TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 6
Previous part

Paragraph: 6 
Sentence: 1    dvistāvā vedirbʰavatītyaśvamedʰe vijñāyate \ prakramasya dvikaraṇī prakramastʰānīyā bʰavati \1\
Sentence: 2    
prakramo dvipadastripado \ prakrame yatʰākāmī śabdārtʰasya viśayitvāt \ yajamānasyādʰvaryorvā \ eṣa hi ceṣṭānāṃ kartā bʰavati \2\
Sentence: 3    
ratʰamātrī niruḍʰapaśubandʰasya vedirbʰatīti vijñāyate \ tatra kʰalvāhūratʰākṣamātrī paścāttiryagīṣayā prācī \ vipatʰayugena purastāt \ yāvatā bāhye cʰidre \3\
Sentence: 4    
tadekarajjvoktam \ pañcadaśikenaivāpāyamyārdʰākṣeṇārdʰayugeneti śroṇyaṃsānnirharet \4\
Sentence: 5    
atʰāpyudāharanti \ aṣṭāśītiśatamīṣā tiryagakṣaścatuśśataṃ ṣaḍaśītiryugaṃ cāsya sa ratʰaścāraṇa ucyate \ iti ratʰaparimāṇam \5\
Sentence: 6    
aratnibʰirvā caturbʰiḥ paścāt ṣaḍbʰiḥ prācī tribʰiḥ purastāt \ tadekarajjvoktaṃ pañcadaśikenaivāpāyamya dvābʰyāmadʰyardʰeneti śroṇyaṃsānnirharet \6\
Sentence: 7    
yajamānamātrī catuḥsraktirbʰavatīti paitr̥kyā vedervijñāyate \ tadekarajjvoktaṃ pañcadaśikenaivāpāyamyārdʰena tataśśroṇyaṃsānnirharet \7\
Sentence: 8    
daśapadottara vedirbʰavatīti some vijñāyate \ tadekarajjvoktaṃ pañcadaśikenaivāpāyamyārdʰena tataśśroṇyaṃsānnirharet \8\
Sentence: 9    
tāṃ yugena yajamānasya padairvimāya śamyayā parimimīte \9\
Sentence: 10    
pade yuge 'ratnāviyati śamyāyāṃ ca mānārtʰeṣu yatʰākāmī śabdārtʰasya viśayitvāt \10\
Sentence: 11    
vimitāyāṃ purastātpārśvamānyā vupasaṃharet \ śrutisāmartʰyāt \11\ \\6\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.