TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 6
Previous part

Patala: 6  
Khanda: 19  
Page: 133 
Sutra: a     āhavanīye gārhapatye havīm̐ṣi śrapyante paścād agneḥ /

Sutra: b     
yatʰoktam upaveṣam ādatte /

Sutra: c     
abʰihatam̐ rakṣas \\ rakṣasaḥ pāṇiṃ daha \\ ahir asi budʰniyas \\ iti tena pratyañcāv aṅgārau nirvartayati /

Sutra: d     
apāgne \\ ity anyataram uttarāparam avāntaradeśaṃ nirasyāpa upaspr̥śya /

Sutra: e     
ā devayajaṃ vaha \\ ity avaśiṣṭam avastʰāpya /

Page: 134 
Sutra: f     
dʰruvam asi \\ iti tasmin kapālam upadadʰāti /

Sutra: g     
nirdagdʰam iti tasminn aṅgāram adʰivartayati /

Sutra: h     
dʰartram asi \\ iti tasmāt pūrvam /

Sutra: i     
aṣṭākapālasya dve madʰyamād dakṣiṇe trīṇy uttarāṇi /

Sutra: j     
tayor dʰarmāsi \\ iti dakṣiṇapūrvam marutām̐ śardʰas \\ iti dakṣiṇāparam

Sutra: k     
yantram asi \\ āśā dr̥m̐ha \ rayiṃ dr̥m̐ha \ poṣaṃ dr̥m̐ha \ sajātān asmai yajamānasya paryūha \\ ity uttarāparam /

Sutra: l     
viśvābʰyas tvāśābʰyo 'ccʰidram̐ sajātavanasyāyā upadadʰāmi \\ ity uttarapūrvam /

Sutra: m     
cid asi \\ ity avaśiṣṭam uttarataḥ /

Page: 135 
Sutra: n     
ekādaśakapālasya yatʰāṣṭākapālasyaivaṃ trīṇy upadadʰāti /

Sutra: o     
teṣāṃ varṣiṣṭʰaṃ madʰyamaṃ dve madʰyamāt pūrve /

Sutra: p     
tayos \\ cid asi \\ iti pūrvam /

Sutra: q     
yatʰoktam avāntaradeśeṣu /

Sutra: r     
citaḥ stʰa \\ ity avaśiṣṭāny uttarataḥ /

Page: 136 
Sutra: s     
dvādaśakapālasya yatʰaikādaśakapālasyaivam /

Sutra: t     
bʰr̥gūṇām aṅgirasāṃ tapasā tapyadʰvam iti vedena kapāleṣv aṅgārān adʰyūhati /

Sutra: u     
pātrīṃ niṣṭapyopavātāyām /

Page: 137 
Sutra: v     
devasya tvā \\ iti tiraḥpavitraṃ kr̥ṣṇājināt piṣṭāni saṃvapati /

Sutra: w     
trir yajuṣā tūṣṇīṃ caturtʰam /

Sutra: x     
saṃvapan vācaṃ yaccʰaty abʰivāsayan visr̥jate /

Sutra: y     
haryos tvā vārābʰyām utpunāmi \\ ity udagagrābʰyāṃ pavitrābʰyāṃ piṣṭāni trir utpunāti /

Sutra: z     
devo vas \\ iti /

Sutra: aa     
sruveṇa praṇītānām ādāya vedenopayamya sam āpas \\ iti piṣṭeṣv ānayati /

Sutra: ab     
yadi praṇītā na vidyeran eva kāścāpo yajuṣotpūya tābʰiḥ saṃnayed ity āpadartʰavādaḥ /

Sutra: ac     
adbʰyaḥ pari prajātāḥ stʰa \\ iti taptā ānayati /

Page: 138 
Sutra: ad     
sam adbʰiḥ pr̥cyadʰvam iti pradakṣiṇam anupariplāvayati /

Sutra: ae     
janayatyai tvā saṃyaumi \\ iti saṃyauti janayīte tvā \\ iti /

Sutra: af     
makʰasya śiro 'si \\ iti piṇḍaṃ karoti /

Sutra: ag     
yatʰābʰāgaṃ vyāvartetʰām iti vibʰajati //

Khanda: 20  
Sutra: a     
devo vām̐ savitā vibʰajatu \ bʰago vām̐ savitā vibʰajatu \ pūṣā vām̐ savitā vibʰajatu \ vāyur vām̐ savitā vibʰajatu \ janayatyai tvā vibʰajāmi \\ iti /

Sutra: b     
samau piṇḍau kr̥tvā \\ idam agnaye \\ ity āgneyam abʰimr̥śati \\ idam amuṣmai \\ iti yatʰādevatam uttaram /

Page: 139 
Sutra: c     
idam aham̐ senāyā abʰītvaryai mukʰam apohāmi \\ iti vedena dakṣiṇasmāt kapālayogād aṅgārān apohyottarasmād apohati * /
      
FN emended. Ed.: apoheti.

Sutra: d     
evam anupūrvāṇy eṣāṃ karmāṇi kriyante /

Sutra: e     
samānajātīyenaikaikam anusameti kr̥tsnam ekaikam apavarjayati /

Page: 140 
Sutra: f     
saṃyuktāni tv ekāpavargāṇi yatʰāvadānapradāne /

Page: 141 
Sutra: g     
udvapanaṃ niṣpavanaṃ ca sarvatra pradʰānasaṃnipāte kriyante /

Sutra: h     
makʰasya śiro 'si \\ iti dakṣiṇaṃ piṇḍam ādāya gʰarmo 'si viśvāyus \\ iti dakṣiṇe kapālayoge 'dʰiśrayati /

Sutra: i     
gʰarma gʰarme śrayasva \\ iti /

Sutra: j     
evam uttaram /

Page: 142 
Sutra: k     
uru pratʰasva \\ iti pratʰayati /

Sutra: l     
sarvāṇi kapālāny abʰipratʰayati /

Sutra: m     
pātryām apa ānīya tvacaṃ gr̥hṇīṣva \\ iti pradakṣiṇam anatikṣārayam̐l lepenānuparimārṣṭi /

Sutra: n     
antaritam̐ rakṣas \\ ity ulmukena triḥ paryagni karoti /

Sutra: o     
pari vājapatis \\ iti /

Page: 143 
Sutra: p     
devas tvā savitā śrapayatu \\ iti darbʰair abʰijvalayati /

Sutra: q     
agnis te tanuvaṃ māti dʰāk \\ ity ulmukaiḥ paritapati /

Sutra: r     
saṃ brahmaṇā pr̥cyasva \\ iti vedena sāṅgāraṃ bʰasmābʰyūhati /

Sutra: s     
brahma gr̥hṇīṣva \\ iti /

Sutra: t     
avidahantaḥ śrapayata \\ iti saṃpreṣyaty atra vācaṃ visr̥jate /

Page: 144 
Sutra: u     
aṅguliprakṣālanaṃ pātrīnirṇejanaṃ colmukenābʰipratapya /

Sutra: v     
apareṇāhavanīyam apareṇa gārhapatyam̐ spʰyenodīcīs tisro rekʰāḥ kr̥tvā \\ ekatāya svāhā \\ iti paścātpaścād asam̐spandayam̐s trir ninayati /

Page: 145 
Sutra: w     
ninīya vābʰitapati /

Sutra: x     
apareṇāhavanīyaṃ yajamānamātrīṃ vediṃ karoti /

Sutra: y     
yāvadartʰāṃ tiraścīm //

Khanda: 21  
Sutra: a     
vedena vediṃ vividuḥ pr̥tʰivīm \\ papratʰe pr̥tʰivī pārtʰivāni / \ garbʰaṃ vibʰarti bʰuvaneṣv antar \\ tato yajño jāyate viśvadānis \\ iti purastāt stambayajuṣo vedena vediṃ triḥ saṃmārṣṭi /

Page: 146 
Sutra: b     
pūrvārdʰād veder vitr̥tīyadeśe stambayajur harati /

Sutra: c     
devasya tvā \\ iti spʰyam ādāya /

Sutra: d     
indrasya bāhur asi \\ ity abʰimantrayate /

Sutra: e     
sahasrabʰr̥ṣṭiḥ śatatejās \\ iti tasya darbʰeṇāgram̐ sam̐śyati /

Sutra: f     
pr̥tʰivyai varmāsi \\ iti prāgagram udagagraṃ darbʰaṃ nidadʰāti /

Page: 147 
Sutra: g     
pr̥tʰivi devayajani \\ iti tasmin spʰyena praharati /

Sutra: h     
apahato 'raruḥ pr̥tʰivyai \\ iti spʰyena satr̥ṇān pām̐sūn apādatte \\ apāraruṃ vadʰyāsam iti /

Sutra: i     
vrajaṃ gaccʰa gostʰānam iti harati /

Sutra: j     
varṣatu te dyaus \\ iti vediṃ pratyavekṣate varṣatu te parjanyas \\ iti yajamānam /

Sutra: k     
namo dive namaḥ pr̥tʰivyai \\ ity uttarata uttānau hastau kr̥tvāgnīdʰra upaviśati /

Sutra: l     
prakrame veder badʰāna \\ iti tasmā upanivapati /

Page: 148 
Sutra: m     
sa utkaro bʰavati /

Sutra: n     
avabāḍʰo durasyus \\ ity āgnīdʰra utkaram abʰigr̥hṇāty añjalinā /

Sutra: o     
parigr̥hyāste /

Sutra: p     
evaṃ dvitīyam̐ haraty evaṃ tr̥tīyam /

Sutra: q     
vaḥ śivā oṣadʰayo mūlam̐ him̐siṣam iti dvitīyaṃ praharati /

Page: 149 
Sutra: r     
apahato 'raruḥ pr̥tʰivyai devayajanyai \\ iti dvitīyam apādatte /

Sutra: s     
avabāḍʰā devayajanyā yātudʰānās \\ iti dvitīyam abʰigr̥hṇāti /

Sutra: t     
drapsas te divaṃ skān iti tr̥tīyaṃ praharati /

Sutra: u     
apahato 'raruḥ pr̥tʰivyā adevayajanas \\ iti tr̥tīyam apādatte /

Sutra: v     
avabāḍʰo 'gʰaśam̐sas \\ iti tr̥tīyam abʰigr̥hṇāti /

Sutra: w     
tūṣṇīṃ caturtʰam /

Sutra: x     
sarvaṃ darbʰam̐ harati /

Sutra: y     
ararus te divaṃ skān iti caturtʰam abʰigr̥hṇāti /

Sutra: z     
spʰyena vediṃ parigr̥hṇāti /

Sutra: aa     
vasavas tvā parigr̥hṇantu \\ iti dakṣiṇataḥ prācīṃ lekʰāṃ likʰati /

Page: 150 
Sutra: ab     
rudrās tvā \\ iti paścād udīcīm /

Sutra: ac     
ādityās tvā \\ ity uttarataḥ prācīm /

Sutra: ad     
prāñcau vedyam̐sāv unnayaty abʰita āhavanīyaṃ pratīcī śroṇī abʰi gārhapatyaṃ madʰye saṃnatā bʰavati //

Khanda: 22  
Sutra: a     
imāṃ narāḥ kr̥ṇuta vedim etya \ vasumatīm̐ rudravatīm ādityavatīm \\ varṣman divo nābʰā pr̥tʰivyās \\ yatʰāyaṃ yajamāno na riṣyādeta \ devebʰyo juṣṭām adityā upastʰe \ imāṃ devā ajuṣanta sarve \ rāyaspoṣā yajamānaṃ viśantu \\ iti saṃpreṣyati /

Sutra: b     
apahato 'raruḥ pr̥tʰivyai \\ ā devayajaṃ vaha \\ iti spʰyenottamāṃ tvacam uddʰatyotkare nivapati /

Page: 151 
Sutra: c     
devasya savituḥ save \\ iti kʰanati devasya savituḥ save \ karma kr̥ṇvanto mānuṣās \\ vaḥ śivā oṣadʰayo mūlam̐ him̐siṣam iti /

Sutra: d     
dvyaṅgulāṃ tryaṅgulāṃ caturaṅgulām̐ sītāmātrīm̐ ratʰavartmamātrīṃ yāvat pārṣṇiyai śvetaṃ tāvatīṃ /

Sutra: e     
naitā mātrā atikʰanati /

Sutra: f     
dakṣiṇato barṣīyasīṃ purīṣavatīṃ prācīmudīcīṃ pravaṇāṃ karoti /

Sutra: g     
yan mūlam atiśete spʰyena tac cʰinatti /

Sutra: h     
yat purīṣam atiricyata utkaraṃ tad gamayati /

Sutra: i     
āhāryapurīṣāṃ paśukāmasya /

Page: 152 
Sutra: j     
yat prāk kʰananāt tat kr̥tvā mantreṇa purīṣaṃ kʰātvā harati /

Sutra: k     
atra paurṇamāsyāṃ vediṃ karoti /

Sutra: l     
pūrvedyur amāvāsyāyām /

Sutra: m     
purastād varhiṣa āharaṇāt /

Sutra: n     
yat prāg uttarasmāt parigrāhāt tat pūrvedyuḥ karoti saha vottareṇa parigrāheṇa /

Sutra: o     
brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmi \\ ity āmantrya parigr̥hṇāti /

Sutra: p     
viparītam eke samāmananti mantraiḥ pūrvaṃ parigrāhaṃ yajurbʰir uttaram /

Page: 153 
Sutra: q     
r̥tam asi \\ iti dakṣiṇatas \\ r̥tasadanam asi \\ iti paścāt \\ r̥taśrīr asi \\ ity uttarataḥ /

Sutra: r     
dʰā asi \ svadʰā asi \\ iti spʰyena pratīcīm̐ saṃmārṣṭi /

Sutra: s     
purā krūrasya \\ ity abʰimantrya /

Sutra: t     
paścārdʰe veder vitr̥tīyadeśe spʰyaṃ tiryañcam̐ stabdʰvā prokṣaṇīr āsādaya \\ idʰmābarhir upasādaya \ sruvaṃ ca srucaś ca saṃmr̥ḍḍʰi \ patnīm̐ saṃnahya \\ ājyenodehi \\ iti saṃpreṣyati /

Page: 154 
Sutra: u     
agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīyodañcam̐ spʰyam apakr̥ṣyāntarvedi dʰārayan spʰyasya vartmann upaninīya \\ r̥tasadʰaḥ stʰa \\ iti spʰyapade sādayati /

Sutra: v     
yaṃ dviṣyāt taṃ dʰyāyet /

Page: 155 
Sutra: w     
śatabʰr̥ṣṭir asi vānaspatyo dviṣato vadʰas \\ ity utkare spʰyam udasyati /

Sutra: x     
purastāt pratyañcam̐ stʰavimata upohati /

Sutra: y     
nānavanijya hastau pātrāṇi parāhaṇyān na vediṃ parimr̥śaty āstaraṇāt /

Sutra: z     
hastāv avanenikte spʰyaṃ prakṣālayati nāgraṃ parimr̥śati /

Sutra: aa     
uttareṇa praṇītā idʰmābarhir upasādayati dakṣiṇam idʰmam uttaraṃ barhiḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.