TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 5
Previous part

Chapter: 5 
Paragraph: 8 
Verse: 1    atʰa_ataḥ śauca-adʰiṣṭʰānam //

Verse: 2 
Halfvers: ab    
adbʰiḥ \śudʰyanti gātrāṇi buddʰir jñānena \śudʰyati /
Halfvers: cd    
ahiṃsayā ca bʰūtātmā manaḥ satyena \śudʰyati // iti //

Verse: 3    
manaḥ-śuddʰir antaḥ-śaucam //
Verse: 4    
bahiḥ-śaucaṃ \vyākʰyāsyāmaḥ //
Verse: 5    
kauśaṃ sautraṃ tris-trivr̥d yajñopavītam //
Verse: 6    
ā nābʰeḥ //
Verse: 7    
dakṣiṇaṃ bāhum \uddʰr̥tya savyam \avadʰāya śiras_\avadadʰyāt //
Verse: 8    
viparītaṃ pitr̥bʰyaḥ //
Verse: 9    
kaṇṭʰe_avasaktaṃ nivītam //
Verse: 10    
adʰas_avasaktaṃ adʰovītam //
Verse: 11    
prāṅ-mukʰa udaṅ-mukʰo _āsīnaḥ śaucam \ārabʰeta śucau deśe dakṣiṇam bāhuṃ jānu-antarā \kr̥tvā \prakṣālya pādau pāṇī ca maṇibandʰāt //
Verse: 12    
pāda-prakṣālana-uccʰeṣaṇena na_\ācāmet //
Verse: 13    
yady \ācāmed bʰūmau \srāvayitvā_\ācāmet //
Verse: 14    
brāhmeṇa tīrtʰena_\ācāmet //
Verse: 15    
aṅguṣṭʰa-mūlaṃ brāhmaṃ tīrtʰam //
Verse: 16    
aṅguṣṭʰa-agraṃ pitryam aṅguly-agraṃ daivam aṅguli-mūlam ārṣam //
Verse: 17    
na_aṅgulībʰir na sa-budbudābʰir na sa-pʰenābʰir na_uṣṇābʰir na kṣārābʰir na lavaṇābʰir na kaluṣābʰir na vivarṇābʰir na dur-gandʰa-rasābʰiḥ //
Verse: 18    
na hasan na jalpan na tiṣṭʰan na vilokayan na prahvo na praṇato na mukta-śikʰo na prāvr̥ta-kaṇṭʰo na veṣṭita-śirā na tvaramāṇo na_ayajñopavītī na prasārita-pādo na baddʰa-kakṣyo na bahir-jānuḥ śabdam akurvan //
Verse: 19    
trir apo hr̥dayaṃ-gamāḥ \pibet //
Verse: 20    
triḥ \parimr̥jet //
Verse: 21    
dvir ity eke //
Verse: 22    
sakr̥d ubʰayaṃ śūdrasya striyāś ca //
Verse: 23-1    
atʰa_apy \udāharanti /

Verse: 23-2 
Halfvers: ab    
gatābʰir hr̥dayaṃ vipraḥ kaṇṭʰyābʰiḥ kṣatriyaḥ śuciḥ /
Halfvers: cd    
vaiśyas_adbʰiḥ prāśitābʰiḥ \syāt strī-śūdrau \spr̥śya ca_antataḥ // iti //

Verse: 24 
Halfvers: ab    
dantavad danta-sakteṣu dantavat teṣu dʰāraṇāt /
Halfvers: cd    
srasteṣu teṣu na_\ācāmet teṣāṃ saṃsrāvavat_śuciḥ // iti //

Verse: 25-1    
atʰa_apy \udāharanti /

Verse: 25-2 
Halfvers: ab    
dantavad danta-lagneṣu yac ca_apy antar mukʰe \bʰavet /
Halfvers: cd    
ācāntasya_avaśiṣṭaṃ syān nigirann eva tat_śuciḥ // iti //

Verse: 26    
kʰāny adbʰiḥ \saṃspr̥śya pādau nābʰiṃ śiraḥ savyaṃ pāṇim antataḥ //
Verse: 27    
taijasaṃ ced \ādāya_uccʰiṣṭī \syāt tad \udasya_\ācamya_ādāsyann adbʰiḥ \prokṣet //
Verse: 28    
atʰa ced annena_uccʰiṣṭī \syāt tad \udasya_\ācamya_ādāsyann adbʰiḥ \prokṣet //
Verse: 29    
atʰa ced adbʰir uccʰiṣṭī \syāt tad \udasya_ācamya_ādāsyann adbʰiḥ \prokṣet //
Verse: 30    
etad eva viparītam amatre //
Verse: 31    
vānaspatye vikalpaḥ //
Verse: 32    
taijasānām uccʰiṣṭānāṃ gośakr̥n-mr̥d-bʰasmabʰiḥ parimārjanam anyatamena //
Verse: 33    
tāmra-rajata-suvarṇānām amlaiḥ //
Verse: 34    
amatrāṇāṃ dahanam //
Verse: 35    
dāravāṇāṃ takṣaṇam //
Verse: 36    
vaiṇavānāṃ gomayena //
Verse: 37    
pʰalamayānāṃ go-vāla-rajjvā //
Verse: 38    
kr̥ṣṇa-ajinānāṃ bilva-taṇḍulaiḥ //
Verse: 39    
kutapānām ariṣṭaiḥ //
Verse: 40    
aurṇānām ādityena //
Verse: 41    
kṣaumāṇāṃ gaura-sarṣapa-kalkena //
Verse: 42    
mr̥dā celānām //
Verse: 43    
cela-vac carmaṇām //
Verse: 44    
taijasa-vad upala-maṇīnām //
Verse: 45    
dāru-vad astʰnām //
Verse: 46    
kṣauma-vat_śaṅkʰa-śr̥ṅga-śukti-dantānām //
Verse: 47    
payasā //
Verse: 48    
cakṣur-gʰrāṇa-ānukūlyād mūtra-purīṣa-asr̥j-śukra-kuṇapa-spr̥ṣṭānāṃ pūrva-uktānām anyatamena triḥsapta-kr̥tvaḥ parimārjanam //
Verse: 49    
ataijasānām evaṃ-bʰūtānām utsargaḥ //
Verse: 50    
vacanād yajñe camasa-pātrānām //
Verse: 51    
na somena_uccʰiṣṭā \bʰavanti_iti śrutiḥ //

Verse: 52 
Halfvers: ab    
kālas_agnir manasaḥ śuddʰir udaka-ādy-upalepanam /
Halfvers: cd    
avijñātaṃ ca bʰūtāṇāṃ ṣaḍvidʰaṃ śaucam \ucyate // iti //

Verse: 53 
Verse: 53-1    
atʰa_apy \udāharanti /
Verse: 53-2    
kālaṃ deśaṃ tatʰā_ātmānaṃ dravyaṃ dravya-prayojanam / upapattim avastʰāṃ ca \vijñāya śaucaṃ śauca-jñaḥ kuśalo dʰarma-īpsuḥ \samācaret //

Paragraph: 9 

Verse: 1 
Halfvers: ab    
nityaṃ śuddʰaḥ kāru-hastaḥ paṇyaṃ yac ca prasāritam /
Halfvers: cd    
brahmacāri-gataṃ bʰaikṣaṃ nityaṃ medʰyam iti śrutiḥ //

Verse: 2 
Halfvers: ab    
vatsaḥ prasnavane medʰyaḥ śakuniḥ pʰala-śātane /
Halfvers: cd    
striyaś ca rati-saṃsarge śvā mr̥ga-grahaṇe śuciḥ //

Verse: 3 
Halfvers: ab    
ākarāḥ śucayaḥ sarve \varjayitvā surā-karam /
Halfvers: cd    
adūṣyāḥ saṃtatā dʰārā vāta-udbʰūtāś ca reṇavaḥ //

Verse: 4 
Halfvers: ab    
amedʰyeṣu ca ye vr̥kṣā uptāḥ puṣpa-pʰala-upagāḥ /
Halfvers: cd    
teṣām api na \duṣyanti puṣpāṇi ca pʰalāni ca //

Verse: 5 
Halfvers: ab    
caitya-vr̥kṣaṃ citiṃ yūpaṃ caṇḍālaṃ veda-vikrayam /
Halfvers: cd    
etāni brāhmaṇaḥ spr̥ṣṭvā sa-celo jalam \āviśet //

Verse: 6 
Halfvers: ab    
ātma-śayyā-āsanaṃ vastraṃ jāyā-apatyaṃ kamaṇḍaluḥ /
Halfvers: cd    
śucīny ātmana etāni pareṣām aśucīni tu //

Verse: 7 
Halfvers: ab    
āsanaṃ śayanaṃ yānaṃ nāvaḥ patʰi tr̥ṇāni ca /
Halfvers: cd    
caṇḍāla-patita-spr̥ṣṭaṃ mārutena_eva \śudʰyati //

Verse: 8 
Halfvers: ab    
kʰalakṣetreṣu yad dʰānyaṃ kūpa-vāpīṣu yaj jalam /
Halfvers: cd    
abʰojyād api tad bʰojyaṃ yac ca goṣṭʰa-gataṃ payaḥ //

Verse: 9 
Halfvers: ab    
trīṇi devāḥ pavitrāṇi brāhmaṇānām \akalpayan /
Halfvers: cd    
adr̥ṣṭam adbʰir nirṇiktaṃ yac ca vācā \praśasyate //

Verse: 10 
Halfvers: ab    
āpaḥ pavitraṃ bʰūmi-gatā go-tr̥ptir yāsu \jāyate /
Halfvers: cd    
avyāptāś ced amedʰyena gandʰa-varṇa-rasa-anvitāḥ //

Verse: 11    
bʰūmes tu saṃmārjana-prokṣaṇa-upalepana-avastaraṇa-ullekʰanair yatʰā-stʰānaṃ doṣa-viśeṣāt prāyatyam //
Verse: 12    
atʰa_apy \udāharanti //

Paragraph: 10 

Verse: 1 
Halfvers: ab    
go-carma-mātram ab-bindur bʰūmeḥ \śudʰyati pātitaḥ /
Halfvers: cd    
samūḍʰam asamūḍʰaṃ yatra_amedʰyaṃ na \lakṣyate // iti //

Verse: 2    
parokṣam adʰiśritasya_annasya_avadyotya-abʰyukṣaṇam //
Verse: 3    
tatʰā_āpaṇeyānāṃ ca bʰakṣāṇām //
Verse: 4    
bībʰatsavaḥ śuci-kāmā hi devā na_aśraddadʰānasya havir \juṣanta iti //
Verse: 5 

Verse: 5-1 
Halfvers: ab    
śucer aśraddadʰānasya śraddadʰānasya ca_aśuceḥ /
Halfvers: cd    
\mīmāṃsitvā_ubʰayaṃ devāḥ samam annam \akalpayan //

Verse: 5-2 
Halfvers: ab    
prajāpatis tu tān \āha na samaṃ viṣamaṃ hi tat /
Halfvers: cd    
hatam aśraddadʰānasya śraddʰā-pūtaṃ \viśiṣyate // iti //

Verse: 6-1    
atʰa_apy \udāharanti /

Verse: 6-2 
Halfvers: ab    
aśraddʰā paramaḥ pāpmā śraddʰā hi paramaṃ tapaḥ /
Halfvers: cd    
tasmād aśraddʰayā dattaṃ havir na_\aśnanti devatāḥ //

Verse: 7    
\iṣṭvā \dattvā_api mūrkʰaḥ svargaṃ nahi sa \gaccʰati //

Verse: 8 
Halfvers: ab    
śaṅkā-vihata-cāritro yaḥ sva-abʰiprāyam āśritaḥ /
Halfvers: cd    
śāstra-atigaḥ smr̥to mūrkʰo dʰarma-tantra-uparodʰanāt // iti //

Verse: 9    
śāka-puṣpa-pʰala-mūla-oṣadʰīnāṃ tu prakṣālanam //
Verse: 10    
śuṣkaṃ tr̥ṇam ayājñikaṃ kāṣṭʰaṃ loṣṭaṃ \tiraskr̥tya_ahorātrayor udag-dakṣiṇā-mukʰaḥ \pravr̥tya śira \uccared \avamehed //
Verse: 11    
mūtre mr̥dā_adbʰiḥ prakṣālanam //
Verse: 12    
triḥ pāṇeḥ //
Verse: 13    
tadvat purīṣe //
Verse: 14    
paryāyāt tris triḥ pāyoḥ pāṇeś ca //
Verse: 15    
mūtra-vad retasa utsarge //
Verse: 16    
nīvīṃ \visrasya \paridʰāya_apa \upaspr̥śet //
Verse: 17    
ārdraṃ tr̥ṇaṃ gomayaṃ bʰūmiṃ \samupaspr̥śet //
Verse: 18    
nābʰer adʰaḥ sparśanaṃ karma-yukto \varjayet //
Verse: 19    
ūrdʰvaṃ vai puruṣasya nābʰyai medʰyam avācīnam amedʰyam iti śrutiḥ //
Verse: 20    
śūdrāṇām ārya-adʰiṣṭʰitānām ardʰamāsi māsi vapanam ārya-vad ācamana-kalpaḥ //
Verse: 21    
vaiśyaḥ kusīdam \upajīvet //
Verse: 22    
pañcaviṃśatis tv eva pañca-māṣikī \syāt //
Verse: 23 
Verse: 23-1    
atʰa_apy \udāharanti /

Verse: 23-2 
Halfvers: ab    
yaḥ samargʰam r̥ṇaṃ \gr̥hya mahā-argʰaṃ \saṃprayojayet /
Halfvers: cd    
sa vai vārddʰuṣiko nāma sarva-dʰarmeṣu garhitaḥ //

Verse: 23-3 
Halfvers: ab    
vr̥ddʰiṃ ca bʰrūṇa-hatyāṃ ca tulayā \samatolayat /
Halfvers: cd    
\atiṣṭʰad bʰrūṇa-hā koṭyāṃ vārddʰuṣiḥ \samakampata // iti //

Verse: 24 
Halfvers: ab    
gorakṣakān vāṇijakāṃs tatʰā kāru-kuśīlavān /
Halfvers: cd    
preṣyān vārddʰuṣikāṃś caiva viprān_śūdra-vad \ācaret //

Verse: 25    
kāmaṃ tu parilupta-kr̥tyāya kadaryāya nāstikāya pāpīyase pūrvau \dadyātām //

Verse: 26 
Halfvers: ab    
ayajñena_avivāhena vedasya_utsādanena ca /
Halfvers: cd    
kulāny akulatāṃ \yānti brāhmaṇa-atikrameṇa ca //

Verse: 27 
Halfvers: ab    
brāhmaṇa-atikramo na_\asti mūrkʰe mantra-vivarjite /
Halfvers: cd    
jvalantam agnim \utsr̥jya nahi bʰasmani \hūyate //

Verse: 28 
Halfvers: ab    
gobʰir aśvaiś ca yānaiś ca kr̥ṣyā rāja-upasevayā /
Halfvers: cd    
kulāny akulatāṃ \yānti yāni hīnāni mantrataḥ //

Verse: 29 
Halfvers: ab    
mantratas tu samr̥ddʰāni kulāny alpa-dʰanāny api /
Halfvers: cd    
kula-saṃkʰyāṃ ca \gaccʰanti \karṣanti ca mahad-yaśaḥ //

Verse: 30 
Halfvers: ab    
vedaḥ kr̥ṣi-vināśāya kr̥ṣir veda-vināśinī /
Halfvers: cd    
śaktimān ubʰayaṃ \kuryād aśaktas tu kr̥ṣiṃ \tyajet //

Verse: 31 
Halfvers: ab    
na vai devān pīvaras_a-saṃyata-ātmā rorūyamāṇaḥ kakudī \samaśnute /
Halfvers: cd    
calat-tundī rabʰasaḥ kama-vādī kr̥śāsa ity aṇavas tatra \yānti //

Verse: 32 
Halfvers: ab    
yad yauvane \carati vibʰrameṇa sad _asad yādr̥śaṃ yadā /
Halfvers: cd    
uttare ced vayasi sādʰu-vr̥ttas tad eva_asya \bʰavati na_itarāṇi //

Verse: 33 
Halfvers: ab    
\śoceta manasā nityaṃ duṣkr̥tāny anucintayan /
Halfvers: cd    
tapasvī ca_apramādī ca tataḥ pāpāt \pramucyate //

Verse: 34 
Halfvers: ab    
\spr̥śanti bindavaḥ pādau ya ācāmayataḥ parān /
Halfvers: cd    
na tair uccʰiṣṭa-bʰāvaḥ \syāt tulyās te bʰūmi-gaiḥ saha // iti //

Paragraph: 11 
Verse: 1    
sapiṇḍeṣv ā daśa-aham āśaucam iti janana-maraṇayor \adʰikr̥tya \vadanty r̥tvig-dīkṣita-brahmacāri-varjam //
Verse: 2    
sapiṇḍatā tv ā saptamāt sapiṇḍeṣu //
Verse: 3    
ā sapta-māsād ā danta-jananād _udaka-upasparśanam //

Verse: 4 
Halfvers: ab    
piṇḍa-udaka-kriyā prete na_atrivarṣe \vidʰīyate /
Halfvers: cd    
ā danta-jananād _api dahanaṃ ca na \kārayet //

Verse: 5    
aprattāsu ca kanyāsu //
Verse: 6    
prattāsv eke ha \kurvate //
Verse: 7    
loka-saṃgrahaṇa-artʰaṃ hi tad amantrāḥ striyo matāḥ //

Verse: 8 
Halfvers: ab    
strīṇām akr̥ta-vivāhānāṃ try-ahāt_\śudʰyanti bāndʰavāḥ /
Halfvers: cd    
yatʰā_uktena_eva kalpena \śudʰyanti ca sanābʰaya iti //

Verse: 9    
api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bʰrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tat-putra-varjaṃ teṣāṃ ca putra-pautram avibʰakta-dāyam sapiṇḍān \ācakṣate //
Verse: 10    
vibʰakta-dāyān api sakulyān \ācakṣate //
Verse: 11    
asatsv anyeṣu tad-gāmī hy artʰo \bʰavati //
Verse: 12    
sapiṇḍa-abʰāve sakulyaḥ //
Verse: 13    
tad-abʰāve pitā_ācāryo_antevāsy r̥tvig \haret //
Verse: 14    
tad-abʰāve rājā tat-svaṃ [K: satsvaṃ] traividya-vr̥ddʰebʰyaḥ \saṃprayaccʰet //
Verse: 15    
na tv eva kadā cit svayaṃ rājā brāhmaṇa-svam \ādadīta //
Verse: 16 
Verse: 16-1    
atʰa_apy \udāharanti /

Verse: 16-2 
Halfvers: ab    
brahma-svaṃ putra-pautra-gʰnaṃ viṣam ekākinaṃ \haret /
Halfvers: cd    
na viṣaṃ viṣam ity \āhur brahma-svaṃ viṣam \ucyate //

Verse: 16-3    
tasmād rājā brāhmaṇa-svaṃ na_\ādadīta / paramaṃ hy etad viṣaṃ yad brāhmaṇa-svam iti //
Verse: 17    
janana-maraṇayoḥ \saṃnipāte samāno daśa-rātraḥ //
Verse: 18    
atʰa yadi daśa-rātrāḥ \saṃnipateyur ādyaṃ daśa-rātram āśaucam ā navamād divasāt //
Verse: 19    
janane tāvan mātā-pitror daśa-aham āśaucam //
Verse: 20    
mātur ity eke tat-pariharaṇāt //
Verse: 21    
pitur ity apare śukra-prādʰānyāt //
Verse: 22    
ayonijā hy api putrāḥ \śrūyante //
Verse: 23    
mātā-pitror eva tu saṃsarga-sāmānyāt //
Verse: 24    
maraṇe tu yatʰā-bālaṃ \puraskr̥tya yajñopavītāny apasavyāni \kr̥tvā tīrtʰam \avatīrya sakr̥t sakr̥t trir \nimajjya_\unmajjya_\uttīrya_\ ācamya tat-pratyayam udakam \āsicya_ata eva_uttīrya_\ācamya gr̥ha-dvāry aṅgāram udkam iti \saṃspr̥śya_a-kṣāra-lavaṇa-āśino daśa-ahaṃ kaṭam \āsīran //
Verse: 25    
ekādaśyāṃ dvādaśyāṃ śrāddʰa-karma //
Verse: 26    
śeṣa-kriyāyāṃ lokas_anuroddʰavyaḥ //
Verse: 27    
atra_apy asapiṇḍeṣu yatʰā-āsannaṃ tri-rātram aho-rātram eka-aham iti \kurvīta //
Verse: 28    
ācārya-upādʰyāya-tat-putreṣu tri-rātram //
Verse: 29    
r̥tvijāṃ ca //
Verse: 30    
śiṣya-satīrtʰya-sabrahmacāriṣu tri-rātram aho-rātram eka-aham iti \kurvīta //
Verse: 31    
garbʰa-srāve garbʰa-māsa-saṃmitā rātrayaḥ strīṇām //
Verse: 32    
para-śava-upasparśane_an-abʰisaṃdʰi-pūrvaṃ sa-celas_apaḥ \spr̥ṣṭvā sadyaḥ śuddʰo \bʰavati //
Verse: 33    
abʰisaṃdʰi-pūrvaṃ tri-rātram //
Verse: 34    
r̥tumatyāṃ ca //
Verse: 35    
yas tato jāyate sas_abʰiśasta iti vyākʰyātāny asyai vratāni [K: bratāni] //

Verse: 36 
Halfvers: ab    
veda-vikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
Halfvers: cd    
\spr̥ṣṭvā \samācaret snānaṃ Zvānaṃ caṇḍālam eva ca //

Verse: 37 
Halfvers: ab    
brāhmaṇasya vraṇa-dvāre pūya-śoṇita-saṃbʰave /
Halfvers: cd    
kr̥mir \utpadyate tatra prāyaścittaṃ katʰaṃ \bʰavet //

Verse: 38 
Halfvers: ab    
go-mūtraṃ gomayaṃ kṣīraṃ dadʰi sarpiḥ kuśa-udakam /
Halfvers: cd    
try-ahaṃ \snātvā ca \pītvā ca kr̥mi-daṣṭaḥ śucir \bʰavet //

Verse: 39    
śunā_upahataḥ sa-celas_\avagāheta //
Verse: 40    
\prakṣālya taṃ deśam agninā saṃspr̥śya punaḥ prakṣālya pādau ca_\ācamya prayato \bʰavati //
Verse: 41 
Verse: 41-1    
atʰa_apy \udāharanti /

Verse: 41-2 
Halfvers: ab    
śunā daṣṭas tu yo vipro nadīṃ gatvā samudra-gām /
Halfvers: cd    
prāṇa-āyāma-śataṃ kr̥tvā gʰr̥taṃ \prāśya \viśudʰyati //

Verse: 41-3 
Halfvers: ab    
suvarṇa-rajatābʰyāṃ gavāṃ śr̥ṅga-udakena /
Halfvers: cd    
navaiś ca kalaśaiḥ snātvā sadya eva śucir bʰavet // iti //

Paragraph: 12 
Verse: 1    
abʰakṣyāḥ paśavo grāmyāḥ //
Verse: 2    
kravyādāḥ śakunayaś ca //
Verse: 3    
tatʰā kukkuṭa-sūkaram //
Verse: 4    
anyatra_aja-avibʰyaḥ //
Verse: 5    
bʰakṣyāḥ śvāvid-godʰā-śaśa-śalyaka-kaccʰapa-kʰaṅgāḥ kʰaṅga-varjāḥ pañca pañcanakʰāḥ //
Verse: 6    
tatʰā_r̥śya-hariṇa-pr̥ṣata-mahiṣa-varāha-kuluṅgāḥ kuluṅga-varjāḥ pañca dvikʰuriṇaḥ //
Verse: 7    
pakṣiṇas-tittiri-kapota-kapiñjala-vārdʰrāṇasa-mayūra-vāraṇā vāraṇa-varjāḥ pañca viṣkirāḥ //
Verse: 8    
matsyāḥ sahasradaṃṣṭraś cilicimo varmi-br̥haccʰiro-maśakari-rohita-rājīvāḥ //
Verse: 9    
anirdaśāha-saṃdʰinī-kṣīram apeyam //
Verse: 10    
vivatsa-anyavatsayoś ca //
Verse: 11    
āvikam auṣṭrikam aikaśapʰam apeyam //
Verse: 12    
apeya-payaḥ-pāne kr̥ccʰro_anyatra gavyāt //
Verse: 13    
gavye tu tri-rātram upavāsaḥ /
Verse: 14    
paryuṣitaṃ śāka-yūṣa-māṃsa-sarpiḥ-śr̥tadʰānā-guḍa-dadʰi-madʰu-saktu-varjam //
Verse: 15    
śuktāni tatʰā-jāto guḍaḥ //
Verse: 16    
śrāvaṇyāṃ paurṇamāsyām āṣāḍʰyāṃ _\upākr̥tya taiṣyāṃ māgʰyāṃ _\utsr̥jeyuḥ / \utsr̥jeyuḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.