TITUS
Black Yajur-Veda: Apastamba-Grhya-Sutra
Part No. 5
Previous part

Khanda: 5 
pañcamaḥ kʰaṇḍaḥ


Sentence: 1    prāggʰomātpradakṣiṇamagniṃ kr̥tvā yatʰāstʰānamupaviśyānvārabdʰāyāmuttarā āhutīrjuhoti somāya janivide svāhetyetaiḥ pratimantram \ 1 \
Sentence: 2    
atʰaināmuttareṇāgniṃ dakṣiṇena padā 'śmānamāstʰāpayatyātiṣṭʰeti \ 2 \
Sentence: 3    
atʰāsyā añjalāvupastīrya dvirlājānopyābʰigʰārayati \ 3 \
Sentence: 4    
tasyāstodaryo lājānāvapatītyeke \ 4 \
Sentence: 5    
juhoti yaṃ nārīti \ 5 \
Sentence: 6    
uttarābʰistisr̥bʰiḥ pradakṣiṇamagniṃ kr̥tvā 'śmānamāstʰāpayati yatʰā purastāt \ 6 \
Sentence: 7    
homaścottarayā \ 7 \
Sentence: 8    
punaḥ parikramaṇam \ 8 \
Sentence: 9    
āstʰāpanam \ 9 \
Sentence: 10    
homaścottarayā \10\
Sentence: 11    
punaḥ parikramaṇam \11\
Sentence: 12    
jayādi pratipadyate \12\
Sentence: 13    
pariṣecanāntaṃ kr̥tvottarābʰyāṃ yoktraṃ vimucya tāṃ tataḥ pra vāhayet pra hārayet \13\
Sentence: 14    
samopyaitamagnimanuharanti \14\
Sentence: 15    
nityaḥ \15\
Sentence: 16    
dʰāryaḥ \16\
Sentence: 17    
anugato mantʰyaḥ \17\
Sentence: 18    
śrotriyāgārādvāhāryaḥ \18\
Sentence: 19    
upavāsaścānya tarasya bʰāryāyāḥ patyurvā \19\
Sentence: 20    
anugate 'pi vottarayā juhuyānnopavaset \20\
Sentence: 21    
uttarā ratʰasyottambʰanī \21\
Sentence: 22    
vāhāvuttarābʰyāṃ yunakti dakṣiṇamagre \22\
Sentence: 23    
ārohatīmuttarābʰirabʰimantrayate \23\
Sentence: 24    
sūtre vartmanorvyavastr̥ṇāttyuttarayā nīlaṃ dakṣiṇasyāṃ lohitamuttarasyām \24\
Sentence: 25    
te uttarābʰirabʰiyāti \25\
Sentence: 26    
tīrtʰastʰāṇucatuṣpatʰavyatikrame cottarāṃ japet \26\


Sentence: col. 
ityāpastambīye gr̥hyapraśne pañcamaḥ kʰaṇḍaḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.