TITUS
Black Yajur-Veda: Apastamba-Grhya-Sutra
Part No. 6
Previous part

Khanda: 6 
ṣaṣṭʰaḥ kʰaṇḍaḥ


Sentence: 1    nāvamuttarayā 'numantrayate \ 1 \
Sentence: 2    
na ca nāvyām̐staratī vadʰūḥ paśyet \ 2 \
Sentence: 3    
tīrtvottarāṃ japet \ 3 \
Sentence: 4    
śmaśānādivyatikrame bʰāṇḍe ratʰe riṣṭe 'gnerupasamādʰānādyajyabʰāgānte 'nvārabdʰāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ karoti \ 4 \
Sentence: 5    
kṣīriṇāmanyeṣāṃ lakṣmaṇyānāṃ vr̥kṣāṇāṃ nadīnāṃ dʰanvanāṃ ca vyatikrama uttare yatʰāliṅgaṃ japet \ 5 \
Sentence: 6    
gr̥hānuttarayā saṅkāśayati \ 6 \
Sentence: 7    
vāhāvuttarābʰyāṃ vimuñcati dakṣiṇamagre \ 7 \
Sentence: 8    
lohitaṃ carmā ' 'naḍuhaṃ prācīnagrīvamuttaraloma madʰye 'gārasyottarayā ' 'stīrya gr̥hānprapādannuttarāṃ vācayati dakṣiṇena padā \ 8 \
Sentence: 9    
na ca dehalīmabʰi tiṣṭʰati \ 9 \
Sentence: 10    
uttarapūrve deśe 'gārasyāgnerupasamādʰānādyājyabʰāgānte 'nvārabdʰāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kr̥tvottarayā carmaṇyupaviśata uttaro varaḥ \ atʰāsyāḥ pum̐svorjīvaputrāyāḥ putramaṅka uttarayopaveśya tasmai pʰalānyuttareṇa yajuṣā pradāyottare japitvā vācaṃ yaccʰata ā nakṣatrebʰyaḥ \11\
Sentence: 12    
uditeṣu nakṣatreṣu prācīmudīcīṃ diśamupaniṣkramyottarābʰyāṃ yatʰāliṅgaṃ dʰruvamarundʰatīṃ ca darśayati \12\


Sentence: col. 
ityāpastambīye gr̥hyapraśne ṣaṣṭʰaḥ kʰaṇḍaḥ


Sentence: col. 
iti dvitīyaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.