TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 5
Previous part

Paragraph: 5 
Sentence: 1    triṃśatpadāni prakramā paścāttiraścī bʰavati ṣaṭtriṃśatprācī caturviṃśatiḥ purastāttiraścīti saumikyā vedervijñāyate \1\
Sentence: 2    
ṣaṭtriṃśikāyāmaṣṭādaśopasamasya aparasmādantāddvādaśasu lakṣaṇaṃ pañcadaśasu lakṣaṇaṃ pr̥ṣṭʰyāntayorantau niyamya pañcadaśikena dakṣiṇāpāyamya śaṅkuṃ nihantyevamuttarataste śroṇī \ viparyasyāṃsau pañcadaśike naivāpāyamya dvādaśike śaṅkuṃ nihanti \ evamuttaratastāvaṃsau \ tadekarajjvā viharaṇam \2\
Sentence: 3    
trikacatuṣkayoḥ pañcikā 'kṣṇayārajjuḥ \ tābʰistrirabʰyastābʰiraṃsau \ caturabʰyastābʰiḥ śroṇī \3\
Sentence: 4    
dvādaśikapañcikayostrayodaśikā 'kṣṇayārajjuḥ tābʰiraṃsau dvirabʰyastābʰiḥ śroṇī \4\
Sentence: 5    
pañcadaśikāṣṭikayoḥ saptadaśikā 'kṣṇayārajjuḥ tābʰiḥ śroṇī \ dvādaśikapañcatriṃśikayossaptatriṃśikā 'kṣṇayārajjuḥ tābʰiraṃsau \5\
Sentence: 6    
etāvanti jñeyāni vediviharaṇāni bʰavanti \6\
Sentence: 7    
aṣṭāviṃśatyūnaṃ padasahasraṃ mahāvediḥ \ dakṣiṇasmādaṃsāddvādaśasu dakṣiṇasyāṃ śroṇyāṃ nipātayet \ cʰedaṃ viparyasyetarata upadadʰyāt \ dīrgʰacaturaśrā \ tatʰā yuktāṃ saṃcakṣīta \7\
Sentence: 8    
saumikyā veditr̥tīye yajeteti sautrāmaṇyā vedervijñāyate \ prakramasya tr̥tīyakaraṇīprakramastʰānīyā bʰavati \ trikaraṇyā aṣṭika daśike tiryaṅmānyau dvādasikā pr̥ṣṭʰyā \ trīṇi caturviṃśāni padaśatāni sautrāmaṇikī vediḥ \8\ \\5\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.