TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 6
Previous part

Paragraph: 6 
Verse: 1 
Sentence: a    yatkr̥ṣṇo rūpaṃ kr̥tvā prāviśastvaṃ vanaspatīn /
Sentence: b    
tatastvām ekaviṃśatidʰā saṃ bʰarāmi susaṃbʰr̥tā //
Sentence: c    
trīn paridʰīṃs tisraḥ samidʰo yajñāyuranusaṃcarān /
Sentence: d    
upaveṣaṃ mekṣaṇaṃ dʰr̥ṣṭiṃ saṃbʰarāmi susaṃbʰr̥teti śulba idʰmaṃ saṃbʰarati

Verse: 2 
Sentence: a    
kr̥ṣṇo 'syākʰareṣṭho deva puraścara sagʰyāsaṃ tveti saṃnahyati /
Sentence: b    
purastāt pratyañcaṃ grantʰim upagūhati paścāt prāñcaṃ /
Sentence: c    
anadʰo nidadʰāti

Verse: 3 
Sentence: a    
idʰmapravraścanāni nidadʰāti

Verse: 4 
Sentence: a    
tvayā vediṃ vividuḥ pr̥tʰivīṃ tvayā yajño jāyate viśvadāniḥ /
Sentence: b    
accʰidraṃ yajñam anveṣi vidvāṃs tvayā hotā saṃtanoty ardʰamāsān iti darbʰāṇāṃ vedaṃ karoti

Verse: 5 
Sentence: a    
vatsajñuṃ paśukāmasya mūtakāryamannādyakāmasya trivr̥ccʰirasaṃ brahmavarcasakāmasya

Verse: 6 
Sentence: a    
śulbāt prādeśe parivāsya vedaparivāsanāni nidadʰāti

Verse: 7 
Sentence: a    
antarvedi śākʰāyāḥ palāśānyasarvāṇi praśātya mūlataḥ śākʰāṃ parivāsyopaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣamadʰārayan /
Sentence: b    
indrāya haviḥ kr̥ṇvantaḥ śivaḥ śagmo bʰavāsi na iti

Verse: 8 
Sentence: a    
tr̥tīyasyai divo gāyatriyā soma ābʰrtaḥ /
Sentence: b    
somapītʰāya saṃnayituṃ vakalamantaramādada iti parivāsanaśakalamādāya prajñātaṃ nidadʰāti

Verse: 9 
Sentence: a    
trivr̥ddarbʰamayaṃ pavitraṃ kr̥tvā vasūnām pavitram asīti śākʰāyāṃ śitʰilamavasajati mūle mūlānyagre 'grāṇi /
Sentence: b    
na grantʰiṃ karoti

Verse: 10 
Sentence: a    
trivr̥tpalāśe darbʰa iyānprādeśasaṃmitaḥ /
Sentence: b    
yajñe pavitraṃ potr̥tamaṃ payo havyaṃ karotu me //
Sentence: c    
imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
Sentence: d    
āpyāyayantau saṃcaratāṃ pavitre havyaśodʰane iti kriyamāṇe yajamāno 'numantrayate

Verse: 11 
Sentence: a    
samūhantyagnyagāramupalimpantyāyatanāni

Verse: 12 
Sentence: a    
alaṃkurvāte yajamānaḥ patnī ca

Verse: 13 
Sentence: a    
nave sāṃnāyyakumbʰyau yāvaccʰarkaraṃ gomayenālipte bʰavataḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.