TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 3
Previous part

Patala: 3  
Khanda: 8  
Sutra: a     antarvedi śākʰāyāḥ palāśāni praśātya sarvāṇi mūlataḥ parivāsya /

Sutra: b     
upaveṣo 'si yajñāya tvām \\ pariveṣam adʰārayan / \ indrāya haviḥ kr̥ṇvantaḥ \ śivaḥ śagmo bʰavāsi nas \\ iti tam upaveṣaṃ karoti /

Page: 92 
Sutra: c     
tasyāṃ trivr̥ddarbʰamayaṃ pavitram avidalaṃ karoti /

Sutra: d     
trivr̥tpalāśe darbʰa iyān prādeśasaṃmitaḥ / yajñe pavitraṃ potr̥tamam \\ payo havyaṃ karotu me \\ iti mūle mūlam upasr̥jaty agre 'graṃ na grantʰiṃ karoti /

Sutra: e     
vasūnāṃ pavitram asi śatadʰāram iti /

Sutra: f     
sāyam̐ hute 'gnihotre /

Page: 93 
Sutra: g     
dvaṃdvam̐ sāṃnāyyapātrāṇi prakṣālya nyañci prayunakti /

Sutra: h     
agnihotrahavaṇīm ukʰām upaveṣam̐ śākʰāpavitram abʰidʰānīṃ nidāne dohanam ayaspātraṃ dārupātraṃ vāpidʰānārtʰam /

Sutra: i     
samāv apraccʰinnāgrau darbʰau prādeśamātrau pavitre karoti /

Sutra: j     
pavitre stʰo vaiṣṇavī \ vāyur vāṃ manasā punātu \\ iti tr̥ṇaṃ kāṣṭʰaṃ vāntardʰāya cʰinatti /

Sutra: k     
na nakʰena \\ imau prāṇāpānau \ yajñasyāṅgāni sarvaśaḥ / \ āpyāyayantau saṃcaratām \\ pavitre havyaśodʰane \\ ity abʰimantrya /

Page: 94 
Sutra: l     
viṣṇor manasā pūte stʰas \\ ity adbʰir unmārṣṭi /

Sutra: m     
agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya /

Sutra: n     
devo vas \\ iti paccʰo gāyatryodagagrābʰyāṃ pavitrābʰyāṃ trir utpunāti /

Page: 95 
Sutra: o     
āpo devīs \\ ity anumantrayate //

Khanda: 9  
Sutra: a     
āpo devīḥ śuddʰāḥ stʰa \\ imā pātrāṇi śundʰata / \ upātaṅkyāya devānām \\ parṇavalkam uta śundʰata \\ iti /

Sutra: b     
śundʰadʰvam iti triḥ sarvābʰir uttānāni pātrāṇi prokṣati śundʰantāṃ viśvakarmāṇi devayajyāyai \ daivyāya karmaṇe śundʰadʰvam \\ yad vo 'śuddʰāḥ parājagmus tad va etena śundʰatām iti /

Sutra: c     
etā ācaranti madʰumad duhānāḥ \ prajāvatīr yaśaso viśvarūpāḥ / \ bahvīr bʰavantīr upajāyamānās \\ iha va indro ramayatu gāvas \\ iti āyatīḥ pratīkṣate /

Sutra: d     
dʰr̥ṣṭir asi \\ ity upaveṣam ādāya /

Sutra: e     
nirūḍʰaṃ janyaṃ bʰayam \\ saha tena yaṃ dviṣmas \\ subʰūtāya śrayadʰvam iti tena gārhapatyād udīco 'ṅgārān nirūhya /

Sutra: f     
mātariśvanas \\ iti teṣu kumbʰīm adʰiśrayati /

Sutra: g     
aprasram̐sāya yajñasya \\ ukʰe upadadʰāmy aham / \ paśubʰiḥ saṃnītaṃ bibʰr̥tām \ indrāya śr̥taṃ dadʰi \\ iti /

Sutra: h     
bʰr̥gūṇām aṅgirasāṃ tapasā tapyasva \\ ity aṅgāraiḥ parīndʰe /

Page: 96 
Sutra: i     
upasr̥ṣṭāṃ me prabrūtāt \\ iti saṃpreṣyati /

Sutra: j     
vasūnāṃ pavitram asi sahasradʰāram iti kumbʰyāṃ prāgagram̐ śākʰāpavitram ādadʰāti /

Sutra: k     
anvārabʰya vācaṃ yaccʰati dʰārayann āste /

Sutra: l     
adityai rāsnāsi \\ ity abʰidʰānīm ādatte //

Khanda: 10  
Sutra: a     
trayastrim̐śo 'si tantūnām \\ pavitreṇa sahāgahi / \ śiveyam̐ rajjur abʰidʰānī \\ agʰniyām upasevatām iti /

Sutra: b     
pūṣāsi \\ iti vatsam upasr̥jati /

Sutra: c     
dʰāvantaṃ vānumantrayate /

Sutra: d     
vihāraṃ gāṃ copasr̥ṣṭām \ antareṇa saṃcāriṣṭa \\ iti saṃpreṣyati na duhyamānām antareṇa yanti vihāraṃ gāṃ ca /

Sutra: e     
yadi vyaveyāt sāṃnāyyaṃ vilopi \\ iti brūyāt /

Page: 97 
Sutra: f     
ūrjaṃ payaḥ pinvamānā gʰr̥taṃ ca \ jīvo jīvantīr upa vaḥ sadeyam ity upasannām /

Sutra: g     
dyauś cemaṃ yajñaṃ pr̥tʰivī ca saṃduhātām \\ dʰātā somena saha vātena vāyuḥ / \ yajamānāya draviṇaṃ dadʰātu \\ iti duhyamānām utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madʰumatīm̐ suvarvidam / \ tad indrāgnī jinvatam̐ sūnr̥tāvat \ tad yajamānam amr̥tatve dadʰātu \\ iti dʰārāgʰoṣam anumantrayate /

Sutra: h     
dogdʰā harati /

Sutra: i     
taṃ pr̥ccʰati kāmadʰukṣaḥ pra ṇo brūhi /

Sutra: j     
amūm \\ yasyāṃ devānāṃ manuṣyāṇāṃ payo hitam iti \\ asau \\ iti godʰug ācaṣṭe /

Sutra: k     
viśvāyus \\ iti pratyucya /

Sutra: l     
devas tvā savitā punātu vasoḥ pavitreṇa śatadʰāreṇa supuvā \\ iti kumbʰyām ānayati /

Page: 98 
Sutra: m     
yad anyat saṃpraiṣāt tenottare dohayati /

Sutra: n     
viśvavyacās \\ iti dvitīyām \\ viśvakarmā \\ iti tr̥tīyām /

Sutra: o     
tisro dohayitvā bahu dugdʰīndrāya devebʰyas \\ havyam āpyāyatāṃ punar \ vatsebʰyo manuṣyebʰyas \\ punar dohāya kalpatām iti triḥ saṃpreṣyati /

Sutra: p     
visr̥ṣṭavāg ananvārabʰya //


Khanda: 11  
Sutra: a     
uttarā dohayati tūṣṇīṃ /

Page: 99 
Sutra: b     
sarvāsu dugdʰāsu hutaḥ stokas \\ iti vipruṣo 'numantrayate /

Sutra: c     
dyauś cemaṃ yajñam iti sāṃnāyyam /

Sutra: d     
dohanam̐ saṃkṣālya saṃpr̥cyadʰvam iti kumbʰyāyānayati /

Sutra: e     
śrapayitvā tūṣṇīkena sarpiṣābʰidʰārya /

Sutra: f     
dr̥m̐ha gās \\ dr̥m̐ha gopatim \\ vo yajñapatī riṣat \\ iti prācīnam udīcīnaṃ prāgudag karṣann ivodvāsayati /

Sutra: g     
pūrvedyurdugdʰaṃ dadʰi havirātañcanam ekasyā dvayos tisr̥ṇāṃ vaikāhe dvyahe tryahe saṃtatam abʰidugdʰam aupavasatʰād bʰavati /

Page: 100 
Sutra: h     
somena tvātanacmi \\ iti tena śītaṃ budʰnaṃ kr̥tvātanakti \\ indrasya tvā bʰāgam̐ somenātanacmi \\ iti /

Sutra: i     
taṇḍulaiḥ parṇavalkaiḥ kvalair badaraiḥ pūtīkair /

Sutra: j     
yajñasya saṃtatir asi \ yajñasya tvā saṃtatim anusaṃtanomi \\ ity agnihotroccʰeṣaṇam ānayati tūṣṇīṃ /

Page: 101 
Sutra: k     
āpo haviḥṣu jāgr̥ta \ yatʰā deveṣu jāgratʰa / \ evam asmin yajñe yajamānāya jāgr̥ta \\ ity apidʰānārtʰe pātre 'pa ānayati \\ adastam asi viṣṇave tvā \ yajñāyāpidadʰāmy aham / \ adbʰir ariktena pātreṇa \ yāḥ pūtāḥ pariśerate \\ ity apidadʰāti /

Sutra: l     
yadi mr̥nmayam̐ syāt tr̥ṇaṃ kāṣṭʰaṃ vānupravidʰyet /

Sutra: m     
imau parṇaṃ ca darbʰaṃ ca \ devānām̐ havyaśodʰanau / \ prātar veṣāya gopāya \ viṣṇo havyam̐ hi rakṣasi \\ ity unmucya śākʰāpavitraṃ prajñātaṃ nidadʰāti /

Sutra: n     
viṣṇo havyam̐ rakṣasva \\ iti sāṃnāyyaṃ gārhapatyadeśa upari nidadʰāti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.