TITUS
Sama-Veda: Chandogya-Upanisad
Part No. 6
Previous part

Khanda: 6 
Paragraph: 1 
Sentence: 1    iyam evark \
   
iyam eva+ r̥k \

Sentence: 2    
agniḥ sāma \
   
agniḥ sāma \

Sentence: 3    
tad etad etasyām r̥cy adʰyūḍʰaṃ sāma \
   
tad+ etad+ etasyām r̥cy+ adʰyūḍʰaṃ+ sāma \

Sentence: 4    
tasmād r̥cy adʰyūḍʰaṃ sāma gīyate \
   
tasmād+ r̥cy+ adʰyūḍʰaṃ+ sāma gīyate \

Sentence: 5    
iyam eva \
   
iyam eva \

Sentence: 6    
agnir amaḥ \
   
agnir+ amaḥ \

Sentence: 7    
tat sāma \\106.1\
   
tat sāma \\106.1\

Paragraph: 2 
Sentence: 1    
antarikṣam evark \
   
antarikṣam eva+ r̥k \

Sentence: 2    
vāyuḥ sāma \
   
vāyuḥ sāma \

Sentence: 3    
tad etad etasyām r̥cy adʰyūḍʰaṃ sāma \
   
tad+ etad+ etasyām r̥cy+ adʰyūḍʰaṃ+ sāma \

Sentence: 4    
tasmād r̥cy adʰyūḍʰaṃ sāma gīyate \
   
tasmād+ r̥cy+ adʰyūḍʰaṃ+ sāma gīyate \

Sentence: 5    
antarikṣam eva \
   
antarikṣam eva \

Sentence: 6    
vāyur amaḥ \
   
vāyur+ amaḥ \

Sentence: 7    
tat sāma \\106.2\
   
tat sāma \\106.2\

Paragraph: 3 
Sentence: 1    
dyaur evark \
   
dyaur+ eva+ r̥k \

Sentence: 2    
ādityaḥ sāma \
   
ādityaḥ sāma \

Sentence: 3    
tad etad etasyām r̥cy adʰyūḍʰaṃ sāma \
   
tad+ etad+ etasyām r̥cy+ adʰyūḍʰaṃ+ sāma \

Sentence: 4    
tasmād r̥cy adʰyūḍʰaṃ sāma gīyate \
   
tasmād+ r̥cy+ adʰyūḍʰaṃ+ sāma gīyate \

Sentence: 5    
dyaur eva \
   
dyaur+ eva \

Sentence: 6    
ādityo 'maḥ \
   
ādityo+ +amaḥ \

Sentence: 7    
tat sāma \\106.3\
   
tat sāma \\106.3\

Paragraph: 4 
Sentence: 1    
nakṣatrāny evark \
   
nakṣatrāny+ eva+ r̥k \

Sentence: 2    
candramāḥ sāma \
   
candra-māḥ sāma \

Sentence: 3    
tad etad etasyām r̥cy adʰyūḍʰaṃ sāma \
   
tad+ etad+ etasyām r̥cy+ adʰyūḍʰaṃ+ sāma \

Sentence: 4    
tasmād r̥cy adʰyūḍʰaṃ sāma gīyate \
   
tasmād+ r̥cy+ adʰyūḍʰaṃ+ sāma gīyate \

Sentence: 5    
nakṣatrāṇy eva \
   
nakṣatrāṇy+ eva \

Sentence: 6    
candramā amaḥ \
   
candra-mā+ amaḥ \

Sentence: 7    
tat sāma \\106.4\
   
tat sāma \\106.4\

Paragraph: 5 
Sentence: 1    
atʰa yad etad ādityasya śuklaṃ bʰāḥ saivark \
   
atʰa yad+ etad+ ādityasya śuklaṃ+ bʰāḥ sā+ eva+ r̥k \

Sentence: 2    
atʰa yan nīlaṃ paraḥkr̥ṣṇaṃ tat sāma \
   
atʰa yan+ nīlaṃ+ paraḥ-kr̥ṣṇaṃ+ tat sāma \

Sentence: 3    
tad etad etasyām r̥cy adʰyūḍʰaṃ sāma \
   
tad+ etad+ etasyām r̥cy+ adʰyūḍʰaṃ+ sāma \

Sentence: 4    
tasmad r̥cy adʰyūḍʰaṃ sāma gīyate \\106.5\
   
tasmad+ r̥cy+ adʰyūḍʰaṃ+ sāma gīyate \\106.5\

Paragraph: 6 
Sentence: 1    
atʰa yad evaitad ādityasya śuklaṃ bʰāḥ saiva \
   
atʰa yad+ eva+ etad+ ādityasya śuklaṃ+ bʰāḥ sā+ eva \

Sentence: 2    
atʰa yan nīlaṃ paraḥkr̥ṣṇaṃ tad amaḥ \
   
atʰa yan+ nīlaṃ+ paraḥ-kr̥ṣṇaṃ+ tad+ amaḥ \

Sentence: 3    
tat sāma \
   
tat sāma \

Sentence: 4    
atʰa ya eṣo antarāditye hiraṇmayaḥ puruṣo dr̥śyate hiraṇyaśmaśrur hiraṇyakeśa ā (praṇakʰāt S pranakʰāt) sarva eva suvarnaḥ \\106.6\
   
atʰa ya+ eṣo+ antar-āditye hiraṇmayaḥ puruṣo+ dr̥śyate hiraṇya-śmaśrur+ hiraṇya-keśa+ ā (praṇakʰāt S pranakʰāt) sarva+ eva su-varnaḥ \\106.6\

Paragraph: 7 
Sentence: 1    
tasya yatʰā kapyāsaṃ puṇḍarīkam evam akṣiṇī \
   
tasya yatʰā kapyāsaṃ+ puṇḍarīkam evam akṣiṇī \

Sentence: 2    
tasyod iti nāma \
   
tasya+ ud+ iti nāma \

Sentence: 3    
sa eṣa sarvebʰyaḥ pāpmabʰya uditaḥ \
   
sa+ eṣa+ sarvebʰyaḥ pāpmabʰya+ uditaḥ \

Sentence: 4    
udeti ha vai sarvebʰyaḥ pāpmabʰyo ya evaṃ veda \\106.7\
   
udeti ha vai sarvebʰyaḥ pāpmabʰyo+ ya+ evaṃ+ veda \\106.7\

Paragraph: 8 
Sentence: 1    
tasyark ca sāma ca geṣṇau \
   
tasya+ r̥k ca sāma ca geṣṇau \

Sentence: 2    
tasmād udgītʰaḥ \
   
tasmād+ udgītʰaḥ \

Sentence: 3    
tasmāt tv eva udgātā \
   
tasmāt tv+ eva udgātā \

Sentence: 4    
etasya hi gātā \
   
etasya hi gātā \

Sentence: 5    
sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭa devakāmānāṃ ca \
   
sa+ eṣa+ ye ca+ amuṣmāt parāñco+ lokās+ teṣāṃ+ ca+ īṣṭae+ deva-kāmānāṃ+ ca \

Sentence: 6    
ity adʰi(daivatam S devatam) \\106.8\
   
ity+ adʰi-(daivatam S devatam) \\106.8\

Next part



This text is part of the TITUS edition of Sama-Veda: Chandogya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.