TITUS
Black Yajur-Veda: Agnivesya-Grhya-Sutra
Part No. 6
Previous part

Adhyaya: 6 
atʰa ṣaṣṭʰo 'dʰyāyaḥ


Paragraph: 1 
Sentence: 1    atʰa samāvr̥tte bʰāryāmupayaccʰeta \

Sentence: 2    
prajānantuṃ vyavaccʰetsīḥ \

Sentence: 3    
iti guruśāsanāt sarvāṅginīṃ manojñāṃ yavīyasīṃ brahmacāriṇīṃ kanyām asagotrāṃ māturasapiṇḍām anuktāmagarhitāṃ nakṣatranadīvr̥kṣābʰidʰānāsaṃyuktām \

Sentence: 4    
atʰa dūtān prahiṇoti anr̥kṣarā r̥java iti \

Sentence: 5    
vadʰūmantaṃ yācayati amuṣmai amukagotrāya amūmamukagotrīṃ dʰarmaprajārtʰaṃ vadʰūṃ dadātu iti \

Sentence: 6    
tatʰetyukte vadʰūm \

Sentence: 7    
āpūryamāṇapakṣe puṇye nakṣatre śobʰanānyagārāṇi kalpayitvā baddʰakautukaḥ kr̥tamaṅgalasvastyayanaḥ padātirvadʰūgr̥haṃ gatvā gr̥hītamadʰuparkaḥ uddʰananādyasambʰārasambʰaraṇān kr̥tvā lājānaśmānamahataṃ vāsaśca saṃbʰr̥tya brahmapraveśanādyāparidʰānāntaṃ karoti \

Sentence: 8    
etasmin kāle vadʰūṃ baddʰakautukāṃ kr̥tapurṇyāninīṃ yajñopavītinīmācāntāmagneruttareṇa pareṇa ca gatvā dakṣiṇataḥ prācīṃ tiṣṭʰantīṃ varo 'gneruttareṇa pūrveṇa ca gatvā purastāt pratyak tiṣṭʰan sapavitrena pāṇinā vyāhr̥tibʰiḥ prajāpatiḥ striyām iti ṣaḍbʰirenāṃ dakṣiṇata udaṅmukʰastiṣṭʰan amūm amukagotrīm amuṣmai amukagotrāya tubʰyaṃ prajāsahatvakarmabʰyaḥ pratipādayāmi iti vadʰūmatādbʰirdattāṃ pratigr̥hṇāti strīdʰanaṃ ca \

Sentence: 9    
āpo hi ṣṭʰā mayobʰuva iti tisr̥bʰiḥ hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasr̥bʰiḥ pavamānaḥ suvarjana ityetenānuvākena mārjayitvā yatʰāprapannamapareṇāgnimupaveśyātʰaināmahataṃ cāsaḥ paridʰāpayati pūrvaṃ nidʰāya akr̥ntannavayan iti tisr̥bʰiḥ \

Sentence: 10    
parīdaṃ vāsa ityetayā abʰimantrayate \

Sentence: 11    
atʰaināmācāntāṃ dakṣiṇataḥ prācīmupaveśya tasyāmanvārabdʰāyāṃ gandʰādināgnimalaṅkr̥tya pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam anumate 'numanyasva iti paścādudīcīnaṃ sarasvate 'numanyasva iti uttarataḥ prācīnaṃ deva savitaḥ prasuva iti sarvataḥpradakṣiṇaṃ pariṣicya ūrdʰve samidʰāvanūyājārtʰaṃ cādadʰāti \

Sentence: 12    
idʰmādevoddʰr̥tya dakṣiṇaṃ paridʰimagniṃ cāntareṇa uttaraṃ paridʰiṃ cāgniṃ cāntarena praṇītāpraṇayane 'nūyājārtʰaṃ cādadʰāti \

Sentence: 13    
ayaṃ ta idʰmam aktvābʰyādadʰāti \

Sentence: 14    
apa upaspr̥śya idʰmasya mūlamupasaṃspr̥śya darvyā juhoti prajāpataye svāhā ityudañcam indrāya svāhā iti prāñcam āgʰārācāgʰārya \

Sentence: 15    
ājyabʰāgau juhoti agnaye svāhā iti uttarataḥ somāya svāhā iti dakṣiṇataḥ \

Sentence: 16    
madʰye vyāhr̥tibʰirhutvā tiraścī nipadyase 'ham iti trayodaśahutīrjuhoti \\1\\

Paragraph: 2 
Sentence: 1    
atʰāṣṭau samr̥ddʰihomān juhoti iṣṭebʰyaḥ svāhā iti \

Sentence: 2    
atʰa jayāñjuhoti cittaṃ ca cittiśca ityevaṃ juhoti \

Sentence: 3    
nānāsruvāhutīḥ cittāya svāhā cittaye svāhā ityevam \

Sentence: 4    
atʰābʰyātānāñjuhoti agnirbʰūtānāmadʰipatiḥ sa māvatu svāhā iti \

Sentence: 5    
atʰa prācīnāvītaṃ kr̥tvādʰivadate pitaraḥ pitāmahā iti \

Sentence: 6    
upavītī bʰūyo bʰavati \

Sentence: 7    
sa evametān saptadaśābʰyātānān sādʰivādān juhoti \

Sentence: 8    
atʰa svāhākr̥tāḥ ṣaḍ rāṣṭrabʰr̥to juhoti \

Sentence: 9    
r̥tāṣāḍr̥tadʰāmā iti \

Sentence: 10    
agniretu pratʰama iti ṣaṭ pradʰānāhutīrjuhoti \

Sentence: 11    
śanno devīrabʰiṣṭaya ityubʰau mārjayate \

Sentence: 12    
atʰāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭʰaṃ gr̥hṇātyabʰīvalomāni devasya tvā iti \

Sentence: 13    
atʰopottʰāpayati bʰago aryamā ityetābʰiḥ pañcabʰiḥ \

Sentence: 14    
atrāsauśabdapratʰamayā nāma gr̥hṇīyāt \

Sentence: 15    
uttareṇottarārdʰaparidʰisandʰipaśyānaṃ nidʰāya dakṣiṇena pādena vadʰūmāstʰāpayati ātiṣṭʰemamaśmānam iti \

Sentence: 16    
viśvā uta tvayā vayam iti pradakṣiṇamagniṃ parikrāmataḥ \

Sentence: 17    
atʰāsyā añjalāvupastīrya dvirlājānāvapati \

Sentence: 18    
triḥ pañcāvattinām \

Sentence: 19    
imān lājānāvapāmi iti \

Sentence: 20    
abʰigʰārya darvyā saṃsr̥jati bʰagena tvā saṃsr̥jāmi iti \

Sentence: 21    
atʰa juhoti iyaṃ nārī iti \\2\\

Paragraph: 3 
Sentence: 1    
evaṃ dvitīyamāstʰāpya parītya juhoti \

Sentence: 2    
tatʰā tr̥tīyam \

Sentence: 3    
yatʰāyatanamupaveśya anūyājasamidʰamādāya darvyā vāruṇyau cāgnivāruṇyau meṣajavanaspatiṃ prājāpatyaṃ sauviṣṭakr̥taṃ ca hutvā purastāt sviṣṭakr̥taṃ prāyaścittaṃ juhoti yanma ātmana iti pañca \

Sentence: 4    
pāhi no agna enasa iti caiṣo 'nuvākaḥ \

Sentence: 5    
atra mahāvyāhr̥tibʰirhutvā bʰūragnaye ca pr̥tʰivyai ca mahate ca svāhā iti atraiva praṇavaṃ juhuyād vyāhr̥tibʰiḥ samastābʰiśca \

Sentence: 6    
atʰa madʰyamaṃ paridʰimaktvā dakṣiṇārdʰe ca apa upaspr̥śya uttarārdʰaṃ ca paristaraṇebʰyo 'rdʰamardʰamādāya darvyāmagrayanakti madʰyaṃ ca ājyastʰālyāṃ mūlamanakti \

Sentence: 7    
punarapi darvyāmagraṃ madʰyaṃ ca ājyastʰālyāṃ mūlamanakti \

Sentence: 8    
punarapi ājyastʰaālyāṃ mūlaṃ madʰyaṃ cāgraṃ ca darvyām \

Sentence: 9    
atʰaikaṃ tr̥ṇaṃ nidʰāyāpa upaspr̥śya śiṣṭamagnau praharet \

Sentence: 10    
nātyagraṃ praharet yadatyagraṃ prahared iti brāhmaṇam \

Sentence: 11    
trirudyatya tr̥ṇamapyanupraharet \

Sentence: 12    
aṅguliṃ trirudyamya prāṇastʰānaṃ cakṣvādi saṃmiśya paridʰīnādāya madʰyamaṃ pratʰamaṃ praharet \

Sentence: 13    
yugapad dakṣiṇamuttaraṃ ca \

Sentence: 14    
ūrdʰve samidʰau praharati \

Sentence: 15    
uttarārdʰamaṅgāreṣūpohati \

Sentence: 16    
saṃsrāveṇābʰijuhuyāt \

Sentence: 17    
atʰa pariṣiñcati \

Sentence: 18    
yatʰā purastād anvamaṃstʰāḥ prāsāvīḥ iti mantrāntān sannamati \

Sentence: 19    
praṇītāpraṇayanamādāyāgreṇāgniṃ parihr̥tya dakṣiṇenāgniṃ cāpareṇāgniṃ cāśmano deśe nidʰāya yatʰāśakti dakṣiṇāṃ brahmaṇe dattvā prāgādi pratidiśaṃ tūṣṇīṃ mārjayate \

Sentence: 20    
kiñcidavasicya hastena mārjayet \

Sentence: 21    
āpo hi ṣṭʰā mayobʰuva iti tisr̥bʰiḥ hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasr̥bʰiḥ pavamānaḥ suvarjana ityetenānuvākena kayānaścitra ābʰuvad iti tisr̥bʰiḥ prājāpatyaṃ pavitram iti dvābʰyām \

Sentence: 22    
etasmin kāle brahmā yatʰāprapannamupaniṣkrāmaṇamiti \

Sentence: 23    
prāyaścittādi ā brahmaṇa upaniṣkrāmaṇāt sarvadarvīhomānāmeṣa samānam \

Sentence: 24    
atra gurave varaṃ dadāti \

Sentence: 25    
atʰa devatāmupatiṣṭʰate agne vratapate vrataṃ cariṣyāmi ityetaiḥ \

Sentence: 26    
amūhamasmi ityatʰāsyā dakṣiṇe karṇe japati \

Sentence: 27    
atʰāsyā dakṣiṇena hastena dakṣiṇamaṃsamuparyupari avamr̥śya hr̥dayadeśamabʰimr̥śati mama hr̥daye hr̥dayaṃ te astu iti dvābʰyām \

Sentence: 28    
atʰāpareṇāgnimidaṃviṣṇukramāt prakrāmati ekamiṣe viṣṇustvānvetu iti \

Sentence: 29    
manāg dakṣiṇaṃ pūrve pādaṃ praharati \

Sentence: 30    
savyenānuniṣkrāmati \

Sentence: 31    
atraiva saptamaṃ padaṃ vikramate \

Sentence: 32    
nāgnimati pracyavate \

Sentence: 33    
sakʰāyau saptapadāvabʰūva iti saptame pade japati \

Sentence: 34    
atʰāpareṇāgnimudaṅmukʰastiṣṭʰan saptar̥ṣīnupaniṣṭʰate sapta r̥ṣayaḥ pratʰamāṃ kr̥ttikānām iti \

Sentence: 35    
atʰa dʰruvamupatiṣṭʰate dʰruvaṃ namasyāmi iti \

Sentence: 36    
muhūrtamupaviśya aupāsanāgnimāhavanīyākāre kuṇḍe nidʰāyātra sadasyā āśīryādaṃ kuryanti \

Sentence: 37    
atʰa vrajaṃ prapadyate \

Sentence: 38    
atʰāsyā dakṣiṇena hastena dakṣiṇaṃ pāṇiṃ parigr̥hya dakṣiṇāṃ dvāreyīmabʰimr̥śati śanna edʰi dvipade śaṃ catuṣpada iti \

Sentence: 39    
evamuttarām \

Sentence: 40    
agāraṃ praviśyānaḍuhe carmaṇyuttare lomnyupaviśati iha gāvo niṣīdantu iti \

Sentence: 41    
jñātisambʰāṣāvāsāte \

Sentence: 42    
brahmacāriṇāvalaṃkurvaṇau tryahaṃ vrataṃ careyātāmakṣāralavaṇamaśamīdʰānyaṃ bʰuñjānāvadʰaḥśāyināvasaṃvartamānau sahacaryātām \

Sentence: 43    
sāyaṃprātaraupāsane juhoti vrīhibʰiryavairvā \

Sentence: 44    
sāyaṃ pratʰamamagnimupasamādʰāya paristīrya prakṣāl̥ya stʰālīṃ niṣṭapya sammr̥jya ekamuṣṭiṃ vrīhīnopya paryagni kr̥tvā gandʰapuṣpairagnimalaṃkr̥tya indrāyāgraye yamāya nirr̥tyai varuṇāya vāyave somāyeśānāyeti prāgādi pratidiśaṃ paścādātmānamalaṃkr̥tya apa upaspr̥śya sapavitrapāṇiḥ adite 'numanyasva iti pariṣicya samidʰamabʰyādʰāya prajvalayitvā hastena vrīhīn juhuyād agnaye svāhā prajāpataye svāhā iti sāyaṃ sūryāya svāhā prajāpataye svāhā iti prātaḥ \

Sentence: 45    
adite 'nvamaṃstʰā iti pariṣicya kanīyastasya pūrvaṃ hutvottaraṃ bʰūyo juhuyād iti brāhmaṇam \

Sentence: 46    
evamaupāsane juhoti \

Sentence: 47    
atʰāparaṃ patnīṃ bʰojayet \

Sentence: 48    
tasmānnityo dʰāryo 'nugato mantʰyaḥ śrotriyāgārādvāhāryaḥ \

Sentence: 49    
prāyaścittaṃ juhoti ayāścāgneranabʰiśastīśca satyamitvamayā asi \

Sentence: 50    
ayasā manasā dʰr̥to 'yasā havyamūhiṣe 'yāno dʰehi bʰeṣajaṃ svāhā iti tryahe paryapete niśyagnipratiṣṭʰāpanādi prasiddʰaṃ dārvihomikamā rāṣṭrabʰr̥dbʰyo vivāhaprakr̥tiṃ nayellājādisambʰāravarjaṃ pratitaddamārjanavāmaḥparidʰānavarjam evameṣa sarveṣāṃ vivāhaprakr̥tim \

Sentence: 51    
ākālaṃ prāyaścittaṃ juhoti agne prāyaścitta iti catasr̥bʰiḥ \

Sentence: 52    
vāruṇyādi samānam \

Sentence: 53    
ratavisargaḥ \

Sentence: 54    
atʰa vrataṃ vimr̥jate agne vratapate vratamacāriṣam ityetaiḥ \

Sentence: 55    
atʰa puṇyāhaṃ vācayitvā āvābʰyāṃ dampatibʰyāṃ svasti bʰavanto bruvantu iti \

Sentence: 56    
yuvābʰyāṃ dampatibʰyāṃ svasti iti prativacanam \

Sentence: 57    
atʰāsyā upastʰamabʰimr̥śati śivena tvābʰimr̥śāmi iti \

Sentence: 58    
pratisaṃviśati r̥ṣabʰeṇa skandāmi iti \

Sentence: 59    
ratyantaṃ kr̥tvā japet ā te yoniṃ garbʰa etu iti tisr̥bʰiḥ \

Sentence: 60    
evameva māsi māsyr̥tubelalāyāṃ saṃtiṣṭʰate bʰāryopayamanam \\3\\

Paragraph: 4 
Sentence: 1    
atʰasamāvr̥ttebʰāryāmupayaccʰeta atʰāṣṭausamr̥ddʰihomāñjuhoti evaṃdvitīyamāstʰāpya trīṇi \

Sentence: 2    
ityāgniveśyagr̥hyasūtre pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ \



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Agnivesya-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.