TITUS
Black Yajur-Veda: Apastamba-Grhya-Sutra
Part No. 4
Previous part

Patala: 2 
atʰa dvitīyaḥ paṭalaḥ

Khanda: 4 
caturtʰaḥ kʰaṇḍaḥ


Sentence: 1    suhr̥dassamavetānmantravato varānprahiṇuyāt \ 1 \
Sentence: 2    
tānādito dvābʰyāmabʰimantrayeta \ 2 \
Sentence: 3    
svayaṃ dr̥ṣṭvā tr̥tīyāṃ japet \ 3 \
Sentence: 4    
caturtʰyā samīkṣeta \ 4 \
Sentence: 5    
aṅguṣṭʰenopamadʰyamayā cāṅgulyā darbʰa m̐saṃgr̥hyottareṇa yajuṣā tasyā bʰruvorantara saṃmr̥jya prācīnaṃ nirasyet \ 5 \
Sentence: 6    
prāpte nimitta uttarāṃ japet \ 6 \
Sentence: 7    
yugmānsamavetān mantravata uttarayā 'dbʰyaḥ prahiṇuyāt \ 7 \
Sentence: 8    
uttareṇa yajuṣā tasyāśśirasi darbʰeṇvaṃ nidʰāya tasminnuttarayā dakṣiṇaṃ yugaccʰidraṃ pratiṣṭʰāpya cʰidre suvarṇamuttarayāntardʰāyottarābʰiḥ pañcabʰissnāpayitvottarayā 'hatena vāsasāccʰādyottarayā yoktreṇa sannahyati \ 8 \
Sentence: 9    
atʰaināmuttarayā dakṣiṇe haste gr̥hītvāgnimabʰyānīyāpareṇāgnimudagagraṃ kaṭamāstīrya tasminnupaviśata uttaro varaḥ \ 9 \
Sentence: 10    
agnerupasamādʰānādyājyabʰāgānte 'tʰaināmādito dvābʰyāmabʰimantrayeta \10\
Sentence: 11    
atʰāsyai dakṣiṇena nīcā hastena dakṣiṇamuttāna hastaṃ gr̥hṇīyāt \11\
Sentence: 12    
yadi kāmayeta strīreva janayeyamityaṅgulīreva gr̥hṇīyāt \12\
Sentence: 13    
yadi kāmayeta puṃsa eva janayeyamityaṅguṣṭʰameva so 'bʰīvāṅguṣṭʰamabʰīva lomāni gr̥hṇāti \13\
Sentence: 14    
gr̥bʰṇāmi ta ityetābʰiścatasr̥bʰiḥ \14\
Sentence: 15    
atʰaināmutteraṇāgniṃ dakṣiṇena padā prācīmudīcīṃ diśamabʰi prakramayatyekamiṣa iti \15\
Sentence: 16    
sakʰeti saptame pade japati \16\


Sentence: col. 
ityāpastambīye gr̥hyapraśne caturtʰaḥ kʰaṇḍaḥ

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.