TITUS
Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha)
Part No. 6
Previous part

Prapathaka: 6 
Ardha-Prapathaka: 1 
ṣaṣṭʰa prapāṭʰakaḥ \ pratʰamo 'rdʰaḥ


Dasati: 1 
Rca: 1 
Pada: a    upo ṣu jātamapturaṃ gobʰirbʰaṅgaṃ pariṣkr̥tam \
Pada: c    
induṃ devā ayāsiṣuḥ \\ 487

Rca: 2 
Pada: a    
punāno akramīdabʰi viśvā mr̥dʰo vicarṣaṇiḥ \
Pada: c    
śumbʰanti vipraṃ dʰītibʰiḥ \\ 488

Rca: 3 
Pada: a    
āviśankalaśam̐ suto viśvā arṣannabʰi śriyaḥ \
Pada: c    
indurindrāya dʰīyate \\ 489

Rca: 4 
Pada: a    
asarji ratʰyo yatʰā pavitre camvoḥ sutaḥ \
Pada: c    
kārṣmanvājī nyakramīt \\ 490

Rca: 5 
Pada: a    
pra yadgāvo na bʰūrṇayastveṣā ayāso akramuḥ \
Pada: c    
gʰnantaḥ kr̥ṣṇāmapa tvacam \\ 491

Rca: 6 
Pada: a    
apagʰnanpavase mr̥dʰaḥ kratuvitsoma matsaraḥ \
Pada: c    
nudasvādevayuṃ janam \\ 492

Rca: 7 
Pada: a    
ayā pavasva dʰārayā yayā sūryamarocayaḥ \
Pada: c    
hinvāno mānuṣīrapaḥ \\ 493

Rca: 8 
Pada: a    
sa pavasva ya āvitʰendraṃ vr̥trāya hantave \
Pada: c    
vavrivām̐saṃ mahīrapaḥ \\ 494

Rca: 9 
Pada: a    
ayā vītī pari srava yasta indo madeṣvā \
Pada: c    
avāhannavatīrnava \\ 495

Rca: 10 
Pada: a    
pari dyukṣam̐ sanadrāyiṃ bʰaradvājaṃ no andʰasā \
Pada: c    
svāno arṣa pavitra ā \\ 496

Dasati: 2 
Rca: 1 
Pada: a    
acikradadvr̥ṣā harirmahānmitro na darśataḥ \
Pada: c    
sam̐ sūryeṇa didyute \\ 497

Rca: 2 
Pada: a    
ā te dakṣaṃ mayobʰuvaṃ vahnimadyā vr̥ṇīmahe \
Pada: c    
pāntamā puruspr̥ham \\ 498

Rca: 3 
Pada: a    
adʰvaryo adribʰiḥ sutam̐ somaṃ pavitra ā naya \
Pada: c    
punīhīndrāya pātave \\ 499

Rca: 4 
Pada: a    
taratsa mandī dʰāvati dʰārā sutasyāndʰasaḥ \
Pada: c    
taratsa mandī dʰāvati \\ 500

Rca: 5 
Pada: a    
ā pavasva sahasriṇam̐ rayim̐ soma suvīryam \
Pada: c    
asme śravām̐si dʰāraya \\ 501

Rca: 6 
Pada: a    
anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ \
Pada: c    
ruce jananta sūryam \\ 502

Rca: 7 
Pada: a    
arṣā soma dyumattamo 'bʰi droṇāni roruvat \
Pada: c    
sīdanyonau yoneṣvā \\ 503

Rca: 8 
Pada: a    
vr̥ṣā soma dyumām̐ asi vr̥ṣā deva vr̥ṣavrataḥ \
Pada: c    
vr̥ṣā dʰarmāṇi dadʰriṣe \\ 504

Rca: 9 
Pada: a    
iṣe pavasva dʰārayā mr̥jyamāno manīṣibʰiḥ \
Pada: c    
indo rucābʰi ihi \\ 505

Rca: 10 
Pada: a    
mandrayā soma dʰārayā vr̥ṣā pavasva devayuḥ \
Pada: c    
avyo vārebʰirasmayuḥ \\ 506

Rca: 11 
Pada: a    
ayā soma sukr̥tyapā mahāntsannabʰyavardʰatʰāḥ \
Pada: c    
hindāna idvr̥ṣāyase \\ 507

Rca: 12 
Pada: a    
ayaṃ vicarṣaṇirhitaḥ pavamānaḥ sa cetati \
Pada: c    
hinvāna āpyaṃ br̥hat \\ 508

Rca: 13 
Pada: a    
pra ṇa indo mahe tu na ūrmiṃ na bibʰradarṣasi \
Pada: c    
abʰi devām̐ ayāsyaḥ \\ 509

Rca: 14 
Pada: a    
apagʰnanpavate mr̥dʰo 'pa somo arāvṇaḥ \
Pada: c    
gaccʰannindrasya niṣkr̥tam \\ 510

Dasati: 3 
Rca: 1 
Pada: a    
punānaḥ soma dʰārayāpo vasāno arṣasi \
Pada: c    
ā ratnadʰā yonimr̥tasya sīdasyutso devo hiraṇyayaḥ \\ 511

Rca: 2 
Pada: a    
parīto ṣiñcatā sutam̐ somo ya uttamam̐ haviḥ \
Pada: c    
dadʰanvām̐ yo naryo apsvā3ntarā suṣāva somamadribʰiḥ \\ 512

Rca: 3 
Pada: a    
ā soma svāno adribʰistiro vārāṇyavyayā \
Pada: c    
jano na puri camvorviśaddʰariḥ sado vaneṣu dadʰriṣe \\ 513

Rca: 4 
Pada: a    
pra soma devavītaye sindʰurna pipye arṇasā \
Pada: c    
am̐śoḥ payasā madiro na jāgr̥viraccʰā kośaṃ madʰuścutam \\ 514

Rca: 5 
Pada: a    
soma u ṣvāṇaḥ sotr̥bʰiradʰi ṣṇubʰiravīnām \
Pada: c    
aśvayeva haritā yāti dʰārayā mandrayā yāti dʰārayā \\ 515

Rca: 6 
Pada: a    
tavāham̐ soma rāraṇa sakʰya indo divedive \
Pada: c    
purūṇi babʰro ni caranti māmava paridʰīm̐rati tām̐ ihi \\ 516

Rca: 7 
Pada: a    
mr̥jyamānaḥ suhastyā samudre vācaminvasi \
Pada: c    
rayiṃ piśaṅgaṃ bahulaṃ puruspr̥haṃ pavamānābʰyarṣasi \\ 517

Rca: 8 
Pada: a    
abʰi somāsa āyavaḥ pavante madyaṃ madam \
Pada: c    
samudrasyādʰi viṣṭape manīṣiṇo matsarāso madacyutaḥ \\ 518

Rca: 9 
Pada: a    
punānaḥ soma jāgr̥viravyā vāraiḥ pari priyaḥ \
Pada: c    
tvaṃ vipro abʰavo 'ṅgirastama madʰvā yajñaṃ mimikṣa ṇaḥ \\ 519

Rca: 10 
Pada: a    
indrāya pavate madaḥ somo marutvate sutaḥ \
Pada: c    
sahasradʰāro atyavyamarṣati tamī mr̥jantyāyavaḥ \\ 520

Rca: 11 
Pada: a    
pavasva vājasātamo 'bʰi viśvāni vāryā \
Pada: c    
tvam̐ samudraḥ pratʰame vidʰarmaṃ devebʰyaṃ soma matsaraḥ \\ 521

Rca: 12 
Pada: a    
pavamānā asr̥kṣata pavitramati dʰārayā \
Pada: c    
marutvanto matsarā indriyā hayā medʰāmabʰi prayām̐si ca \\ 522

Dasati: 4 
Rca: 1 
Pada: a    
pra tu drava pari kośaṃ ni ṣīda nr̥bʰiḥ punāno abʰi vājamarṣa \
Pada: c    
aśvaṃ na tvā vājinaṃ marjayanto 'ccʰā barhī raśanābʰirnayanti \\ 523

Rca: 2 
Pada: a    
pra kāvyamuśaneva bruvāṇo devo devānāṃ janimā vivakti \
Pada: c    
mahivrataḥ śucibandʰuḥ pāvakaḥ padā varāho abʰyeti rebʰan \\ 524

Rca: 3 
Pada: a    
tisro vāca īrayati pra vahnirr̥tasya dʰītiṃ brahmaṇo manīṣām \
Pada: c    
gāvo yanti gopatiṃ pr̥ccʰamānāḥ somaṃ yanti matayo vāvaśānāḥ \\ 525

Rca: 4 
Pada: a    
asya preṣā hemanā pūyamāno devo devebʰiḥ samapr̥kta rasam \
Pada: c    
sutaḥ pavitraṃ paryeti rebʰanmiteva sadma paśumanti hotā \\ 526

Rca: 5 
Pada: a    
somaḥ pavate janitā matīnāṃ janitā divo janitā pr̥tʰivyāḥ \
Pada: c    
janitāgnerjanitā sūryasya janitendrasya janitota viṣṇoḥ \\ 527

Rca: 6 
Pada: a    
abʰi tripr̥ṣṭʰaṃ vr̥ṣaṇaṃ vayodʰāmāṅgoṣiṇamavāvaśanta vāṇīḥ \
Pada: c    
vanā vasāno varuṇo na sindʰūrvi ratnadʰā dayate vāryāṇi \\ 528

Rca: 7 
Pada: a    
akrāntsamudraḥ pratʰame vidʰarmaṃ janayanprajā bʰuvanasya gopāḥ \
Pada: c    
vr̥ṣā pavitre adʰi sāno avye br̥hatsomo vāvr̥dʰe svāno adriḥ \\ 529

Rca: 8 
Pada: a    
kanikranti harirā sr̥jyamānaḥ sīdanvanasya jaṭʰare punānaḥ \
Pada: c    
nr̥bʰiryataḥ kr̥ṇute nirṇijaṃ gāmato matiṃ janayata svadʰābʰiḥ \\ 530

Rca: 9 
Pada: a    
eṣa sya te madʰumām̐ indra somo vr̥ṣā vr̥ṣṇaḥ pari pavitre akṣāḥ \
Pada: c    
sahasradāḥ śatadā bʰūridāvā śaśvattamaṃ barhirā vājyastʰāt \\ 531

Rca: 10 
Pada: a    
pavasva soma madʰumām̐ r̥tāvāpo vasāno adʰi sāno avye \
Pada: c    
ava droṇāni gʰr̥tavanti roha madintamo matsara indrapānaḥ \\ 532

Dasati: 5 
Rca: 1 
Pada: a    
pra senānīḥ śūro agre ratʰānāṃ gavyanneti harṣate asya senā \
Pada: c    
bʰadrānkr̥ṇvannindrahavāntsakʰibʰya ā somo vastrā rabʰasāni datte \\ 533

Rca: 2 
Pada: a    
pra te dʰārā madʰumatīrasr̥granvāraṃ yatpūto atyeṣyavyam \
Pada: c    
pavamāna pavase dʰāma gonāṃ janayantsūryamapinvo arkaiḥ \\ 534

Rca: 3 
Pada: a    
pra gāyatābʰyarcāma devāntsomam̐ hinota mahate dʰanāya \
Pada: c    
svāduḥ pavatāmati vāramavyamā sīdatu kalaśaṃ deva induḥ \\ 535

Rca: 4 
Pada: a    
pra hinvāno janitā rodasyo ratʰo na vājam̐ saniṣannayāsīt \
Pada: c    
indraṃ gaccʰannāyudʰā sam̐śiśāno viśvā vasu hastayorādadʰānaḥ \\ 536

Rca: 5 
Pada: a    
takṣadyadī manaso venato vāgjyeṣṭʰasya dʰarmaṃ dyukṣoranīke \
Pada: c    
ādīmāyanvaramā vāvaśānā juṣṭaṃ patiṃ kalaśe gāva indum \\ 537

Rca: 6 
Pada: a    
sākamukṣo marjayanta svasāro daśa dʰīrasya dʰītayo dʰanutrīḥ \
Pada: c    
hariḥ paryadravajjāḥ sūryasya droṇaṃ nanakṣe atyo na vājī \\ 538

Rca: 7 
Pada: a    
adʰi yadasminvājinīva śubʰaḥ spardʰante dʰiyaḥ sūre na viśaḥ \
Pada: c    
apo vr̥ṇānaḥ pavate kavīyanvrajaṃ na paśuvardʰanāya manma \\ 539

Rca: 8 
Pada: a    
indurvājī pavate gonyogʰā indre somaḥ saha invanmadāya \
Pada: c    
hanti rakṣo bādʰate paryarātiṃ varivaskr̥ṇvanvr̥janasya rājā \\ 540

Rca: 9 
Pada: a    
ayā pavā pavasvainā vasūni mām̐ścatva indro sarasi pra dʰanva \
Pada: c    
bragʰnaścidyasya vāto na jūtiṃ purumedʰāścittakave naraṃ dʰāt \\ 541

Rca: 10 
Pada: a    
mahattatsomo mahiṣaścakārāpāṃ yadgarbʰo 'vr̥ṇīta devān \
Pada: c    
adadʰādindre pavamāna ojo 'janayatsūrye jyotirinduḥ \\ 542

Rca: 11 
Pada: a    
asarji vakvā ratʰye yatʰājau dʰiyā manotā pratʰamā manīṣa \
Pada: c    
daśa svasāro adʰi sāno avye mr̥janti vahnim̐ sadaneṣvaccʰa \\ 543

Rca: 12 
Pada: a    
apāmivedūrmayastartturāṇāḥ pra manīṣā īrate somamaccʰa \
Pada: c    
namasyantīrupa ca yanti saṃ cāca viśantyuśatīruśantam \\ 544




Ardha-Prapathaka: 2 
ṣaṣṭʰa prapāṭʰakaḥ \ dvitīyo 'rdʰaḥ


Dasati: 6 
Rca: 1 
Pada: a    
purojitī vo andʰasaḥ sutāya mādayitnave \
Pada: c    
apa śvānam̐ śnatʰiṣṭana sakʰāyo dīrgʰajihvyam \\ 545

Rca: 2 
Pada: a    
ayaṃ pūṣā rayirbʰagaḥ somaḥ punāno arṣati \
Pada: c    
patirviśvasya bʰūmano vyakʰyadrodasī ubʰe \\ 546

Rca: 3 
Pada: a    
sutāso madʰumattamāḥ somā indrāya mandinaḥ \
Pada: c    
pavitravanto akṣarandevāngaccʰantu vo madāḥ \\ 547

Rca: 4 
Pada: a    
somāḥ pavanta indavo 'smabʰyaṃ gātuvittamāḥ \
Pada: c    
mitrāḥ svānā arepasaḥ svādʰyaḥ svarvidaḥ \\ 548

Rca: 5 
Pada: a    
abʰī no vājasātamam̐ rayimarṣa śataspr̥ham \
Pada: c    
indo sahasrabʰarṇasaṃ tuvidyumnaṃ vibʰāsaham \\ 549

Rca: 6 
Pada: a    
abʰī navante adruhaḥ priyamindrasya kāmyam \
Pada: c    
vatsaṃ na pūrva āyuni jātam̐ rihanti mātaraḥ \\ 550

Rca: 7 
Pada: a    
ā haryatāya dʰr̥ṣṇave dʰanuṣṭanvanti paum̐syam \
Pada: c    
śukrā vi yantyasurāya nirṇije vipāmagre mahīyuvaḥ \\ 551

Rca: 8 
Pada: a    
pari tyam̐ haryatam̐ hariṃ babʰruṃ punanti vāreṇa \
Pada: c    
yo devānviśvām̐ itpari madena saha gaccʰati \\ 552

Rca: 9 
Pada: a    
pra sunvānāsyāndʰaso marto na vaṣṭa tadvacaḥ \
Pada: c    
apa śvānamarādʰasam̐ hatā makʰaṃ na bʰr̥gavaḥ \\ 553

Dasati: 7 
Rca: 1 
Pada: a    
abʰi priyāṇi pavate canohito nāmāni yahvo adʰi yeṣu vardʰate \
Pada: c    
ā sūryasya br̥hato br̥hannadʰi ratʰaṃ viṣvañcamaruhadvicakṣaṇaḥ \\ 554

Rca: 2 
Pada: a    
acodaso no dʰanvantvindavaḥ pra svānāso br̥haddeveṣu harayaḥ \
Pada: c    
vi cidaśnānā iṣayo arātayo 'ryo naḥ santu saniṣantu no dʰiyaḥ \\ 555

Rca: 3 
Pada: a    
eṣa pra kośe madʰumām̐ acikradadindrasya vajro vapuṣo vapuṣṭamaḥ \
Pada: c    
abʰyr̥̄3tasya sudugʰā gʰr̥taścuto vāśrā arṣanti payasā ca gʰenavaḥ \\ 556

Rca: 4 
Pada: a    
pro ayāsīdindurindrasya niṣkr̥tam̐ sakʰā sakʰyurna pra mināti saṅgiram \
Pada: c    
marya iva yuvatibʰiḥ samarṣati somaḥ kalaśe śatayāmanā patʰā \\ 557

Rca: 5 
Pada: a    
dʰartā divaḥ pavate kr̥tvyo raso dakṣo devānāmanumādyo nr̥bʰiḥ \
Pada: c    
hariḥ sr̥jāno atyo na satvabʰirvr̥tʰā pājām̐si kr̥ṇuṣe nadīṣvā \\ 558

Rca: 6 
Pada: a    
vr̥ṣā matīnāṃ pavate vicakṣaṇaḥ somo ahnāṃ pratarītoṣasāṃ divaḥ \
Pada: c    
prāṇā sindʰūnāṃ kalaśām̐ acikradadindrasya hārdyāviśanmanīṣibʰiḥ \\ 559

Rca: 7 
Pada: a    
trirasmai sapta dʰenavo duduhrire satyāmāśiraṃ parame vyomani \
Pada: c    
catvāryanyā bʰuvanāni nirṇije cārūṇi cakre yadr̥tairavardʰata \\ 560

Rca: 8 
Pada: a    
indrāya soma suṣutaḥ pari sravāpāmīvā bʰavatu rakṣasā saha \
Pada: c    
te rasasya matsata dvayāvino draviṇasvanta iha santvindavaḥ \\ 561

Rca: 9 
Pada: a    
asāvi somo aruṣo vr̥ṣā harī rājeva dasmo abʰi acikradat \
Pada: c    
punāno vāramatyeṣyavyayam̐ śyeno na yoniṃ gʰr̥tavantamāsadat \\ 562

Rca: 10 
Pada: a    
pra devamaccʰā madʰumanta indavo 'siṣyadanta gāva ā na dʰenavaḥ \
Pada: c    
barhiṣado vacanāvanta ūdʰabʰiḥ parisrutamusriyā nirṇijaṃ dʰire \\ 563

Rca: 11 
Pada: a    
añjate vyañjate samañjate kratum̐ rihanti madʰvābʰyañjate \
Pada: c    
sindʰoru 'ccʰvāse patayantamukṣaṇam̐ hiraṇyapāvāḥ paśumapsu gr̥bʰṇate \\ 564

Rca: 12 
Pada: a    
pavitraṃ te vitataṃ brahmaṇaspate prabʰurgātrāṇi paryeṣi viśvataḥ \
Pada: c    
ataptatanūrna tadāmo aśnute śr̥tāsa idvahantaḥ saṃ tadāśata \\ 565

Dasati: 8 
Rca: 1 
Pada: a    
indramaccʰa sutā ime vr̥ṣaṇaṃ yantu harayaḥ \
Pada: c    
śruṣṭe jātāsa indavaḥ svarvidaḥ \\ 566

Rca: 2 
Pada: a    
pra dʰanvā soma jāgr̥virindrāyendo pari srava \
Pada: c    
dyumantam̐ śuṣmamā bʰara svarvidam \\ 567

Rca: 3 
Pada: a    
sakʰāya ā ni ṣīdata punānāya pra gāyata \
Pada: c    
śiśuṃ na yajñaiḥ pari bʰūṣata śriye \\ 568

Rca: 4 
Pada: a    
taṃ vaḥ sakʰāyo madāya punānamabʰi gāyata \
Pada: c    
śiśuṃ na havyaiḥ svadayanta gūrtibʰiḥ \\ 569

Rca: 5 
Pada: a    
prāṇā śiśurmahīnām̐ hinvannr̥tasya dīdʰitim \
Pada: c    
viśvā pari priyā bʰuvadadʰa dvitā \\ 570

Rca: 6 
Pada: a    
pavasva devavītaya indo dʰārābʰirojasā \
Pada: c    
ā kalaśaṃ madʰumāntsoma naḥ sadaḥ \\ 571

Rca: 7 
Pada: a    
somaḥ punāna ūrmiṇāvyaṃ vāraṃ vi dʰāvati \
Pada: c    
agre vācaḥ pavamānaḥ kanikradat \\ 572

Rca: 8 
Pada: a    
pra punānāya vedʰase somāya vaca ucyate \
Pada: c    
bʰr̥tiṃ na bʰarā matibʰirjujoṣate \\ 573

Rca: 9 
Pada: a    
gomanna indo aśvavatsutaḥ sudakṣa dʰaniva \
Pada: c    
śuciṃ ca varṇamadʰi goṣu dʰārya \\ 574

Rca: 10 
Pada: a    
asmabʰyaṃ tvā vasuvidamabʰi vāṇīranūṣata \
Pada: c    
gobʰiṣṭe varṇamabʰi vāsayāmasi \\ 575

Rca: 11 
Pada: a    
pavate haryato harirati hvarām̐si ram̐hyā \
Pada: c    
abʰyarṣa stotr̥bʰyo vīravadyaśaḥ \\ 576

Rca: 12 
Pada: a    
pari kośaṃ madʰuścutam̐ somaḥ punāno arṣati \
Pada: c    
abʰi vāṇīrr̥ṣīṇām̐ saptā nūṣata \\ 577

Dasati: 9 
Rca: 1 
Pada: a    
pavasva madʰumattama indrāya soma kratuvittamo madaḥ \
Pada: c    
mahi dyukṣatamo madaḥ \\ 578

Rca: 2 
Pada: a    
abʰi dyumnaṃ br̥hadyaśa iṣaspate didīhi deva devayum \
Pada: c    
vi kośaṃ madʰyamaṃ yuva \\ 579

Rca: 3 
Pada: a    
ā sotā pari ṣiñcatāśvaṃ na stomamapturam̐ rajasturam \
Pada: c    
vanaprakṣamudaprutam \\ 580

Rca: 4 
Pada: a    
etamu tyaṃ madacyutam̐ sahasradʰāraṃ vr̥ṣabʰaṃ divoduham \
Pada: c    
viśvā vasūni bibʰratam \\ 581

Rca: 5 
Pada: a    
sa sunve yo vasūnāṃ yo rāyāmānetā ya iḍānām \
Pada: c    
somo yaḥ sukṣitīnām \\ 582

Rca: 6 
Pada: a    
tvam̐ hyā3ṅga daivyā pavamāna janimāni dyumattamaḥ \
Pada: c    
amr̥tatvāya gʰoṣayan \\ 583

Rca: 7 
Pada: a    
eṣa sya dʰārayā suto 'vyo vārebʰiḥ pavate madintamaḥ \
Pada: c    
krīḍannūrmirapāmiva \\ 584

Rca: 8 
Pada: a    
ya usriyā api antaraśmani nirgā akr̥ntadojasā \
Pada: c    
abʰi vrajaṃ tatniṣe gavyamaśvyaṃ varmīva dʰr̥ṣṇavā ruja \
Pada: e    
AUM varmīva dʰr̥ṣṇavā ruja \\ 585



\\ iti saumyaṃ pāvamānaṃ parva kāṇḍam \\

\\ iti pūrvārcikaḥ \\


Next part



This text is part of the TITUS edition of Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha).

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.