TITUS
Sama-Veda: Chandogya-Upanisad
Part No. 4
Previous part

Khanda: 4 
Paragraph: 1 
Sentence: 1    om ity etad akṣaram udgītʰam upāsīta \
   
om ity+ etad+ a-kṣaram udgītʰam upāsīta \

Sentence: 2    
om iti hy udgāyati \
   
om iti hy+ udgāyati \

Sentence: 3    
tasyopavyākʰyānam \\104.1\
   
tasya+ upavyākʰyānam \\104.1\

Paragraph: 2 
Sentence: 1    
devā vai mr̥tyor bibʰyatas trayīṃ vidyāṃ prāviśan \
   
devā+ vai mr̥tyor+ bibʰyatas+ trayīṃ+ vidyāṃ+ prāviśan \

Sentence: 2    
te cʰandobʰir accʰādayan \
   
te cʰandobʰir+ accʰādayan \

Sentence: 3    
yad ebʰir accʰādayaṃs tac cʰandasāṃ cʰandastvam \\104.2\
   
yad+ ebʰir+ accʰādayaṃs+ tac+ cʰandasāṃ+ cʰandastvam \\104.2\

Paragraph: 3 
Sentence: 1    
tān u tatra mr̥tyur yatʰā matsyam udake paripaśyed evaṃ paryapaśyad r̥ci sāmni yajuṣi \
   
tān u tatra mr̥tyur+ yatʰā matsyam udake paripaśyed+ evaṃ+ paryapaśyad+ r̥ci sāmni yajuṣi \

Sentence: 2    
te nu (vittvordʰvā S viditvordʰvā) r̥caḥ sāmno yajuṣaḥ svaram eva prāviśan \\104.3\
   
te nu (vittvā+ urdʰvā+ S viditvā+ ūrdʰvā+ ) r̥caḥ sāmno+ yajuṣaḥ svaram eva prāviśan \\104.3\

Paragraph: 4 
Sentence: 1    
yadā r̥cam (āpnoty S samāpnoti) om ity evātisvarati evaṃ sāmaivaṃ yajuḥ \
   
yadā vāai+ r̥cam (āpnoty+ S samāpnoti) om ity+ eva+ atisvarati evaṃ+ sāma+ evaṃ+ yajuḥ \

Sentence: 2    
eṣa u svaro yad etad akṣaram etad amr̥tam abʰayam \
   
eṣa+ u svaro+ yad+ etad+ a-kṣaram etad+ a-mr̥tam a-bʰayam \

Sentence: 3    
tat praviśya devā amr̥tā abʰavan \\104.4\
   
tat praviśya devā+ a-mr̥tā+ abʰavan \\104.4\

Paragraph: 5 
Sentence: 1    
sa ya etad evaṃ vidvān akṣaraṃ praṇauty etad evākṣaraṃ svaram amr̥tam abʰayaṃ praviśati \
   
sa+ ya+ etad+ evaṃ+ vidvān a-kṣaraṃ+ praṇauty+ etad+ eva+ a-kṣaraṃ+ svaram a-mr̥tam a-bʰayaṃ+ praviśati \

Sentence: 2    
tat praviśya yad amr̥tā devās tad amr̥to bʰavati \\104.5\
   
tat praviśya yad+ a-mr̥tā devās+ tad+ a-mr̥to+ bʰavati \\104.5\

Next part



This text is part of the TITUS edition of Sama-Veda: Chandogya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.