TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 5
Previous part

Paragraph: 5 
Verse: 1 
Sentence: a    preyamagādurvantarikṣamanvihīti yau gamanau tau pratyāyanau

Verse: 2 
Sentence: a    
adityāstvopastʰe sādayāmīty antarvedi paridʰideśe 'nadʰaḥ sādayati

Verse: 3 
Sentence: a    
barhir asi devaṃgamam ity āsannam abʰimantrayate

Verse: 4 
Sentence: a    
devaṃgamamasīty anadʰo nidadʰāti yatʰā prāgupasādayet

Verse: 5 
Sentence: a    
jātā oṣadʰayo devebʰyas triyugaṃ purā /
Sentence: b    
tāsāṃ parva rādʰyāsaṃ paristaram āharan //
Sentence: c    
apāṃ medʰyaṃ yajñiyaṃ sadevaṃ śivamastu me /
Sentence: d    
āccʰettā vo riṣaṃ jivāni śaradaḥ śatam //
Sentence: e    
aparimitānāṃ parimitāḥ saṃnahye sukr̥tāya kam /
Sentence: f    
eno nigāṃ katamccanāhaṃ punaruttʰāya bahulā bʰavantv iti paristaraṇānāmadʰinidʰānyāccʰedanī saṃnahanīti yatʰāliṅgam

Verse: 6 
Sentence: a    
kʰādiraṃ pālāśaṃ vaikaviṃśatidārum idʰmaṃ karoti

Verse: 7 
Sentence: a    
trayaḥ paridʰayaḥ

Verse: 8 
Sentence: a    
palāśakārṣmaryakʰadirodumbarabilvarohītakavikaṅkatānāṃ ye yajñiyā vr̥kṣāḥ

Verse: 9 
Sentence: a    
ārdrāḥ śuṣkā satvakkāḥ

Verse: 10 
Sentence: a    
stʰaviṣṭho madʰyamo 'ṇīyāndrāgʰīyāndakṣiṇārdʰyo 'ṇiṣṭho hrasiṣṭha uttarārdʰyaḥ

Verse: 11 
Sentence: a    
dve āgʰārasamidʰāvanūyājasamidekaviṃśīti

Verse: 12 
Sentence: a    
samūlānāmr̥temūlānāṃ darbʰāṇāṃ pūrvavac cʰulbaṃ kr̥tvodagagraṃ vitatya

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.