TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 4
Previous part

Paragraph: 4 
Verse: 1 
Sentence: a    pr̥tʰivyāḥ saṃpr̥caḥ pāhīty anadʰo nidadʰāti

Verse: 2 
Sentence: a    
ayujo muṣṭīṃl lunoti

Verse: 3 
Sentence: a    
tatʰā nidʰanāni

Verse: 4 
Sentence: a    
teṣāṃ prastaro 'yugartʰa ity eke

Verse: 5 
Sentence: a    
prastare yātʰākāmī

Verse: 6 
Sentence: a    
yadanyat pariṣavaṇād utsarjanāc ca tat sarvatrāvartate

Verse: 7 
Sentence: a    
prasataram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam

Verse: 8 
Sentence: a    
sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abʰimr̥śati

Verse: 9 
Sentence: a    
sahasravalśā vi vayaṃ ruhemety ātmānam

Verse: 10 
Sentence: a    
adityai rāsnāsīti tridʰātu pañcadʰātu śulbaṃ karoti

Verse: 11 
Sentence: a    
ayupitā yonir iti pratidadʰāti

Verse: 12 
Sentence: a    
adityai rāsnāsīty udagagraṃ vitatya susaṃbʰr̥tā tvā saṃbʰarāmīti tasminnidʰanāni saṃbʰr̥tyālubʰitā yonir ity uttame nidʰane prastaram atyādʰāyendrāṇyai saṃnahanam iti saṃnahyati

Verse: 13 
Sentence: a    
pūṣā te grantʰiṃ gratʰnātv iti grantʰiṃ karoti

Verse: 14 
Sentence: a    
sa te māstʰād iti purastāt pratyañcaṃ grantʰim upagūhati paścāt prāñcaṃ

Verse: 15 
Sentence: a    
āpastvāmaśvinau tvāmr̥ṣayaḥ sapta māmr̥juḥ /
Sentence: b    
barhiḥ sūryasya raśmibʰir uṣasāṃ ketumārabʰa iti barhirārabʰate /
Sentence: c    
indrasya tvā bāhubʰyām udyaccʰa ity udyaccʰate /
Sentence: d    
br̥haspater mūrdʰnā harāmiti śīrṣannadʰinidʰatte

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.