TITUS
Black Yajur-Veda: Apastamba-Srautasutra
Part No. 2
Previous part

Paragraph: 2 
Verse: 1 
Sentence: a    imāṃ prācīm udīcīm iṣam ūrjam abʰisaṃskr̥tāṃ bahuparṇāmaśuṣkāgrāṃ harāmi paśupāmaham ity āharati

Verse: 2 
Sentence: a    
vāyava stʰopāyava stʰeti tayā ṣaḍavarārdʰyān vatsān apākaroti

Verse: 3 
Sentence: a    
darbʰair darbʰapuñjīlair

Verse: 4 
Sentence: a    
devo vaḥ savitā prārpayatv iti śākʰayā gocarāya gāḥ prastʰāpayati

Verse: 5 
Sentence: a    
prastʰitānām ekāṃ śākʰayopaspr̥śati darbʰair darbʰapuñjilair

Verse: 6 
Sentence: a    
āpyāyadʰvam agʰniyā indrāya devabʰāgam ity eke samāmananti /
Sentence: b    
mahendrāyety eke

Verse: 7 
Sentence: a    
indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ

Verse: 8 
Sentence: a    
śuddʰā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
Sentence: b    
rudrasya hetiḥ pari vo vr̥ṇaktv iti prastʰitā anumantrayate

Verse: 9 
Sentence: a    
dʰruvā asmin gopatau syāta bahvīr iti yajamānasya gr̥hān abʰiparyāvartate

Verse: 10 
Sentence: a    
yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre purastātpratīcīṃ śākʰām upagūhati paścātprācīṃ

Verse: 11 
Sentence: a    
yo adʰvaryor gr̥hān veda gr̥havān bʰavati /
Sentence: b    
ā caturtʰāt karmaṇo 'bʰisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete adʰvaryor gr̥hāḥ /
Sentence: c    
ya evaṃ veda gr̥havān bʰavatīti vijñāyate

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.