TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 4
Previous part

Chapter: 4 
Paragraph: 6 
Verse: 1    atʰa kamaṇḍalu-caryām \upadiśanti //

Verse: 2-1 
Halfvers: ab    
cʰāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe /
Halfvers: cd    
apsu ca_eva kuśa-stambe pāvakaḥ \paripaṭʰyate //

Verse: 2-2    
tasmāt_śaucaṃ \kr̥tvā pāṇinā \parimr̥jīta paryagnikaraṇaṃ hi tat / \uddīpyasva jātaveda iti punar-dāhād \viśiṣyate //
Verse: 3    
tatra_api kiṃcit saṃspr̥ṣṭaṃ manasi \manyeta [K: \manyate] kuśair tr̥ṇair \prajvālya pradakṣiṇaṃ paridahanam //
Verse: 4    
ata ūrdʰvaṃ śva-vāyasa-prabʰr̥ty-upahatānām agni-varṇa ity \upadiśanti //
Verse: 5    
mūtra-purīṣa-lohita[K: rohita]-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //
Verse: 6    
bʰagne kamaṇḍalau vyāhr̥tibʰiḥ śataṃ \juhuyāj \japed //
Verse: 7 
Verse: 7-1    
bʰūmir bʰūmim \agān mātā mātaram apy \agāt / \bʰūyāsma putraiḥ paśubʰir yo no \dveṣṭi sa \bʰidyatām iti // [= AsSS 3.14.12, ApSS 30.20.9, ApMP 2.15.17; cf. SadvB 1,6,20, KausSS 30,20,9, KausS 136,2]
Verse: 7-2    
kapālāni \saṃhr̥tya_apsu \prakṣipya sāvitrīṃ daśa-avarāṃ \kr̥tvā punar eva_anyaṃ \gr̥hṇīyāt //
Verse: 8    
varuṇam \āśritya / etat te varuṇa punar eva mām om iti / akṣaraṃ \dʰyāyet //

Verse: 9 
Halfvers: ab    
śūdrād \gr̥hya śataṃ \kuryād vaiśyād ardʰaśataṃ smr̥tam /
Halfvers: cd    
kṣatriyāt pañcaviṃśat tu brāhmaṇād daśa kīrtitāḥ //

Verse: 10    
astam-ita āditya udakaṃ \gr̥hṇīyān na \gr̥hṇīyād iti \mīmāṃsante brahmavādinaḥ //
Verse: 11    
\gr̥hṇīyād ity etad aparam //
Verse: 12    
yāvad udakaṃ \gr̥hṇīyāt tāvat prāṇam [K: prāṇān] \āyaccʰet //
Verse: 13    
agnir ha vai hy udakaṃ \gr̥hṇāti //
Verse: 14    
kamaṇḍalu-udakena_abʰiṣikta-pāṇi-pādo yāvad ārdraṃ tāvad aśuciḥ pareṣām / ātmānam eva pūtam \karoti / na_anyat karma \kurvīta_iti \vijñāyate //
Verse: 15    
api prati-śaucam ā maṇibandʰāt_śucir iti baudʰāyanaḥ //
Verse: 16    
atʰa_apy \udāharanti //

Paragraph: 7 
Verse: 1 

Verse: 1-1 
Halfvers: ab    
kamaṇḍalur dvijātīnāṃ śauca-artʰaṃ vihitaḥ purā /
Halfvers: cd    
brahmaṇā muni-mukʰyaiś ca tasmāt taṃ \dʰārayet sadā //

Verse: 1-2 
Halfvers: ab    
tataḥ śaucaṃ tataḥ pānaṃ saṃdʰyā-upāsanam eva ca /
Halfvers: cd    
nir-viśaṅkena kartavyaṃ yadi_\iccʰet _śreya ātmanaḥ //

Verse: 2    
\kuryāt_śuddʰena manasā na cittaṃ \dūṣayed budʰaḥ / saha kamaṇḍalunā_utpannaḥ svayaṃ-bʰūs tasmāt kamaṇḍalunā \caret [_ācaret] //
Verse: 3    
mūtra-purīṣe kurvan dakṣiṇe haste \gr̥hṇāti savya ācamanīyam / etat \sidʰyati sādʰūnām //

Verse: 4 
Halfvers: ab    
yatʰā hi soma-saṃyogāc camaso medʰya \ucyate /
Halfvers: cd    
apāṃ tatʰā_eva saṃyogān nityo medʰyaḥ kamaṇḍaluḥ //

Verse: 5    
pitr̥-deva-agni-kāryeṣu tasmāt taṃ \parivarjayet //
Verse: 6    
tasmād vinā kamaṇḍalunā na_adʰvānaṃ \vrajen na sīmantaṃ na gr̥hād gr̥ham //
Verse: 7    
padam api na \gaccʰed iṣu-mātrād ity eke //
Verse: 8    
yad \iccʰed dʰarma-saṃtatim iti baudʰāyanaḥ //
Verse: 9    
r̥g-vidʰena_iti vāg \vadati / r̥g-vidʰena_iti vāg \vadati // [K: r̥gvidʰam r̥gvidʰānaṃ vāg vadati r̥gvidʰam r̥gvidʰānaṃ vāg vadati //]


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.