TITUS
Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha)
Part No. 5
Previous part

Prapathaka: 5 
Ardha-Prapathaka: 1 
pañcama prapāṭʰakaḥ \ pratʰamo 'rdʰaḥ


Dasati: 1 
Rca: 1 
Pada: a    gr̥ṇe tadindra te śava upamāṃ devatātaye \
Pada: c    
yaddʰam̐si vr̥tramojasā śacīpate \\ 391

Rca: 2 
Pada: a    
yasya tyaccʰambaraṃ made divodāsāya randʰayan \
Pada: c    
ayam̐ sa soma indra te sutaḥ piba \\ 392

Rca: 3 
Pada: a    
endra no gadʰi priya satrājidagohya \
Pada: c    
girirna viśvataḥ pr̥tʰuḥ patirdivaḥ \\ 393

Rca: 4 
Pada: a    
ya indra somapātamo madaḥ śaviṣṭʰa cetati \
Pada: c    
yenā ham̐si nyā3triṇaṃ tamīmahe \\ 394

Rca: 5 
Pada: a    
tuce tunāya tatsu no drādʰīya āyurjīvase \
Pada: c    
ādityāsaḥ samahasaḥ kr̥ṇotana \\ 395

Rca: 6 
Pada: a    
vettʰā hi nirr̥tīnāṃ vajrahasta parivr̥jam \
Pada: c    
aharahaḥ śundʰyuḥ paripadāmiva \\ 396

Rca: 7 
Pada: a    
apāmīvāmapa stridʰamapa sedʰata durmatim \
Pada: c    
ādityāso yuyotanā no am̐hasaḥ \\ 397

Rca: 8 
Pada: a    
pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ \
Pada: c    
soturbāhubʰyām̐ suyato nārvā \\ 398

Dasati: 2 
Rca: 1 
Pada: a    
abʰrātr̥vyo anā tvamanāpirindra januṣā sanādasi \
Pada: c    
yudʰedāpitvamiccʰase \\ 399

Rca: 2 
Pada: a    
yo na idamidaṃ purā pra vasya ānināya tamu va stuṣe \
Pada: c    
sakʰāya indramūtaye \\ 400

Rca: 3 
Pada: a    
ā gantā riṣaṇyata prastʰāvāno māpa stʰāta samanyavaḥ \
Pada: c    
dr̥ḍʰā cidyamayiṣṇavaḥ \\ 401

Rca: 4 
Pada: a    
ā yāhyayamindave 'śvapate gopata urvarāpate \
Pada: c    
somam̐ somapate piba \\ 402

Rca: 5 
Pada: a    
tvayā ha svidyujā vayaṃ prati śvasantaṃ vr̥ṣabʰa bruvīmahi \
Pada: c    
sam̐stʰe janasya gomataḥ \\ 403

Rca: 6 
Pada: a    
gāvaściddʰā samanyavaḥ sajātyena marutaḥ sabandʰavaḥ \
Pada: c    
rihate kakubʰo mitʰaḥ \\ 404

Rca: 7 
Pada: a    
tvaṃ na indrā bʰara ojo nr̥mṇam̐ śatakrato vicarṣaṇe \
Pada: c    
ā vīraṃ pr̥tanāsaham \\ 405

Rca: 8 
Pada: a    
adʰā hīndra girvaṇa upa tvā kāma īmahe sasr̥gmahe \
Pada: c    
udeva gmanta udabʰiḥ \\ 406

Rca: 9 
Pada: a    
sīdantaste vayo yatʰā gośrīte madʰau madire vivakṣaṇe \
Pada: c    
abʰi tvāmindra nonumaḥ \\ 407

Rca: 10 
Pada: a    
vayamu tvāmapūrvya stʰūraṃ na kaccidbʰaranto 'vasyavaḥ \
Pada: c    
vajriñcitram̐ havāmahe \\ 408

Dasati: 3 
Rca: 1 
Pada: a    
svādorittʰā viṣūvato madʰoḥ pibanti gauryaḥ \
Pada: c    
indreṇa sayāvarīrvr̥ṣṇā madanti śobʰatʰā vasvīranu svarājyam \\ 409

Rca: 2 
Pada: a    
ittʰā hi soma inmado brahma cakāra vardʰanam \
Pada: c    
śaviṣṭʰa vajrinnojasā pr̥tʰivyā niḥ śaśā ahimarcannanu svarājyam \\ 410

Rca: 3 
Pada: a    
indro madāya vāvr̥dʰe śavase vr̥trahā nr̥bʰiḥ \
Pada: c    
taminmahatsvājiṣūtimarbʰe havāmahe sa vājeṣu pra no 'viṣat \\ 411

Rca: 4 
Pada: a    
indra tubʰyamidadrivo 'nuttaṃ vajrinvīryam \
Pada: c    
yaddʰa tyaṃ māyinaṃ mr̥gaṃ tava tyanmāyayāvadʰīrarcannanu svarājyam \\ 412

Rca: 5 
Pada: a    
prehyabʰīhi dʰr̥ṣṇuhi na te vajro ni yam̐sate \
Pada: c    
indra nr̥mṇam̐ hi te śavo hano vr̥traṃ jayā apo 'rcannanu svarājyam \\ 413

Rca: 6 
Pada: a    
yadudīrata ājayo dʰr̥ṣṇave dʰīyate dʰanam \
Pada: c    
yuṅkṣvā madacyutā harī kam̐ hanaḥ kaṃ vasau dadʰo 'smām̐ indra vasau dadʰaḥ \\ 414

Rca: 7 
Pada: a    
akṣannamīmadanta hyava priyā adʰūṣata \
Pada: c    
astoṣata svabʰānavo viprā naviṣṭʰayā matī yojā nvindra te harī \\ 415

Rca: 8 
Pada: a    
upo ṣu śr̥ṇuhī giro magʰavanmātatʰā iva \
Pada: c    
kadā naḥ sūnr̥tāvataḥ kara idartʰayāsa idyojā nvindra te harī \\ 416

Rca: 9 
Pada: a    
candramā apsvā3ntarā suparṇo dʰāvate divi \
Pada: c    
na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī \\ 417

Rca: 10 
Pada: a    
prati priyatamam̐ ratʰaṃ vr̥ṣaṇaṃ vasuvāhanam \
Pada: c    
stotā vāmaśvināvr̥śi stomebʰirbʰūṣati prati mādʰvī mama śrutam̐ havam \\ 418

Dasati: 4 
Rca: 1 
Pada: a    
ā te agna idʰīmahi dyumantaṃ devājaram \
Pada: c    
yuddʰa syā te panīyasī samiddīdayati dyavīṣam̐ stotr̥bʰya ā bʰara \\ 419

Rca: 2 
Pada: a    
āgniṃ na svavr̥ktibʰirhotāraṃ tvā vr̥ṇīmahe \
Pada: c    
śīraṃ pāvakaśociṣaṃ vi vo made yajñeṣu stīrṇabarhiṣaṃ vivakṣase \\ 420

Rca: 3 
Pada: a    
mahe no adya bodʰayoṣo rāye divitmatī \
Pada: c    
yatʰā cinno abodʰayaḥ satyaśravasi vāyye sujāte aśvasūnr̥te \\ 421

Rca: 4 
Pada: a    
bʰadraṃ no api vātaya mano dakṣamuta kratum \
Pada: c    
atʰā te sakʰye andʰaso vi vo made raṇā gāvo na yavase vivakṣase \\ 422

Rca: 5 
Pada: a    
kratvā mahām̐ anuṣvadʰaṃ bʰīma ā vāvr̥te śavaḥ \
Pada: c    
śriya r̥ṣva upākayorni śiprī harivāṃ dadʰe hastayorvajramāyasam \\ 423

Rca: 6 
Pada: a    
sa gʰā taṃ vr̥ṣaṇam̐ ratʰamadʰi tiṣṭʰāti govidam \
Pada: c    
yaḥ pātram̐ hāriyojanaṃ pūrṇamindrā ciketati yojā nvindra te harī \\ 424

Rca: 7 
Pada: a    
agniṃ taṃ manye yo vasurastaṃ yaṃ yanti dʰenavaḥ \
Pada: c    
astamarvanta āśavo 'staṃ nityāso vājina iṣam̐ stotr̥bʰya ā bʰara \\ 425

Rca: 8 
Pada: a    
na tamam̐ho na duritaṃ devāso aṣṭa martyam \
Pada: c    
sajoṣaso yamaryamā mitro nayati varuṇo ati dviṣaḥ \\ 426

Dasati: 5 
Rca: 1 
Pada: a    
pari pra dʰanvendrāya soma svādurmitrāya pūṣṇe bʰagāya \\ 427

Rca: 2 
Pada: a    
paryū ṣu pra dʰanva vājasātaye pari vr̥trāṇi sakṣaṇiḥ \
Pada: c    
dviṣastaradʰyā r̥ṇayā na īrase \\ 428

Rca: 3 
Pada: a    
pavasva soma mahāntsamudraḥ pitā devānāṃ viśvābʰi dʰāma \\ 429

Rca: 4 
Pada: a    
pavasva soma mahe dakṣāyāśvo na nikto vājī dʰanāya \\ 430

Rca: 5 
Pada: a    
induḥ paviṣṭa cārurmadāyāpāmupastʰe kavirbʰagāya \\ 431

Rca: 6 
Pada: a    
anu hi tvā sutam̐ soma madāmasi mahe samaryarājye \
Pada: c    
vājām̐ abʰi pavamāna pra gāhase \\ 432

Rca: 7 
Pada: a    
ka īṃ vyaktā naraḥ sanīḍā rudrasya maryā atʰa svaśvāḥ \\ 433

Rca: 8 
Pada: a    
agne tamadyāśvaṃ na stomaiḥ kratuṃ na bʰadram̐ hr̥dispr̥śam \
Pada: c    
r̥dʰyāmā ta ohaiḥ \\ 434

Rca: 9 
Pada: a    
āvirmaryā ā vājaṃ vājino agmaṃ devasya savituḥ savam \
Pada: c    
svargām̐ arvanto jayata \\ 435

Rca: 10 
Pada: a    
pavasva soma dyumnī sudʰāro mahām̐ avīnāmanupūrvyaḥ \\ 436




Ardha-Prapathaka: 2 
pañcama prapāṭʰakaḥ \ dvitīyo 'rdʰaḥ


Dasati: 6 
Rca: 1 
Pada: a    
viśvatodāvanviśvato na ā bʰara yaṃ tvā śaviṣṭʰamīmahe \\ 437

Rca: 2 
Pada: a    
eṣa brahmā ya r̥tviya indro nāma śruto gr̥ṇe \\ 438

Rca: 3 
Pada: a    
brahmāṇa indraṃ mahayanto arkairavardʰayannahaye hantavā u \\ 439

Rca: 4 
Pada: a    
anavaste ratʰamaśvāya takṣustvaṣṭā vajraṃ puruhūta dyumantam \\ 440

Rca: 5 
Pada: a    
śaṃ padaṃ magʰam̐ rayīṣiṇo na kāmamavrato hinoti na spr̥śadrayim \\ 441

Rca: 6 
Pada: a    
sadā gāvaḥ śucayo viśvadʰāyasaḥ sadā devā arepasaḥ \\ 442

Rca: 7 
Pada: a    
ā yāhi vanasā saha gāvaḥ sacanta varttaniṃ yadūdʰabʰiḥ \\ 443

Rca: 8 
Pada: a    
upa prakṣe madʰumati kṣiyantaḥ puṣyema rayiṃ dʰīmahe ta indra \\ 444

Rca: 9 
Pada: a    
arcantyarkaṃ marutaḥ svarkkā ā stobʰati śruto yuvā sa indraḥ \\ 445

Rca: 10 
Pada: a    
pra va indrāya vr̥trahantamāya viprāya gātʰaṃ gāyata yaṃ jujoṣate \\ 446

Dasati: 7 
Rca: 1 
Pada: a    
acetyagniścikitirhavyavāḍna sumadratʰaḥ \\ 447

Rca: 2 
Pada: a    
agne tvaṃ no antama uta trātā śivo bʰuvo varūtʰyaḥ \\ 448

Rca: 3 
Pada: a    
bʰago na citro agnirmahonāṃ dadʰāti ratnam \\ 449

Rca: 4 
Pada: a    
viśvasya pra stobʰa puro sanyadi veha nūnam \\ 450

Rca: 5 
Pada: a    
uṣā apa svasuṣṭamaḥ saṃ varttayati varttanim̐ sujātatā \\ 451

Rca: 6 
Pada: a    
imā nu kaṃ bʰuvanā sīṣadʰemendraśca viśve ca devāḥ \\ 452

Rca: 7 
Pada: a    
vi srutayo yatʰā patʰa indra tvadyantu rātayaḥ \\ 453

Rca: 8 
Pada: a    
ayā vājaṃ devahitam̐ sanema madema śatahimāḥ suvīrāḥ \\ 454

Rca: 9 
Pada: a    
ūrjā mitro varuṇaḥ pinvateḍāḥ pīvarīmiṣaṃ kr̥ṇuhī na indra \\ 455

Rca: 10 
Pada: a    
indro viśvasya rājati \\ 456

Dasati: 8 
Rca: 1 
Pada: a    
trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmastr̥mpatsomamapibadviṣṇunā sutaṃ yatʰāvaśam \
Pada: c    
sa īṃ mamāda mahi karma karttave mahāmurum̐ sainam̐ saścaddevo devam̐ satya induḥ satyamindram \\ 457

Rca: 2 
Pada: a    
ayam̐ sahasramānavo dr̥śaḥ kavīnāṃ matirjyotirvidʰarma \
Pada: c    
bradʰnaḥ samīcīruṣasaḥ samairayadarepasaḥ socetasaḥ svasare manyumantaścitā goḥ \\ 458

Rca: 3 
Pada: a    
endra yāhyupa naḥ parāvato nāyamaccʰā vidatʰānīva satpatirastā rājeva satpatiḥ \
Pada: c    
havāmahe tvā prayasvantaḥ suteṣvā putrāso na pitaraṃ vājasātaye mam̐hiṣṭʰaṃ vājasātaye \\ 459

Rca: 4 
Pada: a    
tamindraṃ johavīmi magʰavānamugram̐ satrā dadʰānamapratiṣkutam̐ śravām̐si bʰūriḥ \
Pada: c    
mam̐hiṣṭʰo gīrbʰirā ca yajñiyo vavartta rāye no viśvā supatʰā kr̥ṇotu vajrī \\ 460

Rca: 5 
Pada: a    
astu śrauṣṭpuro agniṃ dʰiyā dadʰa ā nu tyaccʰardʰo divyaṃ vr̥ṇīmaha indravāyū vr̥ṇīmahe \
Pada: c    
yaddʰa krāṇā vivasvate nābʰā sandāya navyase \
Pada: e    
adʰa pra nūnamupa yanti dʰītayo devām̐accʰā na dʰītayaḥ \\ 461

Rca: 6 
Pada: a    
pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut \
Pada: c    
pra śardʰāya pra yajyave sukʰādaye tavase bʰandadiṣṭaye dʰunivratāya śavase \\ 462

Rca: 7 
Pada: a    
ayā rucā hariṇyā punāno viśvā dveṣām̐si tarati sayugvabʰiḥ sūro na sayugvabʰiḥ \
Pada: c    
dʰārā pr̥ṣṭʰasya rocate punāno aruṣo hariḥ \
Pada: e    
viśvā yadrūpā pariyāsyr̥kvabʰiḥ saptāsyebʰirr̥kvabʰiḥ \\ 463

Rca: 8 
Pada: a    
abʰi tyaṃ devam̐ savitāramoṇyoḥ kavikratumarcāmi satyasavam̐ ratnadʰāmabʰi priyaṃ matim
Pada: c    
ūrdʰvā yasyāmatirbʰā adidyutatsavīmani hiraṇyapāṇiramimīta sukratuḥ kr̥pā svaḥ \\ 464

Rca: 9 
Pada: a    
agnim̐ hotāraṃ manye dāsvantaṃ vasoḥ sūnum̐ sahaso jātavedasaṃ vipraṃ na jātavedasam \
Pada: c    
ya ūrdʰvayā svadʰvaro devo devācyā kr̥pā \
Pada: c    
gʰr̥tasya vibʰrāṣṭimanu śukraśociṣa ājuhvānasya sarpiṣaḥ \\ 465

Rca: 10 
Pada: a    
tava tyannaryaṃ nr̥to 'pa indra pratʰamaṃ pūrvyaṃ divi pravācyaṃ kr̥tam \
Pada: c    
yo devasya śavasā prāriṇā asu riṇannapaḥ \
Pada: e    
bʰuvo viśvamabʰyadevamojasā videdūrjam̐ śatakraturvidediṣam \\ 466



ity aindraṃ parva kāṇḍam

pāvamāna kāṇḍam


Dasati: 9 
Rca: 1 
Pada: a    
uccā te jātamandʰaso divi sadbʰūmyā dade \
Pada: c    
ugram̐ śarma mahi śravaḥ \\ 467

Rca: 2 
Pada: a    
svādiṣṭʰayā madiṣṭʰayā pavasva soma dʰārayā \
Pada: c    
indrāya pātave sutaḥ \\ 468

Rca: 3 
Pada: a    
vr̥ṣā pavasva dʰārayā marutvate ca matsaraḥ \
Pada: c    
viśvā dadʰāna ojasā \\ 469

Rca: 4 
Pada: a    
yaste mado vareṇyastenā pavasvāndʰasā \
Pada: c    
devāvīragʰaśam̐sahā \\ 470

Rca: 5 
Pada: a    
tisro vāca udīrate gāvo mimanti dʰenavaḥ \
Pada: c    
harireti kanikradat \\ 471

Rca: 6 
Pada: a    
indrāyendo marutvate pavasva madʰumattamaḥ \
Pada: c    
arkasya yonimāsadam \\ 472

Rca: 7 
Pada: a    
asāvyam̐śurmadāyāpsu dakṣo giriṣṭʰāḥ \
Pada: c    
śyeno na yonimāsadat \\ 473

Rca: 8 
Pada: a    
pavasva dakṣasādʰano devebʰyaḥ pītaye hare \
Pada: c    
marudbʰyo vāyave madaḥ \\ 474

Rca: 9 
Pada: a    
pari svāno giriṣṭʰāḥ pavitre somo akṣarat \
Pada: c    
madeṣu sarvadʰā asi \\ 475

Rca: 10 
Pada: a    
pari priyā divaḥ kavirvayām̐si naptyorhitaḥ \
Pada: c    
svānairyāti kavikratuḥ \\ 476

Dasati: 10 
Rca: 1 
Pada: a    
pra somāso madacyutaḥ śravase no magʰonaḥ \
Pada: c    
sutā vidatʰe akramuḥ \\ 477

Rca: 2 
Pada: a    
pra somāso vipaścito 'po nayanta ūrmayaḥ \
Pada: c    
vanāni mahiṣā iva \\ 478

Rca: 3 
Pada: a    
pavasvendo vr̥ṣā sutaḥ kr̥dʰī no yaśaso jane \
Pada: c    
viśvā apa dviṣo jahi \\ 479

Rca: 4 
Pada: a    
vr̥ṣā hyasi bʰānunā dyumantaṃ tvā havāmahe \
Pada: c    
pavamāna svardr̥śam \\ 480

Rca: 5 
Pada: a    
induḥ paviṣṭa cetanaḥ priyaḥ kavīnāṃ matiḥ \
Pada: c    
sr̥jadaśvam̐ ratʰīriva \\ 481

Rca: 6 
Pada: a    
asr̥kṣata pra vājino gavyā somāso aśvayā \
Pada: c    
śukrāso vīrayāśavaḥ \\ 482

Rca: 7 
Pada: a    
pavasva deva āyuṣagindraṃ gaccʰatu te madaḥ \
Pada: c    
vāyumā roha dʰarmaṇā \\ 483

Rca: 8 
Pada: a    
pavamāno ajījanaddivaścitraṃ na tanyatum \
Pada: c    
jyotirvaiśvānaraṃ br̥hat \\ 484

Rca: 9 
Pada: a    
pari svānāsa indavo madāya barhaṇā girā \
Pada: c    
madʰo arṣanti dʰārayā \\ 485

Rca: 10 
Pada: a    
pari prāsiṣyadatkaviḥ sindʰorūrmāvadʰi śritaḥ \
Pada: c    
kāruṃ bibʰratpuruspr̥ham \\ 486




Next part



This text is part of the TITUS edition of Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha).

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.