TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 4
Previous part

Paragraph: 4 
Sentence: 1    agnyādʰeyike vihāre gārhapatyāhavanīyayorantarāle vijñāyate \ aṣṭāsu prakrameṣu brāhamaṇo 'gnimādadʰīta \ ekādaśasu rājanyaḥ \ dvādaśasu vaiśyaḥ \1\
Sentence: 2    
caturviṃśatyāmaparimite yāvatā cakṣuṣā manyate tasmānnātidūramādʰeya iti sarveṣāmaviśeṣeṇa śrūyate \2\
Sentence: 3    
dakṣiṇataḥ purastādvitr̥tīyadeśe gārhapatyasya nedīyasi dakṣiṇāgnervijñāyate \3\
Sentence: 4    
gārhapatyāhavanīyayorantarālaṃ pañcadʰā ṣaḍdʰā saṃvibʰajya ṣaṣṭʰaṃ saptamaṃ bʰāgamāgantumupasamasya samaṃ traidʰaṃ vibʰajyāparasmiṃstr̥tīye lakṣaṇaṃ kr̥tvā gārhapatyāhavanīyayorantau niyamya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti \ taddakṣiṇāgnerāyatanam \ śrutisāmartʰyāt \4\
Sentence: 5    
yajamānamātrī prācyaparimitā yatʰāsannāni havīṃṣi saṃbʰavedevaṃ tiraścīprāñcau vedyaṃsāvunnayati \ pratīcī śroṇī \ purastādaṃhīyasī paścātpratʰīyasī madʰye saṃnatataraivamiva hi yoṣeti dārśikyā vedervijñāyate \5\
Sentence: 6    
apareṇāhavanīyaṃ yajamānamātraṃ dīrgʰacaturaśraṃ vihr̥tya tāvatīṃ rajjumabʰyasya madʰye lakṣaṇaṃ kr̥tvā dakṣiṇayoḥ śroṇyaṃsayorantau niyamya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti \ nimitte rajjuṃ niyamyāntau samasyet \ dakṣiṇāyāḥ śroṇerdakṣiṇamaṃsamālikʰet \ evamuttarataḥ tiryaṅmānīṃ dviguṇāṃ tatʰā kr̥tvā paścātpurastāccopalikʰet \ vimitāyāṃ purastāt pārśvamānyā upasaṃharet \ śrutisāmartʰyāt \6\ \\4\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.