TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 6
Previous part

Adhyaya: 6 
Sentence: 1    parihitamabʰimantrayate parīdaṃ vāso adʰidʰāḥ svastaye 'bʰūrāpīnāmabʰiśastipāvā \
Sentence: 2    
śataṃ ca jīva śaradaḥ purūcīrvasūni cāryo vibʰajāsi jīvannityatʰāsya pratʰamavāsyamādatte yasya te pratʰamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ \
Sentence: 3    
taṃ bʰrātaraḥ suhr̥do vardʰamānamanujāyantāṃ bahavaḥ sujātamityatʰainaṃ mauñjyā mekʰalayā trivr̥tā madʰyataḥ saṃnahyati br̥hatī duritā rarāṇā śarma varūtʰaṃ punatī na āgāt \
Sentence: 4    
prāṇāpānābʰyāṃ balamābʰarantī svasā devānāṃ subʰagā mekʰaleyamiti grantʰiṃ gratʰnāti prāṇānāṃ grantʰirasi sa visrasa ityatʰājinamuttaraṃ paridʰatte mitrasya cakṣurdʰaruṇaṃ balīyastejo yaśasvi stʰaviraṃ samiddʰam \
Sentence: 5    
anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadʰe 'hamiti jayābʰyātānānnāṣṭrabʰr̥ta iti hutvaitā āhutīrjuhoti pūrṇā paścādimaṃ me varuna tattvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvamagne 'yāsyayāścāgne 'syanabʰiśastīśca yadasya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti \6\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.