TITUS
Sama-Veda: Chandogya-Upanisad
Part No. 5
Previous part

Khanda: 5 
Paragraph: 1 
Sentence: 1    atʰa kʰalu ya udgītʰaḥ sa praṇavo yaḥ praṇavaḥ sa udgītʰa iti \
   
atʰa kʰalu ya+ udgītʰaḥ sa+ praṇavo+ yaḥ praṇavaḥ sa+ udgītʰa+ iti \

Sentence: 2    
asau āditya udgītʰa eṣa praṇavaḥ \
   
asau vāai+ āditya+ udgītʰa+ eṣa+ praṇavaḥ \

Sentence: 3    
om iti hy eṣa svarann eti \\105.1\
   
om iti hy+ eṣa+ svarann+ eti \\105.1\

Paragraph: 2 
Sentence: 1    
etam u evāham abʰyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca \
   
etam u eva+ aham abʰyagāsiṣaṃ+ tasmān+ mama tvam eko+ +asi+ iti ha kauṣītakiḥ putram uvāca \

Sentence: 2    
raśmīṃs tvaṃ (paryāvartayāt S paryāvartayatāt) \
   
raśmīṃs+ tvaṃ+ (paryāvartayāt S paryāvartayatāt) \

Sentence: 3    
bahavo vai te bʰaviṣyanti \
   
bahavo+ vai te bʰaviṣyanti \

Sentence: 4    
ity adʰi(daivatam S devatam) \\105.2\
   
ity+ adʰi-(daivatam S devatam) \\105.2\

Paragraph: 3 
Sentence: 1    
atʰādʰyātmam \
   
atʰa+ adʰy-ātmam \

Sentence: 2    
ya evāyaṃ mukʰyaḥ prāṇas tam udgītʰam upāsita \
   
ya+ eva+ ayaṃ+ mukʰyaḥ prāṇas+ tam udgītʰam upāsita \

Sentence: 3    
om iti hy eṣa svarann eti \\105.3\
   
om iti hy+ eṣa+ svarann+ eti \\105.3\

Paragraph: 4 
Sentence: 1    
etam u evāham abʰyagāsiṣaṃ tasmān mama tvam eko asīti ha kauṣītakiḥ putram uvāca \
   
etam u eva+ aham abʰyagāsiṣaṃ+ tasmān+ mama tvam eko+ asi+ iti ha kauṣītakiḥ putram uvāca \

Sentence: 2    
(prāṇāṃs S prāṇaṃ) tvaṃ bʰūmānam abʰigāyatād bahavo vai (me S te) bʰaviṣyantīti \\105.4\
   
(prāṇāṃs+ S prāṇaṃ+ ) tvaṃ+ bʰūmānam abʰigāyatād+ bahavo+ vai (me S te) bʰaviṣyanti+ iti \\105.4\

Paragraph: 5 
Sentence: 1    
atʰa kʰalu ya udgītʰaḥ sa praṇavo yaḥ praṇavaḥ sa udgītʰa iti \
   
atʰa kʰalu ya+ udgītʰaḥ sa+ praṇavo+ yaḥ praṇavaḥ sa+ udgītʰa+ iti \

Sentence: 2    
hotr̥ṣadanād dʰa evāpi durudgītʰam (anusamāharatīty anusamāharatīti S anusamāharati anusamāharati) \\105.5\
   
hotr̥-ṣadanād+ +dʰa eva+ api dur-udgītʰam (anusamāharati+ ity+ anusamāharati+ iti S anusamāharati anusamāharati) \\105.5\

Next part



This text is part of the TITUS edition of Sama-Veda: Chandogya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.