TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 6
Previous part

Chapter: 6 
Paragraph: 13 
Verse: 1    śucim adʰvaraṃ devā \juṣante //
Verse: 2    
śuci-kāmā hi devāḥ śucayaś ca //
Verse: 3 
Verse: 3-1    
tad eśā_\abʰivadati / [om-]

Verse: 3-2 
Halfvers: ab    
śucī vo havyā marutaḥ śucīnāṃ śuciṃ \hinomy adʰvaraṃ śucibʰyaḥ /
Halfvers: cd    
r̥tena satyam r̥tasāpa \āyan_śuci-janmānaḥ śucayaḥ pāvakāḥ // iti // [RV 7,56,12]

Verse: 4 
Verse: 4-1    
ahataṃ vāsasāṃ śuci /
Verse: 4-2    
tasmād yat kiṃ ca_ijyā-saṃyuktaṃ \syāt sarvaṃ tad ahatair vāsobʰiḥ \kuryāt //
Verse: 5    
prakṣālita-upavātāny akliṣṭāni vāsāṃsi patnī-yajamānāv r̥tvijaś ca \paridadʰīran //
Verse: 6    
evaṃ prakramād ūrdʰvam //
Verse: 7    
dīrgʰa-someṣu sattreṣu ca_evam //
Verse: 8    
yatʰā-samāmnātaṃ ca //
Verse: 9    
yatʰā_etad abʰicaraṇīyeṣv iṣṭi-paśu-someṣu lohita-uṣṇīṣā lohita-vāsasaś ca_r̥tvijaḥ \pracareyuś citra-vāsasaś citra-āsaṅgā vr̥ṣākapāv iti ca //
Verse: 10    
agnyādʰāne kṣaumāṇi vāsāṃsi teṣām alābʰe kārpāsikāny aurṇāni \bʰavanti //
Verse: 11    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānāṃ mr̥dā_adbʰir iti prakṣālanam //
Verse: 12    
vāsovat tārpya-valkalānām [K: vr̥kalānām] //
Verse: 13    
valkalavat kr̥ṣṇa-ajinānām //
Verse: 14    
na parihitam adʰirūḍʰam aprakṣālitaṃ prāvaraṇam //
Verse: 15    
na_apalpūlitaṃ manuṣya-saṃyuktaṃ devatrā \yuñjyāt //
Verse: 16    
gʰanāyā bʰūmer upagʰāta upalepanam //
Verse: 17    
suṣirāyāḥ karṣaṇam //
Verse: 18    
klinnāyā medʰyam \āhr̥tya praccʰādanam //
Verse: 19    
caturbʰiḥ śudʰyate bʰūmir gobʰir ākramaṇāt kʰananād dahanād abʰivarṣaṇāt //
Verse: 20    
pañcamāc ca_upalepanāt ṣaṣṭʰāt kālāt //
Verse: 21    
asaṃskr̥tāyāṃ bʰūmau nyastānāṃ tr̥ṇānāṃ prakṣālanam //
Verse: 22    
parokṣa-upahatānām abʰyukṣaṇam //
Verse: 23    
evaṃ kṣudra-samidʰām //
Verse: 24    
mahatāṃ kāṣṭʰānām upagʰāte prakṣālya_avaśoṣaṇam //
Verse: 25    
bahūnāṃ tu prokṣaṇam //
Verse: 26    
dārumayāṇāṃ pātrāṇām uccʰiṣṭa-samanvārabdʰānām avalekʰanam //
Verse: 27    
uccʰiṣṭa-lepa-upahatānām avatakṣaṇam ///
Verse: 28    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //
Verse: 29    
tad etad anyatra nirdeśāt //
Verse: 30    
yatʰā_etad agnihotre gʰarmoccʰiṣṭe ca dadʰigʰarme ca kuṇḍapāyinām ayane ca_utsargiṇām ayane ca dākṣāyaṇa-yajñe ca_iḍādadʰe\ceḍādadʰe) [K: caiḍādadʰe] ca catuścakre ca brahmaudaneṣu ca teṣu sarveṣu darbʰair adbʰiḥ prakṣālanam //
Verse: 31    
sarveṣv eva soma-bʰakṣeṣv adbʰir eva mārjālīye prakṣālanam //
Verse: 32    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //

Paragraph: 14 
Verse: 1    
mr̥nmayānāṃ pātrāṇām uccʰiṣṭa-samanvārabdʰānām avakūlanam //
Verse: 2    
uccʰiṣṭa-lepa-upahatānāṃ punar-dahanam //
Verse: 3    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //
Verse: 4    
taijasānāṃ pātrāṇāṃ pūrvavat parimr̥ṣṭānāṃ prakṣālanam //
Verse: 5    
parimārjana-dravyāṇi gośakr̥n-mr̥d-bʰasma_iti //
Verse: 6    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānāṃ punar-karaṇam //
Verse: 7    
gomūtre sapta-rātraṃ pariśāyanaṃ mahā-nadyāṃ [K: vaivam] //
Verse: 8    
evam aśmamayānām //
Verse: 9    
alābu-bilva-vināḍānāṃ govālaiḥ parimārjanam //
Verse: 10    
naḍa-veṇu-śara-kuśa-vyūtānāṃ gomayena_adbʰir iti prakṣālanam //
Verse: 11    
vrīhīṇām upagʰāte prakṣālya-avaśoṣaṇam //
Verse: 12    
bahūnāṃ tu prokṣaṇam //
Verse: 13    
taṇḍulānām utsargaḥ //
Verse: 14    
evaṃ siddʰa-haviṣām //
Verse: 15    
mahatāṃ śva-vāyasa-prabʰr̥ty-upahatānāṃ taṃ deśaṃ puruṣa-annam uddʰr̥tya / pavamānaḥ suvarjana iti / etena_anuvākena_abʰyukṣaṇam //
Verse: 16    
madʰu-udake payo-vikāre ca pātrāt pātra-antara-ānayane śaucam //
Verse: 17    
evaṃ taila-sarpiṣī uccʰiṣṭa-samanvārabdʰe udake_\avadʰāya_\upayojayet //
Verse: 18    
amedʰya-abʰyādʰāne \samāropya_agniṃ \matʰitvā pavamāneṣṭiḥ //
Verse: 19    
śauca-deśa-mantra-āvr̥d-artʰa-dravya-saṃskāra-kāla-bʰedeṣu pūrva-pūrva-prādʰānyam / pūrva-pūrva-prādʰānyam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.