TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 5
Previous part

Adhyaya: 5 
Sentence: 1    tata etā āhutīrjuhoti tiraścī nipadyase 'haṃ vidʰaraṇī iti \
Sentence: 2    
tāṃ tvā gʰr̥tasya dʰārayā juhomi vaiśvakarmaṇīṃ svāhā \
Sentence: 3    
yānūcī nipadyase 'haṃ saṃrādʰanī iti \
Sentence: 4    
tāṃ tvā gʰr̥tasya dʰārayāgnau saṃrādʰanīṃ yaje svāhā \
Sentence: 5    
saṃrādʰanyai devyai svāhā \
Sentence: 6    
prasādʰanyai devyai svāhā \
Sentence: 7    
sadasaspatimadbʰutaṃ priyamindrasya kāmyam \
Sentence: 8    
saniṃ medʰāmayāsiṣaṃ svāhā \
Sentence: 9    
yukto vaha jātavedaḥ purastādagne viddʰi karma kriyamāṇaṃ yatʰedam \
Sentence: 10    
tvaṃ bʰiṣagbʰeṣajasyāsi kartā tvayā aśvānpuruṣānsanema svāhā \
Sentence: 11    
āyurdā deva jarasaṃ gr̥ṇāno gʰr̥tapratīko gʰr̥tapr̥ṣṭʰo agne \
Sentence: 12    
gʰr̥taṃ pibannamr̥taṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhetyatʰa vāsaso 'ntānsaṃmārṣṭi akr̥ntannavayanyā atanvata yāśca devīrantānabʰito 'dadanta \
Sentence: 13    
tāstvā devīrjarase saṃvyayantvāyuṣmānidaṃ paridʰatsva vāsa ityatʰainaṃ paridʰāpayati paridʰatta dʰatta vāsasainaṃ śatāyuṣaṃ kr̥ṇuta dīrgʰamāyuḥ \
Sentence: 14    
br̥haspatiḥ prāyaccʰadvāsa etatsomāya rājñe paridʰātavā u \
Sentence: 15    
jarāṃ gaccʰāsi paridʰatsva vāso bʰavā kr̥ṣṭīṇāmabʰiśastipāvā \
Sentence: 16    
śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupasaṃvyayasveti \5\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.