaḥ /

Verse: u     
paśūnām evaiṣā yatiḥ /


Verse: v     
na paścād upasādayet /

Line: 13  Verse: w     
havir etad yad agnihotram /

Verse: x     
yajamāno haviḥ /

Verse: y     
havirbʰūtam eva yajamānam apanudate /

Line: 14  Verse: z     
uttarād upasādayet /


Verse: aa     
anutpūtaṃ etad yad agnihotram /

Line: 15  Verse: ab     
agniḥ pavitram /

Verse: ac     
yat samayāgniṃ harati

Line: 16  Verse: ad     
tenaivainat punāti /


Verse: ae     
anu eṣa etad dʰyāyati yat paścādʰiśritya puro juhoti /

Line: 17  Verse: af     
yat samayāgniṃ harati

Verse: ag     
tenaivainaṃ prīṇāty ananudʰyāyinaṃ karoti /


Page: 48  
Line: 1  Verse: ah     
asmād vai gārhapatyād asau pūrvo 'gnir asr̥jyata /

Line: 2  Verse: ai     
ayaṃ vāva prajāpatir asau pūrvo 'gniḥ /

Verse: aj     
tad ayam ita ādāya prāṅ anudrutyājuhot /

Line: 3  Verse: ak     
tasmād agnihotraṃ paścādʰiśritya puro juhoti /

Line: 4  Verse: al     
pura evānyāni havīṃsi śr̥tāni kurvanti /

Verse: am     
puro juhvati //


Section: 4  
Line: 6  Verse: a     
idʰmo eṣo 'gnihotrasya yat samit /

Verse: b     
yat samidʰam ādadʰāti /

Line: 7  Verse: c     
idʰmam evaitam agnihotrasya karoti /


Verse: d     
rudra oṣadʰīr viṣeṇālimpat /

Line: 8  Verse: e     
tāḥ paśavo nāliśanta /

Verse: f     
tābʰyo devāḥ prāyaścittim aiccʰan /

Verse: g     
sa prajāpatir abravīd vāryaṃ vr̥ṇā ahaṃ va etāḥ svadayiṣyāmīti /

Line: 9  Verse: h     
sa etāṃ samidʰam avr̥ṇīta /

Line: 10  Verse: i     
tasmād ekā /

Verse: j     
eko hi prajāpatis agninopāsr̥jat /


Line: 11  Verse: k     
agnir asvadayat /

Verse: l     
etasyāṃ āhitāyām agnihotriṇe vīrudʰaḥ svadanti /

Line: 12  Verse: m     
bahur dve karoty ubʰe āhutī samiddʰe juhavānīti /

Line: 13  Verse: n     
ekaiva kāryā /

Verse: o     
sakr̥d dʰy eva sarvasmai yajñāya samidʰyate /


Line: 14  Verse: p     
āyur me yaccʰa varco me yaccʰa prajāṃ me yaccʰeti pura upasādayet /

Line: 15  Verse: q     
sr̥ṣṭir etad yad agnihotram /

Verse: r     
yan nopasādayet parācīḥ prajā iyuḥ /

Line: 16  Verse: s     
yad upasādayati

Verse: t     
tasmād idaṃ prajā yatās

Verse: u     
tasmād upatiṣṭʰante /


Line: 17  Verse: v     
agnau jyotir jyotir agnāv iti sāyam agnihotraṃ juhuyāt /

Line: 18  Verse: w     
garbʰiṇyā vācā garbʰaṃ dadʰāti /

Verse: x     
mitʰunayā vācā garbʰaṃ dadʰāti /


Line: 19  Verse: y     
sūryo jyotir jyotiḥ sūrya iti prātaḥ /

Verse: z     
garbʰiṇyā vācā mitʰunayā prajanayati /

Line: 20  Verse: aa     
yan niruktaṃ cāniruktaṃ ca tan mitʰunam /

Verse: ab     
yad yajuṣā ca manasā ca tan mitʰunam /

Page: 49  
Line: 1  Verse: ac     
tad ajāmy āhutyoḥ /


Verse: ad     
āgneyī sāyam āhutiḥ saurī prātaḥ /

Line: 2  Verse: ae     
agniḥ pravāpayitā sūryaḥ prajanayitā /


Verse: af     
amnaḥ sūrye nimrukte sāyam agnihotraṃ juhuyāt /

Line: 3  Verse: ag     
upodayaṃ sūryasya prātaḥ /

Line: 4  Verse: ah     
agnir eva pravāpayitvā sūryaṃ rātryai garbʰaṃ dadʰāti /

Verse: ai     
taṃ garbʰiṇyā vācā mitʰunayā prātaḥ prajanayati /

Line: 5  Verse: aj     
etaṃ vai prajāyamānaṃ prajā anuprajāyante /

Line: 6  Verse: ak     
pra prajayā pra paśubʰir jāyate yasyaivam agnihotraṃ hūyate /


Line: 7  Verse: al     
eṣā agnihotrasya stʰāṇur pūrvāhutiḥ /

Verse: am     
tām atihāya juhuyāt /

Line: 8  Verse: an     
tam eva parivr̥ṇakti /


Verse: ao     
abʰikrāmaṃ sāyaṃ hotavyam /

Line: 9  Verse: ap     
garbʰam eva dadʰāti /


Verse: aq     
pratikrāmaṃ prātaḥ /

Verse: ar     
praiva janayati /


Verse: as     
abʰikrāmam eva hotavyam /

Line: 10  Verse: at     
abʰikrāntena hi yajñasyardʰnoti /


Verse: au     
yaj juhoti tad devānām /

Line: 11  Verse: av     
yan nimārṣṭi tat pitr̥̄ṇām /

Verse: aw     
yat prāśnāti tan manuṣyāṇām /

Line: 12  Verse: ax     
tasmād agnihotraṃ vaiśvadevam ucyate /


Section: 5  
Line: 14  Verse: a     
praiyamedʰā vai nāma brāhmaṇā āsan /

Verse: b     
te sarvam evāviduḥ /

Line: 15  Verse: c     
tat sahāviduḥ /

Verse: d     
te 'gnihotra eva na samarādʰayan /

Verse: e     
teṣāṃ sakr̥d eko 'gnihotram ajuhod dvir ekas trir ekaḥ /

Line: 16  Verse: f     
teṣāṃ yaḥ sakr̥d ajuhot tam itarāv apr̥ccʰatāṃ kasami tvaṃ juhoṣīti /

Line: 17  Verse: g     
ekadʰaivedam ity abravīt prajāpatiḥ prajāpataya eva juhomīti /

Line: 18  Verse: h     
teṣāṃ yo dvir ajuhot tam itarāv apr̥ccʰatāṃ kasmai tvaṃ juhoṣīti /

Line: 19  Verse: i     
agnaye caiva sāyam ity abravīt prajāpataye ca sūryāya prātaḥ prajāpataye ceti /

Line: 20  Verse: j     
teṣāṃ yas trir ajuhot tam itarāv apr̥ccʰatāṃ kasmai tvaṃ juhoṣīti /

Line: 21  Verse: k     
agnaye sūryāya prajāpataye tebʰya eva sāyam ity abravīt tebʰyaḥ prātar iti /

Page: 50  
Line: 1  Verse: l     
teṣāṃ yo dvir ajuhot sa ārdʰnot /

Line: 2  Verse: m     
sa bʰūyiṣṭʰo 'bʰavat prajayā /

Verse: n     
atītarau śriyākrāmat /

Line: 3  Verse: o     
tasya prajām itarayoḥ praje sajātatvam upaitām /

Verse: p     
tasmād dvir hotavyam /

Line: 4  Verse: q     
yajuṣā ca manasā ca /

Verse: r     
yām eva sa r̥ddʰim ārdʰnot tām r̥dʰnoti //


Line: 6  Verse: s     
yadi sāyam ahute 'gnihotre pūrvo 'gnir anugaccʰed agnihotram adʰiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānudravet /

Line: 7  Verse: t     
āhutyaivainaṃ cyāvayati /


Line: 8  Verse: u     
yo brāhmaṇo bahuvit syāt sa uddʰaret /

Verse: v     
sarveṇaivaiṇaṃ brahmaṇoddʰarati /


Line: 9  Verse: w     
yat purā dʰanam adāyī syāt tad dadyāt /

Line: 10  Verse: x     
acyutenaivainaṃ cyāvayati /


Verse: y     
yadi prātar ahute 'gnihotre 'paro 'gnir anugaccʰed anugamayitvā pūrvaṃ matʰitvāparam uddʰr̥tya juhuyāt /

Line: 11  Verse: z     
saiva tatra prāyaścittiḥ /


Line: 12  Verse: aa     
yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddʰr̥tya juhuyāt /

Line: 13  Verse: ab     
saiva tatra prāyaścittiḥ /


Verse: ac     
jāmi nu tad yo 'sya pūrvo 'gniḥ /

Line: 14  Verse: ad     
taṃ paścā karoti /

Verse: ae     
anyatraivāvasāyāgniṃ matʰitvoddʰr̥tya juhuyāt /

Line: 15  Verse: af     
saiva tatra prāyaścittiḥ /


Verse: ag     
tataḥ śvo 'gnaye tapasvate janadvate pāvakavata iṣṭiṃ nirvapet /

Line: 16  Verse: ah     
yadā agniḥ saṃtapyate [ 'tʰa jāyate / ]

Page: 51  
Line: 1  Verse: ai     
[ oṣadʰayaḥ pāvakāḥ / ]

Verse: aj     
[ oṣadʰīr evāsmai pāvakā bʰāgadʰeyam apidadʰāti / ]

Line: 2  Verse: ak     
[ na gāham anubudʰyate / ]

Verse: al     
[ yadā hy evāsmai nāpidadʰāty atʰaiṣo 'nugaccʰati / ]

Line: 3  Verse: am     
[ yau pantʰānāv abʰitas tau darśa pūrṇamāsau / ]

Line: 4  Verse: an     
[ madʰye sr̥tis tad agnihotram / ]

Verse: ao     
[ evaṃ agnihotriṇe darśapūrṇamāsine svargo loko 'nubʰāti // ]

Line: 6  Verse: ap     
[ manasā imāṃ prajāpatir vedim paryagr̥hṇād agnihotriṇe / ]

Line: 7  Verse: aq     
[ tatra yat kiṃca dadāti tad barhiṣyam / ]

Verse: ar     
[ yatʰā sanneṣu nārāśaṃseṣu dadāty evam eṣa dadāti / ]

Line: 8  Verse: as     
[ yat kiṃca dadāti madʰya eva yajñasya / ]

Line: 9  Verse: at     
[ dyāvāpr̥tʰivī etasya sadohavirdʰāne / ]

Verse: au     
[ ahorātrāṇīdʰmaḥ / ]

Verse: av     
[ diśaḥ paridʰayaḥ / ]

Line: 10  Verse: aw     
[ pruṣvāḥ prokṣaṇīḥ / ]

Verse: ax     
[ oṣadʰayo barhiḥ / ]

Verse: ay     
[ yajamāno yūpaḥ / ]

Line: 11  Verse: az     
[ na saṃbʰavan vadet / ]

Verse: ba     
[ paśur eva bʰūtvā saṃbʰavati / ]

Verse: bb     
[ aharahar vai ] paśavaḥ saṃbʰavanto 'tʰa medʰyāḥ /


Line: 12  Verse: bc     
na rājanyasyāgnihotram asti /

Line: 13  Verse: bd     
avratyo hi sa hanti /

Verse: be     
vrataṃ na viccʰindyāt /

Verse: bf     
paurṇamāsīṃ ca rātrīm amāvasyāṃ ca juhuyāt /

Line: 14  Verse: bg     
te hi vrataṃ gopāyati /


Verse: bh     
yāny ahāni na juhuyāt tāni brāhmaṇāyāgre 'sya gr̥ha upahareyuḥ /

Line: 15  Verse: bi     
agnir vai brāhmaṇaḥ /

Page: 52  
Line: 1  Verse: bj     
agnāv eva taj juhoti /

Verse: bk     
tasya svaditam eṣṭaṃ bʰavati //


Section: 6  
Line: 3  Verse: a     
vācā vai saha manuṣyā ajāyanta /

Verse: b     
r̥te vāco devāś cāsurāś ca /

Line: 4  Verse: c     
te yan manuṣyā avadaṃs tad evābʰavan /

Verse: d     
te devāś cāsurāś ca prajāpatim abruvann ime vāvedam abʰūvann iti /

Line: 5  Verse: e     
sa vācaḥ satyaṃ niramimīta bʰūr bʰuvaḥ svar iti /

Line: 6  Verse: f     
yat turīyam anr̥taṃ tan manuṣyeṣu nyadadʰāt /

Line: 7  Verse: g     
etad vai vāco 'nr̥taṃ yan manuṣyā vadanti /


Verse: h     
bʰūr itīmām asr̥jatāgniṃ ratʰantaraṃ trivr̥taṃ gāyatrīm /

Line: 8  Verse: i     
bʰuva ity antarikṣaṃ vātaṃ vāmadevayaṃ triṣṭubʰaṃ pañcadaśam /

Line: 9  Verse: j     
svar iti divaṃ sūryaṃ br̥had ekaviṃśaṃ jagatīm /

Line: 10  Verse: k     
bʰūr bʰuvaḥ svar agnau jyotir jyotir agnāv ity agnihotraṃ juhuyāt /

Verse: l     
etad vai vācaḥ satyam etan mitʰunam etad brahma /


Line: 11  Verse: m     
tenaiva juhoti /

Verse: n     
imā evaitad iṣṭakā upadʰatte /

Line: 12  Verse: o     
imā evaitad iṣṭakā upadʰāyottamaṃ nākaṃ rohati /

Line: 13  Verse: p     
uttamaḥ samānānāṃ bʰavati yasyaivam agnihotraṃ hūyate //


Line: 14  Verse: q     
vācaṃ yaccʰed agnihotra unnīyamāne /

Verse: r     
tapasā vai prajāpatiḥ prajā asr̥jata /

Line: 15  Verse: s     
sa yan na vyavaharat tad evātapyata /
      
FN vyavāharat ? or vyāharat as in KS?

Verse: t     
sr̥ṣṭir etad yad agnihotram /

Line: 16  Verse: u     
sr̥ṣṭir etad vratam /

Verse: v     
udbʰava stʰety udabʰāvayat /

Verse: w     
yarhi bindava iva syus tarhy avekṣetodbʰava stʰod ahaṃ prajayā pra paśubʰir bʰūyāsam iti /

Line: 18  Verse: x     
udbʰūtir etat prabʰūtir yad agnihotram /

Verse: y     
ut prajayā pra paśubʰir bʰavati yasyaivam agnihotraṃ hūyate /


Line: 19  Verse: z     
agnināvekṣate /

Verse: aa     
prajananaṃ etad yad agnihotram /

Page: 53  
Line: 1  Verse: ab     
agniḥ prajanayitā /

Verse: ac     
praiva janayati /


Verse: ad     
reto etad dʰīyate yad agnihotram /

Line: 2  Verse: ae     
na suśr̥taṃ kuryād retaḥ krūḍayet /

Verse: af     
no aśr̥tam /

Line: 3  Verse: ag     
antarevaiva syāt /


Verse: ah     
rudra mr̥ḍānārbʰava mr̥ḍa dʰūrte namas te 'stv iti hutvodaṅṅ uddiśet /

Line: 4  Verse: ai     
etāni vai rudrasya krūrāṇi nāmāni /

Line: 5  Verse: aj     
tair eṣa prajā hinasty agnihotre bʰāgadʰeyam iccʰamānaḥ /

Line: 6  Verse: ak     
tāny evāsya pratinudati tāni śamayati /


Verse: al     
yarhy ayaṃ devaḥ prajā abʰimanyeta sajūr jātavedo divā pr̥tʰivyā haviṣo vīhi svāhety agnihotraṃ juhuyāt /

Line: 8  Verse: am     
agner jātavedasas tanūs tayaiṣa prajā hinasty agnihotre bʰāgadʰeyam iccʰamānaḥ /
      
FN emended. Ed.: jātavedās. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 25

Line: 9  Verse: an     
tām evāsya śamayati /


Line: 10  Verse: ao     
tasyai taj juhoti /

Verse: ap     
tad ajāmi /

Verse: aq     
āhutyor āgneyy eṣāgneyītarā /


Line: 11  Verse: ar     
saṃvatsaraṃ etam indʰate 'gniṃ vaiśvānaram /

Verse: as     
na etasya saṃvatsare 'pyasti na vaiśvānare yo 'nāhitāgniḥ /

Line: 12  Verse: at     
yāni dārūṇi te māsāḥ /

Line: 13  Verse: au     
ye stʰūlā aṅgārās ta r̥tavaḥ /

Verse: av     
ye 'ṇīyāṃsas te 'rdʰamāsāḥ /

Line: 14  Verse: aw     
murmurā ahorātrāṇi /


Verse: ax     
yat suvarṇaṃ jyotis tad bārhaspatyam /

Line: 15  Verse: ay     
yan na suvarṇaṃ na lohitaṃ tan maitram /

Verse: az     
yal lohitaṃ tad vāruṇam /

Line: 16  Verse: ba     
yat sahadʰūmaṃ tad vaiśvadevam /

Verse: bb     
yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma /

Line: 17  Verse: bc     
tad brahma /

Verse: bd     
tasmin hotavyam /

Verse: be     
mukʰena aśnāti /

Page: 54  
Line: 1  Verse: bf     
aṅgānyavatyāviḥ prajāsu bʰavati śvaḥśvo vasīyān bʰavati yasyaivam agnihotraṃ hūyate //


Section: 7  
Line: 3  Verse: a     
odanapacano gārhapatya āhavanīyo madʰyādʰidevanam āmantraṇam

Line: 4  Verse: b     
eṣā vai virāṭ pañcapadā /

Verse: c     
tām evāpnoti tām avarunddʰe /

Verse: d     
yasya hy eṣāvaruddʰā sa manuṣyāṇāṃ śreṣṭʰo bʰavati /


Line: 5  Verse: e     
yadi sāyam agnihotrasya kālo 'tipadyeta doṣā vastoḥ svāheti juhuyāt /

Line: 6  Verse: f     
saiva tatrāhutiḥ /

Line: 7  Verse: g     
tenāsya tad anatipannaṃ bʰavati /


Verse: h     
yadi prātar agnihotrasya kālo 'tipadyeta divā vastoḥ svāheti juhuyāt /

Line: 8  Verse: i     
saiva tatrāhutiḥ /

Line: 9  Verse: j     
tenāsya tad anatipannaṃ bʰavati /


Verse: k     
na svāhākuryāt /

Line: 10  Verse: l     
svāhākāro agnihotrasyāhutiṃ yuvate /

Verse: m     
yarhi vāk pravadet tarhi juhuyāt /

Line: 11  Verse: n     
sa hy agnihotrasya vaṣaṭkāraḥ /


Verse: o     
sajūr agnir divā pr̥tʰivyeti

Line: 12  Verse: p     
dyāvāpr̥tʰivī agniṃ tān eva prīṇāti tān avarunddʰe /


Line: 13  Verse: q     
sajūr devena savitreti /

Verse: r     
na hi savitur r̥ta āhutir asti /


Verse: s     
sajūḥ pūṣṇāntarikṣeṇeti /

Line: 14  Verse: t     
paśavo vai pūṣā paśavo 'ntarikṣam /

Verse: u     
paśūn evāvarunddʰe /


Line: 15  Verse: v     
sajū rātryendravatyā svāheti

Verse: w     
rātrīm evaitad abʰijuhoti /

Line: 16  Verse: x     
na hīndrād r̥ta āhutir asti /


Verse: y     
devā vai purāgnihotram ahauṣuḥ /

Line: 17  Verse: z     
tasmāt purā br̥han mahān ajani /

Verse: aa     
sajūr ahnendravatā svāheti /

Verse: ab     
bārhataṃ ahar bārhataḥ sūryaḥ /

Page: 55  
Line: 1  Verse: ac     
ahaś caivāsyaitat sūryaś cābʰijitāv abʰihutau bʰavataḥ /

Line: 2  Verse: ad     
ānuṣṭubʰī vai rātrī traiṣṭubʰam ahaḥ /

Verse: ae     
rātrīṃ caivaitad ahaś cābʰijuhoti /


Line: 3  Verse: af     
agne gr̥hapate juṣasva svāhety uttarām āhutiṃ juhoti /

Line: 4  Verse: ag     
yatʰāgnaye samavadyaty evam eva tat /


Verse: ah     
apiprer agne svāṃ tanvam ayāḍ dyāvāpr̥tʰivī ūrjam asmāsu dʰehīti tr̥ṇam aktvānupraharati /

Line: 6  Verse: ai     
saṃstʰitir evaiṣā svagākr̥tiḥ /

Verse: aj     
agnihorasya eṣo 'śāntam anu prajā hinasti yat tr̥ṇam anupraharati /

Line: 7  Verse: ak     
tenaivainac cʰamayati /


Verse: al     
agne gr̥hapate 'dābʰya juṣasva svāheti sruveṇa gārhapatye juhoti /

Line: 8  Verse: am     
yatʰā patnīḥ saṃyājayaty evam eva tat /


Line: 9  Verse: an     
anu eṣa etad dʰyāyati yat paścād adʰiśritya puro juhoti /

Line: 10  Verse: ao     
yat sruveṇa gārhapatye juhoti

Verse: ap     
tenaivainaṃ prīṇāty ananudʰyāyinaṃ karoti /


Line: 11  Verse: aq     
āsyāgnihotrī prajāyāṃ jāyate yasyaivam agnihotraṃ hūyate //


Section: 8  
Line: 13  Verse: a     
upaprayanto adʰvaraṃ mantraṃ vocemāgnaye /

Line: 14  Verse: b     
āre asme ca śr̥ṇvate //

Line: 15  Verse: c     
asya pratnām anu dyutaṃ śukraṃ duduhve ahvayaḥ /
      
FN R̥V.9.54.1: duduhre áhrayaḥ.

Line: 16  Verse: d     
payaḥ sahasrasām r̥ṣim //

Page: 56  
Line: 1  Verse: e     
agnir mūrdʰā divaḥ kakut patiḥ pr̥tʰivyā ayam /

Line: 2  Verse: f     
apāṃ retāṃsi jinvati //

Line: 3  Verse: g     
ubʰā vām indrāgnī āhuvadʰyā ubʰā rādʰasaḥ saha mādayadʰyai /

Line: 4  Verse: h     
ubʰā dātārāv iṣāṃ rayīṇām ubʰā vājasya sātaye huve vām //

Line: 5  Verse: i     
ayam iha pratʰamo dʰāyi dʰātr̥bʰir hotā yajiṣṭʰo adʰvareṣv īḍyaḥ /

Line: 6  Verse: j     
yam apnavāno bʰr̥gavo virurucur vaneṣu citraṃ vibʰvaṃ viśeviśe //

Line: 7  Verse: k     
ayaṃ te yonir r̥tviyaḥ //

Line: 8  Verse: l     
dadʰikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /

Line: 9  Verse: m     
surabʰi no mukʰā karat pra ṇa āyūṃṣi tāriṣat //

Line: 10  Verse: n     
tvam agne sūryavarcāḥ saṃ mām āyuṣā varcasā sr̥ja /

Verse: o     
saṃ tvam agne sūryasya jyotiṣāgatʰāḥ /

Line: 11  Verse: p     
sam r̥ṣīṇāṃ stutena saṃ priyeṇa dʰāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya //

Line: 13  Verse: q     
indʰānās tvā śataṃ himā dyumantaḥ samidʰīmahi /

Line: 14  Verse: r     
vayasvanto vayasvinaṃ yaśasvanto yaśasvinam /

Line: 15  Verse: s     
suvīrāso adābʰyam agne sapatnadambʰanam //

Line: 16  Verse: t     
āyurdʰā agne 'sy āyur me dʰehi /

Verse: u     
vayodʰā agne 'si vayo me dʰehi /

Line: 17  Verse: v     
varcodʰā agne 'si varco me dʰehi /

Verse: w     
tanūpā agne 'si tanvaṃ me pāhi /

Line: 18  Verse: x     
yan me agna ūnaṃ tanvas tan ma āpr̥ṇa /

Verse: y     
agneḥ samid asy abʰiśastyā pāhi /

Line: 19  Verse: z     
somasya samid asi paraspā ma edʰi /

Line: 20  Verse: aa     
yamasya samid asi mr̥tyor pāhi /

Verse: ab     
agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /

Line: 21  Verse: ac     
agne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /

Page: 57  
Line: 1  Verse: ad     
agne yat te tejas tena taṃ pratitityagdʰi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /

Line: 2  Verse: ae     
agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /

Line: 3  Verse: af     
agne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /

Line: 4  Verse: ag     
agne rucāṃ pate namas te ruce mayi rucaṃ dʰehi /

Line: 5  Verse: ah     
citrāvaso svasti te pāram aśīya /

Line: 6  Verse: ai     
arvāgvaso svasti te pāram aśīya //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.