TITUS
Black Yajur-Veda: Agnivesya-Grhya-Sutra
Part No. 5
Previous part

Adhyaya: 5 
atʰa pañcamo 'dʰyāyaḥ


Paragraph: 1 
Sentence: 1    anr̥kṣarā r̥javaḥ santu pantʰā yebʰiḥ sakʰāyo yanti no vareṣyam \

Sentence: 2    
samaryamā saṃbʰago no ninīyāt sañjāspatyaṃ suyamamastu devāḥ \

Sentence: 3    
ayaṃ kūrcaḥ \

Sentence: 4    
mayi gr̥hṇāmyagre agniṃ rāyaspoṣāya suprajāstvāya suvīryāya \

Sentence: 5    
mayi prajāṃ mayi varco dadʰāmyariṣṭāḥ syāma tanuvā suvīrāḥ \

Sentence: 6    
yo no agniḥ pitaro hr̥tsvantaramartyo martyā āviveśa \

Sentence: 7    
tamātman parigr̥hṇīmahe vayaṃ so asmām̐ avahāya parāgāt \

Sentence: 8    
bʰūrbʰuvaḥsvaḥ \

Sentence: 9    
prajāpatiḥ striyāṃ yaśo muṣkayoradadʰāt sapam \

Sentence: 10    
kāmasya tr̥ptimānandaṃ tasyāgne bʰājayeha \

Sentence: 11    
modaḥ pramoda ānando muṣkayornihitaḥ sapaḥ \

Sentence: 12    
sr̥tveva kāmasya tr̥pyāṇi dakṣiṇānāṃ pratigrahe \

Sentence: 13    
manasaścittamākūtiṃ vācaḥ satyamaśīmahi \

Sentence: 14    
paśūnāṃ rūpamannasya yaśaḥ śrīḥ śrayatāṃ mayi \

Sentence: 15    
yatʰāhamasyā atr̥paṃ striyai pumān yatʰā strī tr̥pyati puṃsi priye priyā \

Sentence: 16    
evaṃ bʰagasya tr̥pyāṇi yajñasya kāmyaḥ priyām \

Sentence: 17    
dadāmītyagnirvadati \

Sentence: 18    
tatʰeti vāyurāha tat \

Sentence: 19    
hanteti satyaṃ candramāḥ \

Sentence: 20    
ādityaḥ satyamomiti \

Sentence: 21    
āpastat satyamābʰaran \

Sentence: 22    
yaśo yajñasya dakṣiṇām \

Sentence: 23    
asau me kāmaḥ samr̥dʰyatām \

Sentence: 24    
āpo hi ṣṭʰā mayobʰuva iti tisr̥bʰiḥ hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasr̥bʰiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena \

Sentence: 25    
akr̥ntannavayan atanvata yāśca devīrantānabʰito 'dadanta \

Sentence: 26    
tāstvā devīrjarasā saṃdʰyayantvāyuṣmatīdaṃ paridʰatsva vāsaḥ \

Sentence: 27    
paridʰatta dʰatta vāsasaināṃ śatāyuṣīṃ kr̥ṇuta dīrgʰamāyuḥ \

Sentence: 28    
br̥haspatiḥ prāyaccʰadvāsa etat somāya rājñe paridʰātavā u \

Sentence: 29    
jarāṃ gaccʰāsi paridʰatsva vāso bʰavā kr̥ṣṭīnāmabʰiśastipāvatī \

Sentence: 30    
śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupasaṃvyayasva \

Sentence: 31    
parīdaṃ vāso adʰidʰāḥ svastaye 'bʰūrāpīnāmabʰiśastipāvatī \

Sentence: 32    
śataṃ ca jīva śaradaḥ purūcīrvasūni cāryo vibʰajāsu jīvatī \

Sentence: 33    
anayā saha mayā karmāṇi kartavyāni \

Sentence: 34    
prajāścotpādayitavyāḥ \

Sentence: 35    
tadartʰamenāṃ pariṇeṣye \

Sentence: 36    
indrāya namaḥ \

Sentence: 37    
agnaye namaḥ \

Sentence: 38    
yamāya namaḥ \

Sentence: 39    
nirr̥taye namaḥ \

Sentence: 40    
varuṇāya namaḥ \

Sentence: 41    
vāyave namaḥ \

Sentence: 42    
somāya namaḥ \

Sentence: 43    
īśānāya namaḥ \

Sentence: 44    
brahmaṇe namaḥ \

Sentence: 45    
adbʰyo namaḥ agnaye namaḥ \

Sentence: 46    
ātmane namaḥ \

Sentence: 47    
adite 'numanyasva \

Sentence: 48    
anumate 'numanyasva \

Sentence: 49    
sarasvate 'numanyasva \

Sentence: 50    
devasavitaḥ prasuva \

Sentence: 51    
ayaṃ ta idʰma ātmā jātavedastenedʰyasva vardʰasva ceddʰa vardʰaya cāsmān prajayā paśubʰirbrahmavarcasenānnādyena samedʰaya svāhā \

Sentence: 52    
prajāpataye svāhā \

Sentence: 53    
indrāya svāhā \

Sentence: 54    
agnaye svāhā \

Sentence: 55    
somāya svāhā \

Sentence: 56    
bʰūḥ svāhā \

Sentence: 57    
bʰuvaḥ svāhā \

Sentence: 58    
svaḥ svāhā \

Sentence: 59    
bʰūrbʰuvaḥsvaḥ svāhā tiraścī nipadyase 'haṃ vidʰaraṇī iti \

Sentence: 60    
tāṃ tvā gʰr̥tasya dʰārayā juhomi vaiśvakarmaṇi svāhā \

Sentence: 61    
yānūcī nipadyase 'haṃ vidʰaraṇī iti \

Sentence: 62    
tāṃ tvā gʰr̥tasya dʰārayā agnau saṃrādʰanyai devyai svāhā \

Sentence: 63    
prasādʰanyai devyai svāhā \\1\\

Paragraph: 2 
Sentence: 1    
yukto vaha jātavedaḥ purastādagne viddʰi karma kriyamāṇaṃ yatʰedam \

Sentence: 2    
tvaṃ bʰiṣag bʰeṣajasyāsi kartā tvayā aśvān puruṣān sanemi svāhā \

Sentence: 3    
virūpākṣāya svāhā \

Sentence: 4    
dantān jaye svāhā \

Sentence: 5    
virūpākṣamahaṃ yaje nijaṅgʰaṃ śabal̥odaram \

Sentence: 6    
yo māyaṃ paribādʰate śriyai puṣṭyai ca tasmai svāhā \

Sentence: 7    
paribādʰa vibādʰiṣṭʰā vibādʰa vibādʰitʰāḥ nirr̥tyai tvā putramāhuḥ sa naḥ karmāṇi sādʰaya svāhā \

Sentence: 8    
sadasaspatimadbʰutaṃ priyamindrasya kāmyam \

Sentence: 9    
saniṃ medʰāpayāsiṣaṃ svāhā \

Sentence: 10    
yāvanto vedāstvayi jātavedaḥ striyaṃ codgʰnanti puruṣasya karma tebʰya etadbʰūyate bʰāgadʰeyaṃ te tr̥ptāstarpayantu kāmaiḥ svāhā \

Sentence: 11    
ākūtyai tvā kāmāya tvā samr̥dʰe tvā \

Sentence: 12    
puro dadʰe amr̥tatvāya jīvase svāhā \

Sentence: 13    
ākūtimasyāvase \

Sentence: 14    
kāmamasya samr̥ddʰyai \

Sentence: 15    
indrasya yuñjate dʰiyaḥ svāhā \

Sentence: 16    
ākūtiṃ devīṃ manasaḥ puro dadʰe \

Sentence: 17    
yajñasya mātā suhavā me astu \

Sentence: 18    
yadiccʰāmi manasā sa kāmaḥ \

Sentence: 19    
videyamenaddʰr̥daye niviṣṭaṃ svāhā \

Sentence: 20    
iṣṭebʰyaḥ svāhā \

Sentence: 21    
vaṣaṭniṣṭebʰyaḥ svāhā \

Sentence: 22    
bʰeṣajaṃ duriṣṭʰyai svāhā \

Sentence: 23    
niṣkr̥tyai svāhā \

Sentence: 24    
daurādʰyai svāhā \

Sentence: 25    
devībʰyastanūbʰyaḥ svāhā \

Sentence: 26    
r̥ddʰyai svāhā \

Sentence: 27    
samr̥ddʰyai svāhā \

Sentence: 28    
cittāya svāhā \

Sentence: 29    
cittaye svāhā \

Sentence: 30    
ākūtāya svāhā \

Sentence: 31    
ākūtyai svāhā \

Sentence: 32    
vijñātāya svāhā \

Sentence: 33    
vijñānāya svāhā \

Sentence: 34    
manase svāhā \

Sentence: 35    
śakvarībʰyaḥ svāhā \

Sentence: 36    
darśāya svāhā \

Sentence: 37    
pūrṇamāsāya svāhā \

Sentence: 38    
br̥hate svāhā \

Sentence: 39    
ratʰantarāya svāhā \

Sentence: 40    
prajāpatirjayānindrāya vr̥ṣṇe prāyaccʰadugraḥ pr̥tanājyeṣu \

Sentence: 41    
tasmai viśaḥ sayanamanta sarvāḥ sa ugraḥ sa hi havyo babʰūva svāhā \

Sentence: 42    
agnirbʰūtānāmadʰipatiḥ sa māvatu svāhā \

Sentence: 43    
pitaraḥpitāmahāḥ indro jyeṣṭʰānāmadʰipatiḥ sa māvatu svāhā \

Sentence: 44    
yamaḥ pr̥tʰivyā adʰipatiḥ sa māvatu svāhā \

Sentence: 45    
vāyurantarikṣasyādʰipatiḥ sa māvatu svāhā \

Sentence: 46    
sūryo divo 'dʰipatiḥ sa māvatu svāhā \

Sentence: 47    
candramā nakṣatrāṇāmadʰipatiḥ sa māvatu svāhā \

Sentence: 48    
br̥haspatirbrahmaṇo 'dʰipatiḥ sa māvatu svāhā \

Sentence: 49    
mitraḥ satyānāmadʰipatiḥ sa māvatu svāhā \

Sentence: 50    
varuṇo 'pāmadʰipatiḥ sa māvatu svāhā \

Sentence: 51    
samudraḥ srotyānāmadʰipatiḥ sa māyatu svāhā \

Sentence: 52    
annam̐ sāmrājyānāmadʰipati tanmāvatu svāhā \

Sentence: 53    
soma oṣadʰīnāmadʰipatiḥ sa māvatu svāhā \

Sentence: 54    
savitā prasavānāmadʰipatiḥ sa māvatu svāhā \

Sentence: 55    
rudraḥ paśūnāmadʰipatiḥ sa māvatu svāhā \

Sentence: 56    
tvaṣṭā rūpāṇāmadʰipatiḥ sa māvatu svāhā \

Sentence: 57    
viṣṇuḥ parvatānāmadʰipatiḥ sa māvatu svāhā \

Sentence: 58    
maruto gaṇānāmadʰipatayaste māvantu svāhā \

Sentence: 59    
pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahā iha māvata \

Sentence: 60    
asmin brahmannasmin kṣatre 'syāmāśiṣyasyāṃ purodʰāyāmasmin karmannasyāṃ devahūtyāṃ svāhā \

Sentence: 61    
r̥tāṣāḍr̥tadʰāmāgnirgandʰarvastasyauṣadʰayo 'pasarasa ūrjo nāma sa idaṃ brahma kṣatraṃ pātu idaṃ brahma kṣatraṃ pāntu tasmai svāhā \

Sentence: 62    
tābʰyaḥ svāhā \

Sentence: 63    
sam̐hito viśvasāmā sūryo gandʰarvastasya marīcayo 'psarasa āyuvo nāma sa idaṃ brahma kṣatraṃ pātu idaṃ brahma kṣatraṃ pāntu tasmai svāhā \

Sentence: 64    
tābʰyaḥ svāhā \

Sentence: 65    
suṣumnaḥ sūryaraśmiścandramā gandʰarvastasya nakṣatrāṇyapsaraso bekurayo nāma sa idaṃ brahma kṣatraṃ pātu idaṃ brahma kṣatraṃ pāntu tasmai svāhā \

Sentence: 66    
tābʰyaḥ svāhā \

Sentence: 67    
bʰujyuḥ suparṇo yajño gandʰarvastasya dakṣiṇā apsarasaḥ stavā nāma sa idaṃ brahma kṣatraṃ pātu idaṃ brahma kṣatraṃ pāntu tasmai svāhā \

Sentence: 68    
tābʰyaḥ svāhā \

Sentence: 69    
prajāpatirviśvakarmā mano gandʰarvastasyarksāmānyapsaraso bahvayo nāma sa idaṃ brahma kṣatraṃ pātu idaṃ brahma kṣatraṃ pāntu tasmai svāhā \

Sentence: 70    
tābʰyaḥ svāhā \

Sentence: 71    
iṣiro viśvavyacā vāto gandʰarvastasyāpo 'psaraso mudā nāma sa idaṃ brahma kṣatraṃ pātu idaṃ brahma kṣatraṃ pāntu tasmai svāhā \

Sentence: 72    
tābʰyaḥ svāhā \

Sentence: 73    
agniretu pratʰamo devatānāṃ so 'syai prajāṃ muñcatu mr̥tyupāśāt \

Sentence: 74    
tadayam̐ rājā varuṇo 'numanyatāṃ yatʰeyaṃ strī pautramagʰaṃ na rodāt svāhā \

Sentence: 75    
imāmagnistrāyatāṃ gārhapatyaḥ prajāmasyai nayatu dīrgʰamāyuḥ \

Sentence: 76    
aśūnyopastʰā jīvatāmastu mātā pautramānandamabʰiprabuddʰyatāmiyaṃ svāhā \

Sentence: 77    
te gr̥he niśi gʰoṣa uttʰādanyatra tvadrudatyaḥ saṃviśantu \

Sentence: 78    
tvaṃ vikeśyura āvadʰiṣṭʰā jīvapatnī patiloke virāja paśyantī prajāṃ saumanasyamānāṃ svāhā \\2\\

Paragraph: 3 
Sentence: 1    
stanandʰayataste putrān savitābʰirakṣatu \

Sentence: 2    
ā vāsasaḥ paridʰānād br̥haspatirviśvedevā abʰirakṣantu paścāt svāhā \

Sentence: 3    
aprajastāṃ pautramr̥tyuṃ pāpmānamuta vāgʰam \

Sentence: 4    
śīrṣṇaḥ srajamivonmucya dviṣadbʰyaḥ pratimuñcāmi pāśaṃ svāhā \

Sentence: 5    
brāhmaṇaṃ devakr̥taṃ kalpamānaṃ tena hanye niṣadaḥ piśācāt \

Sentence: 6    
kravyādo mr̥tyuradʰarān pātayāmi dīrgʰamāyustava jīvantu putrān svāhā \

Sentence: 7    
śanno devīrabʰiṣṭaya āpo bʰavantu pītaye śaṃyorabʰisravantu naḥ devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyām \

Sentence: 8    
hastena hastaṃ gr̥bʰṇāmi saubʰagatvāya mayā patyā jaradaṣṭiryatʰāsat \

Sentence: 9    
bʰago aryamā savitā purandʰiste tvā devā adurmahyaṃ patnīm \

Sentence: 10    
agʰoracakṣurapatigʰnyedʰi śivā paśubʰyaḥ sumanāḥ suvarcāḥ \

Sentence: 11    
yāṃ pūṣan śivatamāmerayasva yasyāṃ bījaṃ manuṣyā vapanti \

Sentence: 12    
na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepʰam \

Sentence: 13    
somo 'dadād gandʰarvāya gandʰarvo 'gnaye 'dadāt \

Sentence: 14    
paśūṃśca mahyaṃ putrāṃśca dadātvagniratʰo tvā asāvaham \

Sentence: 15    
somaḥ pratʰamo vivide gandʰarvo vivida uttaraḥ \

Sentence: 16    
tr̥tīyo agniṣṭe patisturyo 'haṃ manuṣyajāḥ \

Sentence: 17    
sarasvati predamava subʰage vājinīvati \

Sentence: 18    
tāṃ tvā viśvasya bʰūtasya pragāyāmasyagrataḥ \

Sentence: 19    
ātiṣṭʰemamaśmānamaśmeva tvaṃ stʰirā bʰava \

Sentence: 20    
pramr̥ṇīhi durasyūn sahasva pr̥tanāyataḥ \

Sentence: 21    
viśvā uta tvayā vayaṃ dʰārā udanyā iva \

Sentence: 22    
atigāhemahi dviṣaḥ \

Sentence: 23    
3 imān lājānāvapāmi samr̥ddʰikaraṇānmama mama tubʰyaṃ ca saṃvananaṃ tadagniranumanyatām \

Sentence: 24    
bʰagena tvā saṃsr̥jāmi māsarena surāmiva \

Sentence: 25    
iyaṃ nāryupabrūte agnau lājānāvapantī \

Sentence: 26    
dīrgʰāyurastu me patiredʰantāṃ jñātayo mama svāhā \

Sentence: 27    
imaṃ me varuṇa śrudʰī ivamadyā ca mr̥ḍaya \

Sentence: 28    
tvāmavasyurācake svāhā \

Sentence: 29    
tatvā yāmi brahmaṇā vandamānastadāśāste yajamāno havirbʰiḥ \

Sentence: 30    
aheḍamāno varuṇeha vodʰyuruśaṃsa na āyuḥ pramoṣīḥ svāhā \

Sentence: 31    
tvanno agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭʰāḥ \

Sentence: 32    
yajiṣṭʰo vahnitamaḥ śośucāno viśvā dveṣām̐si pramumugdʰyasmat svāhā \

Sentence: 33    
sa tvaṃ no agne 'vamo bʰavotī nediṣṭʰo asyā uṣaso vyuṣṭau \

Sentence: 34    
avayakṣva no varuṇaṃ rarāṇo vīhi mr̥ḍīkaṃ suhavo na edʰi svāhā \

Sentence: 35    
tvamagne ayāsyayāsanmanasā hitaḥ \

Sentence: 36    
ayāsan havyamūhiṣe 'yāno dʰehi bʰeṣajaṃ svāhā \

Sentence: 37    
prajāpate na tvadetānpanyo viśvā jātāni paritā babʰūva \

Sentence: 38    
yatkāmāste juhumastanno astu vayam̐ syāma patayo rayīṇāṃ svāhā \

Sentence: 39    
yanma ātmano mindābʰūdagnistatpunarāhārjātavedā vicarṣaṇiḥ svāhā \

Sentence: 40    
punaragniścakṣuradāt punarindro br̥haspatiḥ \

Sentence: 41    
punarme aśvinā yuvaṃ cakṣurādʰattamakṣyoḥ svāhā \

Sentence: 42    
anājñātaṃ yadājñātaṃ yajñasya kriyate madʰu \

Sentence: 43    
agne tadasya kalpaya tvaṃ hi vettʰa yatʰātatʰaṃ svāhā \

Sentence: 44    
puruṣasammito yajño yajñaḥ puruṣasammitaḥ \

Sentence: 45    
agne tadasya kalpaya tvaṃ hi vettʰa yatʰātatʰaṃ svāhā \

Sentence: 46    
yatpākatrā manasā dīnadakṣāna yajñasya manvate marttāsaḥ \

Sentence: 47    
agniṣṭaddʰītā kratuvidvijānan yajiṣṭʰo devām̐ kratuśo yajāti svāhā \

Sentence: 48    
pāhi no agna enase svāhā \

Sentence: 49    
pāhi no viśvavedase svāhā \

Sentence: 50    
yajñaṃ pāhi vibʰāvaso svāhā \

Sentence: 51    
sarvaṃ pāhi śatakrato svāhā \

Sentence: 52    
bʰūragnaye ca pr̥tʰivyai ca mahate ca svāhā \

Sentence: 53    
bʰuvo vāyave cāntarikṣāya ca mahate ca svāhā \

Sentence: 54    
suvarādityāya ca dive ca mahate ca svāhā \

Sentence: 55    
bʰūrbʰuvaḥ svaścandramase ca nakṣatrebʰyaśca digbʰyaśca mahate ca svāhā \

Sentence: 56    
namo devebʰyaḥ svadʰā pitr̥bʰyo bʰūrbʰuvaḥsvarmaharoṃ svāhā \

Sentence: 57    
oṃ svāhā \

Sentence: 58    
bʰūḥ svāhā \

Sentence: 59    
bʰuvaḥ svāhā \

Sentence: 60    
svaḥ svāhā \

Sentence: 61    
bʰūrbʰuvaḥsvaḥ svāhā \

Sentence: 62    
yadasya karmaṇo 'tyarīricaṃ yadvā nyūnamihākaram \

Sentence: 63    
agniṣṭat sviṣṭakr̥dvidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me \

Sentence: 64    
agnaye sviṣṭakr̥te suhutahute sarvahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardʰayitre svāhā adite 'nvamaṃstʰāḥ \

Sentence: 65    
anumate 'nvamaṃstʰāḥ \

Sentence: 66    
sarasvate 'nvamaṃstʰāḥ \

Sentence: 67    
deva savitaḥ prāsāvīḥ \

Sentence: 68    
agne vratapate vratam cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \

Sentence: 69    
vāyo vratapate vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \

Sentence: 70    
āditya vratapate vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \

Sentence: 71    
vratānāṃ vratapate vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \

Sentence: 72    
amūhamasmi tvaṃ tvamasyamūham r̥gahamasmi tvaṃ dyaurahaṃ pr̥tʰivī tvam \

Sentence: 73    
mama hr̥daye hr̥dayaṃ te astu \

Sentence: 74    
mama citte cittamastu te \

Sentence: 75    
mama vācamekamanāḥ śr̥ṇu \

Sentence: 76    
māmevānuvratā sahacrayā mayā bʰava \

Sentence: 77    
cākravākaṃ saṃvananaṃ yannadībʰya udāhr̥tam \

Sentence: 78    
yaddevagandʰarvo vittaḥ saṃvananaṃ tena saṃvaninau svaḥ \

Sentence: 79    
ekamiṣe viṣṇustvānvetu dve ūrje viṣṇustvānvetu trīṇi vratāya viṣṇustvānvetu catvāri māyobʰavāya viṣṇustvānvetu pañca paśubʰyo viṣṇustvāndʰetu ṣaḍ rāyaspoṣāya viṣṇustvānvetu sapta saptabʰyo hotrābʰyo viṣṇustvānvetu \

Sentence: 80    
sakʰāyau saptapadāvabʰūva sakʰyaṃ te gameyaṃ sakʰyātte yoṣaṃ sakʰyānme māṃ yoṣṭʰāḥ \

Sentence: 81    
saptar̥ṣayaḥ pratʰamāṃ kr̥ttikānāmarundʰatīm \

Sentence: 82    
dʰruvatāṃ ye ha ninyuḥ \

Sentence: 83    
ṣaṭ kr̥ttikā mukʰyayogaṃ vahantīyamasmākaṃ bʰrājatvaṣṭamī \

Sentence: 84    
dʰruvaṃ namasyāmi manasā dʰruveṇa dʰruvaṃ no sakʰyaṃ dīrgʰamāyuśca bʰūyāt \

Sentence: 85    
adrugdʰāvasmiṃśca pare ca loke dʰruvaṃ praviṣṭau syāma śaraṇaṃ sukʰārtau \

Sentence: 86    
śanna edʰi dvipade śaṃ catuṣpade \

Sentence: 87    
iha gāvo niṣīdantviddāśvā iha pūruṣāḥ \

Sentence: 88    
iho sahasradakṣiṇo adʰipūṣā niṣīdatu \\4\\

Paragraph: 5 
Sentence: 1    
agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi yāsyai patigʰnī tanūstāmito nāśayāmasi svāhā \

Sentence: 2    
vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi yāsyai putragʰnī tanūstāmito nāśayāmasi svāhā \

Sentence: 3    
āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi yāsyai paśugʰnī tanūstāmito nāśayāmasi svāhā \

Sentence: 4    
sarva prāyaścitte tvaṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi yāsyai patigʰnī putragʰnī paśugʰnī ninditā tanūstāmito nāśayāmasi svāhā \

Sentence: 5    
agne vratapate vratamacāriṣam ityādi vratānāṃ vratapate vratamacāriṣam ityantam \

Sentence: 6    
āvābʰyāṃ dampatibʰyāṃ svasti bʰavanto bruvantu \

Sentence: 7    
yuvābʰyāṃ dampatibʰyāṃ svasti \

Sentence: 8    
taśine tvābʰimr̥śāmi hastenāvidviṣāṇinā \

Sentence: 9    
yatʰā na vidvaṣemahi na hi ye ca kadācana \

Sentence: 10    
r̥ṣabʰeṇa skandāmi vyasya yoniṃ patireto gr̥hāṇa \

Sentence: 11    
pumāṃstrī jāyatāṃ garbʰo antaḥ \

Sentence: 12    
ā te yoniṃ garbʰa etu pumāṃsaṃ garbʰamādʰatsva \

Sentence: 13    
yantubʰyaṃ śimivāsasi pumāṃste putro nāritaṃ pumānanujāyatām \

Sentence: 14    
sa saṃvadʰatāṃ garbʰo daśame māsi sūtave \\5\\

Paragraph: 6 
Sentence: 1    
anr̥kṣarār̥javaḥsantupantʰā yuktovahajānaveda stanandʰayatasteputrān imāllām̐jānāvapāmi agreprāyaścitte pañca \\

Sentence: 2    
ityāgniveśyagr̥hyasūtre pratʰamapraśne pañcamo 'dʰyāyaḥ \



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Agnivesya-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.