TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 4
Previous part

Patala: 4  
Khanda: 12  
Sutra: a     anyām̐ śākʰām āhr̥tya tenaiva kalpena tayā darbʰair prātardohāya vatsān apākaroti yatʰā sāyaṃdohāya /

Page: 102 
Sutra: b     
upadʰāya kapālāni prātardohaṃ dohayati tasya sāyaṃdohena kalpo vyākʰyātaḥ /

Sutra: c     
aprasram̐sāya yajñasya \\ ukʰe upadadʰāmy aham / \ paśubʰiḥ saṃnītaṃ bibʰr̥tām \ indrāya śr̥tam iti mantrāntam̐ saṃnamati /

Sutra: d     
udagagram̐ śākʰāpavitram ādadʰāti /

Sutra: e     
nātanakti /

Sutra: f     
nāsomayājī saṃnayed atʰo kʰalv āhuḥ kāpeyāḥ saṃneyam evāsomayājineti /

Page: 103 
Sutra: g     
aindram̐ sāṃnāyyam̐ someneṣṭvā mahendraṃ yajeta /

Sutra: h     
api saṃvatsaraṃ dvau vendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta /

Sutra: i     
aurvo * gautamo bʰāradvājaḥ śuśruvān grāmaṇī rājanya iti sarvatra kāmaṃ mahendraṃ yajeran /
      
FN emended. Ed.: auvā. cf. ĀpŚS.1.14.10

Sutra: j     
paristr̥ṇīta paridʰattāgnim \\ parihito 'gnir yajamānaṃ bʰunaktu / \ apām̐ rasa oṣadʰīnām̐ suvarṇas \\ niṣkā ime yajamānasya santu \ kāmadugʰā amutrāmuṣmim̐l loke \\ iti saṃpreṣyati /

Page: 104 
Sutra: k     
darbʰair agnīn paristr̥ṇāti /

Sutra: l     
āhavanīyaṃ paristīrya gārhapatyam atʰa dakṣiṇāgniṃ gārhapatyaṃ paristīrya dakṣiṇāgnim atʰāhavanīyam /

Sutra: m     
udagagrāḥ paścāt purastāc ca bʰavanti /

Page: 105 
Sutra: n     
etat kr̥tvopavasaty amāvāsyāyām /

Sutra: o     
paurṇamāsyāṃ tu /

Sutra: p     
pūrvedyur agnyanvādʰānam agniparistaraṇaṃ ca /

Sutra: q     
śvo bʰūta idʰmābarhir vedaṃ ca karoti /

Page: 106 
Sutra: r     
sadyo /

Sutra: s     
sarvaṃ kriyate //


Khanda: 13  
Sutra: a     
sadyaskālāyām upariṣṭād vedakarmaṇo 'gnīn paristr̥ṇāti /

Page: 107 
Sutra: b     
prātar agnihotram̐ hutvodita āditye paurṇamāsyās tantraṃ prakramayati prāg udayād amāvāsyāyāḥ /

Sutra: c     
karmaṇe vām iti pāṇī prakṣālya /

Sutra: d     
yajñasya saṃtatir asi \ yajñasya tvā saṃtatyai str̥ṇāmi \ saṃtatyai tvā yajñasya \\ iti gārhapatyāt saṃtatām ulaparājīm̐ str̥ṇāty āhavanīyāt tūṣṇīṃ dakṣiṇāṃ tūṣṇīm uttarām /

Sutra: e     
dakṣiṇenāhavanīyaṃ brahmayajamānayoḥ sadane karoti /

Page: 108 
Sutra: f     
pūrvaṃ brahmaṇe 'paraṃ yajamānāya /

Sutra: g     
uttareṇa gārhapatyaṃ darbʰān sam̐stīrya dvaṃdvaṃ pātrāṇi prakṣālya nyañci prayunakti /

Sutra: h     
spʰyaṃ kapālāni /

Page: 109 
Sutra: i     
agnihotrahavaṇīm̐ śūrpam /

Sutra: j     
kr̥ṣṇājinam̐ śamyām /

Sutra: k     
ulūkʰalaṃ musalam /

Sutra: l     
dr̥ṣadam upalām /

Sutra: m     
aratnimātryo bāhumātryo mukʰavatyo haṃsamukʰaprasecanā agrāgrā bʰavanti tvaktobilā vāyasapuccʰya ity ekeṣām̐ hastyoṣṭʰya ity ekeṣām /

Page: 110 
Sutra: n     
ājyastʰālīṃ kuṭarum /

Sutra: o     
pātrīṃ mekṣaṇam /

Sutra: p     
vedaṃ prāśitraharaṇam /

Sutra: q     
praṇītāpraṇayanam iḍāpātraṃ ca /

Sutra: r     
ekām anvāhāryastʰālīm /

Page: 111 
Sutra: s     
teṣāṃ yāny anādiṣṭavr̥kṣāṇi vikaṅkatasya tāni /

Sutra: t     
ahomārtʰāni tu vāraṇasya /

Page: 112 
Sutra: u     
atra prātardohapātrāṇi prayunakti /

Sutra: v     
annāsaṃnayataḥ pavitre karoti /

Page: 113 
Sutra: w     
pūrvedyuḥkr̥te saṃnayato dʰāryete /

Sutra: x     
dakṣāya tvā \\ iti praṇītāpraṇayanaṃ camasam ādāya //

Khanda: 14  
Sutra: a     
vānaspatyo 'si devebʰyaḥ śundʰasva \ devebʰyaḥ śumbʰasva \ devebʰyaḥ śudʰyasva \\ iti triḥ prakṣālayati /

Page: 114 
Sutra: b     
kam̐sena brahmavarcasakāmasya praṇayen mr̥nmayenānnādyakāmasya /

Page: 116 
Sutra: c     
apareṇottareṇa gārhapatyam upaviśya ko vo gr̥hṇāti sa vo gr̥hṇātu \ kasmai vo gr̥hṇāmi tasmai vo gr̥hṇāmi \ poṣāya vas \\ iti pavitrāntarhite pātre 'pa ānayati \\ anayā vo gr̥hṇāmi \\ iti pr̥tʰivīṃ manasā dʰyāyan /

Sutra: d     
upabilaṃ pūrayitvā /

Sutra: e     
utpūyābʰimantrayate /

Sutra: f     
yatʰā prokṣṇīḥ /

Sutra: g     
yāḥ purastāt prasravanti \\ upariṣṭāt sarvataś ca yāḥ / \ tābʰī raśmipavitrābʰis \\ śraddʰāṃ yajñam ārabʰe \\ iti brahmann apaḥ praṇeṣyāmi \ yajamāna vācaṃ yaccʰa \\ iti saṃpreṣyati /

Page: 117 
Sutra: h     
sarveṣv āmantraṇeṣu prasava ukte karoti /

Sutra: i     
praṇayan vācaṃ yaccʰati /

Sutra: j     
tām̐ haviṣkr̥tā visr̥jate /

Sutra: k     
ko vaḥ praṇayati sa vaḥ praṇayatu \\ apo devīḥ praṇayāmi \ yajñam̐ sam̐sādayantu naḥ / \ iraṃ madantīr gʰr̥tapr̥ṣṭʰā udākus \\ sahasrapoṣaṃ yajamāne nyañcatīs \\ iti spʰenopayamya samaṃ prāṇair dʰārayamāṇo viṣiñcan harati /

Sutra: l     
devā gātuvido gātuṃ yajñāya vindata / \ manasas patinā devena vātād yajñaḥ prayujyatām iti /

Sutra: m     
brahmapūtāḥ stʰa \ ko vo yunakti sa vo yunaktu \ viśvebʰyaḥ kāmebʰyo devayajyāyai \\ ity uttareṇāhavanīyaṃ darbʰeṣu sādayitvā darbʰair apidadʰāti /

Page: 118 
Sutra: n     
neṅgayanty ā sam̐stʰānāt /

Sutra: o     
saṃviśantāṃ daivīr viśaḥ pātrāṇi devayajyāyai \\ iti sapavitreṇa pāṇinā pātrāṇi saṃmr̥śati //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.