TITUS
Black Yajur-Veda: Agnivesya-Grhya-Sutra
Part No. 4
Previous part

Adhyaya: 4 
atʰa caturtʰo 'dʰyāyaḥ


Paragraph: 1 
Sentence: 1    itarat samāvartanam \

Sentence: 2    
atʰetarat tūṣṇīmeva tīrtʰe snātvodeti \

Sentence: 3    
atʰāsmāyāryopaveśanamāhāryodakamāhārayati \

Sentence: 4    
tat pratīkṣate ā gāttejasā varcasā yaśasā saṃsr̥ja payasā ca iti \

Sentence: 5    
tadupaspr̥śya prāk sektavā ityāha \

Sentence: 6    
tasmādanyadāhārayati \

Sentence: 7    
tenāsya pādau prakṣāl̥yātʰāsmai madʰvāhārayati \

Sentence: 8    
tat pratīkṣate \

Sentence: 9    
yanmadʰuno madʰavyaṃ priyaṃ paramamannādo rūpaṃ tenāhaṃ madʰuno madʰavyena priyeṇa pareṇānnādo 'sāni iti pratigr̥hṇāti \

Sentence: 10    
priyaḥ prajānāmadʰipatiḥ paśūnām iti brāhmaṇam priyaḥ paśūnāmadʰipatiḥ prajānām iti rājanyam \

Sentence: 11    
tadaśnāti brahma tvāśnātu brahma tvāśnātu iti \

Sentence: 12    
atʰāsmai dadʰyāhārayati \

Sentence: 13    
tadaśnāti brahma tvāśnātu brahma tvāśnātu iti \

Sentence: 14    
asmā odanamāhārayati \

Sentence: 15    
tadaśnāti brahma tvāśnātu brahma tvāśnātu iti \

Sentence: 16    
atʰāsmai mantʰamāhārayati \

Sentence: 17    
tadaśnāti brahma tvāśnātu brahma tvāśnātu iti \

Sentence: 18    
atʰāsmai gāmupākaroti tāmudrāsr̥jata kuruteti \

Sentence: 19    
atʰāsmai tadahaṃ putro bʰrātaro vāntevāsī vopanayeteyaṃ saiva sahate \

Sentence: 20    
yadi ratʰaṃ labʰate ratʰantaramasi iti dakṣiṇaṃ cakramabʰimr̥śati br̥hadasi ityuttaraṃ vāmadevyamasi iti madʰyamam \

Sentence: 21    
āruhya pravartamānamanumantrayate ayaṃ vāmaśvinā ratʰo duḥkʰe sukʰe riṣad iti \

Sentence: 22    
sa yadi śabdaṃ kuryāt pratibudʰya yajñopavītaṃ kr̥tvā apa ācamya bʰūmimabʰimr̥śati mayi dʰr̥tiṃ mayi vidʰar̥tiṃ mayi svadʰr̥tiṃ mayi rantiṃ mayi ramatiṃ mayi puṣṭiṃ puṣṭipatirdadʰātu iti \\1\\

Paragraph: 2 
Sentence: 1    
itaradekam \\

Sentence: 2    
ityāgniveśyagr̥hyasūtre pratʰamapraśne caturtʰo 'dʰyāyaḥ \



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Agnivesya-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.