TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 4
Previous part

Adhyaya: 4 
Sentence: 1    atʰa pariṣiñcatyadite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścātsarasvate 'numanyasvetyuttarato deva savitaḥ prasuveti samantamevaṃ hutvā pariṣiñcati kr̥tavanmantrānnamatīdʰmaṃ tredʰābʰyajya sakr̥devādadʰātyayaṃ ta idʰma ātmā jātavedastena vardʰasva cenddʰi vardʰaya cāsmānprajayā paśubʰirbrahmavarcasenānnādyena samedʰaya svāhetyuttaraṃ paridʰisaṃdʰimanvavahr̥tya darvīṃ dakṣiṇāprāñcamāsīnaḥ saṃtatamr̥jumāgʰāramāgʰārayati prajāpatiṃ manasā dʰyāyanna ca svāhā karoti dakṣiṇaṃ paridʰisaṃdʰimanvavahr̥tyendrāya svāheti prāñcamudañcaṃ saṃtatamr̥jumāgʰāramāgʰāryājyabʰāgau juhotyagnaye medʰapataye svāhetyuttarārdʰapūrvārdʰe somāya medʰapataye svāheti dakṣiṇārdʰapūrvārdʰe tāvantareṇetarā āhutīrjuhoti sarvadarvihomāṇāmeṣa kalpo mantrānte nityaḥ svāhākāro 'mantrāsvamuṣmai svāheti yatʰādevatamādiṣṭadevate 'tʰānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebʰyo devebʰyaḥ svāhāgnaye sviṣṭakr̥te svāheti vyāhr̥tībʰirjuhotyekaikaśaḥ samastābʰiśca \4\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.