TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 3
Previous part

Paragraph: 3 
Verse: 1 
Sentence: a    uttareṇa gārhapatyam asido 'śvaparśur anaḍutparśur nihitā

Verse: 2 
Sentence: a    
devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum

Verse: 3 
Sentence: a    
yajñasya gʰoṣadasīti gārhapatyam abʰimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati

Verse: 4 
Sentence: a    
na parśum

Verse: 5 
Sentence: a    
preyam agād ity uktvorvantarikṣamanvihīti prācīm udīcīṃ diśam abʰipravrajya yataḥ kutaścid darbʰamayaṃ barhir āharati

Verse: 6 
Sentence: a    
devānāṃ pariṣūtamasīti darbʰān pariṣauti

Verse: 7 
Sentence: a    
viṣṇo stūpo 'sīty abʰipretānām ekaṃ stambam utsr̥jati

Verse: 8 
Sentence: a    
ekaṃ stambaṃ pariṣūya taṃ sarvaṃ dāti

Verse: 9 
Sentence: a    
atisr̥ṣṭo gavāṃ bʰāga iti vaikāṃ dve tisro nāḍīr utsr̥jati

Verse: 10 
Sentence: a    
idaṃ devānām iti pariṣūtān abʰimr̥śati /
Sentence: b    
idaṃ paśūnām ity atisr̥ṣṭān

Verse: 11 
Sentence: a    
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ barhirdevasadanam ārabʰa iti viśākʰeṣu darbʰān ārabʰate

Verse: 12 
Sentence: a    
devabarhir tvānvaṅmā tiryag iti saṃyaccʰati

Verse: 13 
Sentence: a    
parva te rādʰyāsam ity asidamadʰinidadʰāti

Verse: 14 
Sentence: a    
āccʰettā te riṣam ity āccʰinatti

Verse: 15 
Sentence: a    
saṃnakʰaṃ muṣṭiṃ lunoti

Verse: 16 
Sentence: a    
sa prastaraḥ

Verse: 17 
Sentence: a    
kulmimātro 'ratniḥ prādeśa ūrvastʰi jānvastʰi srugdaṇḍa iti tiryakpramāṇāni

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.