TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 5
Previous part

Patala: 5  
Khanda: 15  
Sutra: a     dakṣāya vānaspatyāsi \\ ity agnihotrahavaṇīm ādatte veṣāya tvā \\ iti śūrpam /

Page: 119 
Sutra: b     
pratyuṣṭam ity āhavanīye gārhapatye niṣṭapati /

Sutra: c     
yajamāna havir nirvapsyāmi \\ ity āmantrayate /

Sutra: d     
pravasati

Sutra: e     
agne havir nirvapsyāmi \\ ity anubrūyāt /

Sutra: f     
urv antarikṣam anvemi \\ iti gaccʰati /

Sutra: g     
apareṇāhavanīyam apareṇa gārhapatyaṃ naddʰayugam̐ sapariṇatkam̐ śakaṭam avastʰitaṃ vrīhimad yavamad prāgīṣam udagīṣaṃ /

Page: 120 
Sutra: h     
dʰūr asi \\ iti tasya dakṣiṇāṃ dʰuram ālabʰya /

Sutra: i     
tvaṃ devānām iti savyām īṣām ālabʰya japati /

Sutra: j     
viṣṇus tvākram̐sta \\ iti savye cakre dakṣiṇaṃ pādam ādadʰāti /

Sutra: k     
ahrutam ity ārohati /

Sutra: l     
mitrasya tvā \\ iti pariṇahaṃ prekṣate /

Sutra: m     
uru vātāya \\ iti pariṇaho dvāram apaccʰādayati /

Sutra: n     
mitrasya tvā \\ iti puroḍāśyān pariṇahaṃ ca prekṣate /

Sutra: o     
ūrjaṃ dʰatsva \\ iti puroḍāśyān abʰimr̥śati /

Sutra: p     
payo mayi dʰehi \\ ity ātmānaṃ pratyabʰimr̥śati /

Sutra: q     
apahatam̐ rakṣas \\ iti tatas tr̥ṇaṃ loṣṭaṃ nirasyāpa upaspr̥śya /

Sutra: r     
daśahotāraṃ vyākʰyāya /

Page: 121 
Sutra: s     
yaccʰantāṃ pañca \ gopītʰāya vo nārātaye \\ iti muṣṭiṃ pūrayitvā /

Sutra: t     
srucy opya /

Sutra: u     
devasya tvā \\ iti pavitrāntarhite caturo muṣṭīn nirvapati trir yajuṣā tūṣṇīṃ caturtʰam /

Page: 122 
Sutra: v     
nirupyānvāvapati /

Sutra: w     
etenaiva kalpena yatʰādevatam uttaraṃ puroḍāśaṃ nirvapati /

Sutra: x     
pātryāṃ nirvapati dakṣiṇataḥ spʰyam upakr̥ṣya sarvāñ śakaṭamantrān uktvā /

Page: 123 
Sutra: y     
idaṃ devānām iti niruptān abʰimr̥śati \\ idam u naḥ saha \\ iti yato 'dʰi nirvapati /

Sutra: z     
spʰātyai tvā \\ iti niruptān eva /

Sutra: aa     
idam ahaṃ nir varuṇasya pāśāt \\ iti puroḍāśyān ādāya pariṇaha upaniḥsarpati /

Sutra: ab     
suvar abʰivikʰyeṣam iti //


Khanda: 16  
Sutra: a     
sarvaṃ yajñam anuvīkṣate /

Sutra: b     
vaiśvānaraṃ jyotis \\ ity āhavanīyaṃ parekṣate /

Sutra: c     
dr̥m̐hantāṃ duryās \\ iti pratyavarohati /

Sutra: d     
svāhā dyāvāpr̥tʰivībʰyām \\ iti skannān anumantrayate \\ urv antarikṣam anvihi \\ iti gaccʰati /

Page: 124 
Sutra: e     
adityās tvopastʰe sādayāmi \\ ity apareṇāhavanīyam apareṇa gārhapatyam upasādayati /

Sutra: f     
yatarasminn agnau śrapayati /

Sutra: g     
agne havyam̐ rakṣasva \\ iti yatʰādevataṃ paridadāti /

Sutra: h     
saśūkāyām̐ sruci prokṣaṇīḥ sam̐skr̥tya yatʰā purastāt /

Sutra: i     
brahman prokṣiṣyāmi \\ ity āmantrayate /

Sutra: j     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām agnaye vo juṣṭaṃ prokṣāmy amuṣmā amuṣmai \\ iti yatʰādevataṃ triḥ prokṣati /

Page: 125 
Sutra: k     
nāgnim abʰiprokṣet /

Sutra: l     
pātrāṇi prokṣati yatʰā purastāt /

Sutra: m     
vātasya dʰrājir asi \\ iti kr̥ṣṇājinam ādatte devasya tvā \\ iti /

Sutra: n     
avadʰūtam̐ rakṣas \\ ity ūrdʰvagrīvaṃ bahirviśasanam utkare trir avadʰūnoti /

Sutra: o     
adityās tvag asi \\ ity apareṇotkaraṃ pratīcīnagrīvam uttaralomāstr̥ṇāti /

Sutra: p     
prati tvā pr̥tʰivī vettu \\ iti purastāt pratīcīṃ bʰasadam upasamasyati /

Sutra: q     
adʰiṣavaṇam asi \\ ity anutsr̥jan kr̥ṣṇājinam ulūkʰalam adʰivartayati /

Sutra: r     
agnes tanūr asi \\ ity anutsr̥jann ulūkʰale havir āvapati trir yajuṣā tūṣṇīṃ caturtʰam /

Page: 126 
Sutra: s     
adrir asi vānaspatyas \\ iti //


Khanda: 17  
Sutra: a     
musalam ādatte /

Sutra: b     
ūrdʰvasūr asi vānaspatas \\ iti \\ avarakṣo divaḥ sapatnaṃ vadʰyāsam iti trir avahanti \\ apahatā yātudʰānās \\ apahato 'gʰaśam̐sas \\ iti /

Sutra: c     
haviṣkr̥d ehi \\ iti trir avagʰnan haviṣkr̥tam āhvayati /

Sutra: d     
anavagʰnan /

Page: 127 
Sutra: e     
ādrava \\ iti rājanyasya \\ āgahi \\ iti vaiśyasya /

Sutra: f     
prādurbʰūteṣu taṇḍuleṣūccaiḥ samājahi \\ iti saṃpreṣyati /

Sutra: g     
adrir asi ślokakr̥t \\ ity āgnīdʰro 'śmānam ādatte /

Sutra: h     
kuṭarur asi madʰujihvas \\ iti kukkuṭo 'si madʰujihvas \\ iti /

Sutra: i     
iṣam āvada \\ ūrjam āvada \\ iti tena dr̥ṣadupale samāhanti /

Sutra: j     
dvir dr̥ṣadi sakr̥d upalāyām /

Page: 128 
Sutra: k     
triḥ saṃcārayan navakr̥tvaḥ saṃpadayati /

Sutra: l     
śamyayā tūṣṇīm̐ śamyām ādatte /

Sutra: m     
varṣavr̥ddʰam asi \\ iti purastād uttarato śūrpam upohati /

Sutra: n     
varṣadvr̥ddʰāḥ stʰa \\ iti puroḍāśyān abʰimr̥śati /

Sutra: o     
prati tvā varṣavr̥ddʰaṃ vettu \\ ity udvapati /

Sutra: p     
parāpūtam̐ rakṣas \\ ity utkare trir niṣpunāti /

Sutra: q     
parādʰmātā amitrās \\ iti śūrpāt tuṣān pradʰvam̐sayati /

Sutra: r     
puroḍāśakapālaṃ tuṣaiḥ pūrayitvā rakṣasāṃ bʰāgo 'si \\ ity uttarāparam avāntaradeśam adʰastāt kr̥ṣṇājinasyopavapati /

Page: 129 
Sutra: s     
nānvīkṣate /

Sutra: t     
avabāḍʰam̐ rakṣas \\ ity avabādʰate /

Sutra: u     
apa upaspr̥śya /

Sutra: v     
abʰyukṣya kapālaṃ nidadʰāti /

Sutra: w     
vāyur vas \\ iti vivinakti /

Sutra: x     
devo vas iti pātryāṃ taṇḍulān praskandayati //

Khanda: 18  
Sutra: a     
triṣpʰalī kartave \\ iti saṃpreṣyaty atra vācaṃ visr̥jate /

Page: 130 
Sutra: b     
yajamānasya patny avahanti yo kaścana taddāsyapatnī syāt sāpi katipayakr̥tvo 'vahatyānyasmai prayaccʰet so 'ta ūrdʰvam avahanti /

Sutra: c     
devebʰyaḥ śundʰadʰvam \\ devebʰyaḥ śumbʰadʰvam \\ devebʰyaḥ śudʰyadʰvam iti patnī triṣpʰalī karoti supʰalīkr̥tān /

Sutra: d     
nidadʰāti pʰalīkaraṇān /

Page: 131 
Sutra: e     
prakṣālya taṇḍulān /

Sutra: f     
triṣpʰalīkriyamāṇānām \\ yo nyaṅgo avaśiṣyate / \ rakṣasāṃ bʰāgadʰeyam \ āpas tat pravahatād itaḥ svāhā \\ ity antarvedi prakṣālanaṃ ninayati /

Sutra: g     
vyākʰyātaḥ kr̥ṣṇājinakalpaḥ /

Sutra: h     
divaḥ skambʰanir asi \\ iti kr̥ṣṇājina udīcīnakumbām̐ śamyāṃ nidadʰāti /

Sutra: i     
dʰiṣaṇāsi parvatyā \\ iti tasyāṃ dr̥ṣadam adʰivartayati /

Sutra: j     
paścārdʰenābʰinidadʰāti /

Sutra: k     
dʰiṣaṇāsi pārvateyī \\ iti dr̥ṣady upalām /

Sutra: l     
am̐śavaḥ stʰa madʰumantas \\ iti taṇḍulān avekṣate /

Sutra: m     
devasya tvā \\ iti dr̥ṣadi taṇḍulān adʰivapati /

Sutra: n     
trir yajuṣā tūṣṇīṃ caturtʰam /

Sutra: o     
prāṇāya tvā \\ apānāya tvā \ vyānāya tvā \\ iti pinaṣṭi /

Page: 132 
Sutra: p     
api prāṇāya tvā \\ iti prācīṃ prohati \\ apānāya tvā \\ iti pratīcīṃ vyānāya tvā \\ iti madʰyadeśe vyavadʰārayati /

Sutra: q     
dīrgʰām * anu \\ iti prācīm antataḥ /
      
FN emended. Ed.: dīgʰām.

Sutra: r     
yatʰāsukʰam ata ūrdʰvam̐ saṃtataṃ pinaṣṭi /

Sutra: s     
devo vas \\ iti kr̥ṣṇājine piṣṭāni praskandayati /

Sutra: t     
adabdʰena vaś cakṣuṣāvekṣe \\ ity avekṣate /

Sutra: u     
avyavakirantī pim̐ṣāṇūni kurutād iti saṃpreṣyati /

Sutra: v     
patnī pinaṣṭi dāsī /

Sutra: w     
saitat sarvaṃ karoti /

Sutra: x     
atra madantīr adʰiśrayati //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.