TITUS
Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha)
Part No. 4
Previous part

Prapathaka: 4 
Ardha-Prapathaka: 1 
caturtʰa prapāṭʰakaḥ \ pratʰamo 'rdʰaḥ


Dasati: 1 
Rca: 1 
Pada: a    ima indrāya sunvire somāso dadʰyāśiraḥ \
Pada: c    
tām̐ ā madāya vajrahasta pītaye haribʰyāṃ yāhyoka ā \\ 293

Rca: 2 
Pada: a    
ima indra madāya te somāścikitra ukitʰanaḥ \
Pada: c    
madʰoḥ papāna upa no giraḥ śr̥ṇu rāsva stotrāya girvaṇaḥ \\ 294

Rca: 3 
Pada: a    
ā tvā3dya sabardugʰām̐ huve gāyatravepasam \
Pada: c    
indraṃ dʰenum̐ sudugʰāmanyāmiṣamurudʰārāmaraṅkr̥tam \\ 295

Rca: 4 
Pada: a    
na tvā br̥hanto adrayo varanta indra vīḍavaḥ \
Pada: c    
yaccʰikṣasi stuvate māvate vasu na kiṣṭadā mināti te \\ 296

Rca: 5 
Pada: a    
ka īṃ veda sute sacā pibantaṃ kadvayo dadʰe \
Pada: c    
ayaṃ yaḥ puro vibʰinatyojasā mandānaḥ śipryandʰasaḥ \\ 297

Rca: 6 
Pada: a    
yadindra śāso avrataṃ cyāvayā sadasaspari \
Pada: c    
asmākamam̐śuṃ magʰavanpuruspr̥haṃ vasavye adʰi barhaya \\ 298

Rca: 7 
Pada: a    
tvaṣṭā no daivyaṃ vacaḥ parjanyo brahmaṇaspatiḥ \
Pada: c    
putrairbʰrātr̥bʰiraditirnu pātu no duṣṭaraṃ trāmaṇaṃ vacaḥ \\ 299

Rca: 8 
Pada: a    
kadā ca na starīrasi nendra saścasi dāśuṣe \
Pada: c    
upopennu magʰavanbʰūya innu te dānaṃ devasya pr̥cyate \\ 300

Rca: 9 
Pada: a    
yuṅkṣvā hi vr̥trahantama harī indra parāvataḥ \
Pada: c    
arvācīno magʰavantsomapītaya ugra r̥ṣvebʰirā gahi \\ 301

Rca: 10 
Pada: a    
tvāmidā hyo naro 'pīpyanvajrinbʰūrṇayaḥ \
Pada: c    
sa indra stomavāhasa iha śrudʰyupa svasaramā gahi \\ 302

Dasati: 2 
Rca: 1 
Pada: a    
pratyu adarśyāyatyū3ccʰantī duhitā divaḥ \
Pada: c    
apo mahī vr̥ṇute cakṣuṣā tamo jyotiṣkr̥ṇoti sūnari \\ 303

Rca: 2 
Pada: a    
imā u vāṃ diviṣṭaya usrā havante aśvinā \
Pada: c    
ayaṃ vāmahve 'vase śacīvasū viśaṃviśam̐ hi gaccʰatʰaḥ \\ 304

Rca: 3 
Pada: a    
ku ṣṭʰaḥ ko vāmaśvinā tapāno devā martyaḥ \
Pada: c    
gʰnatā vāmaśmayā kṣapamāṇom̐śunettʰamu ādunyatʰā \\ 305

Rca: 4 
Pada: a    
ayaṃ vāṃ madʰumattamaḥ sutaḥ somo diviṣṭiṣu \
Pada: c    
tamaśvinā pibataṃ tiro ahnyaṃ dʰattam̐ ratnāni dāśuṣe \\ 306

Rca: 5 
Pada: a    
ā tvā somasya gal_dayā sadā yācannahaṃ jyā \
Pada: c    
bʰūrṇiṃ mr̥gaṃ na savaneṣu cukrudʰaṃ ka īśānaṃ na yāciṣat \\ 307

Rca: 6 
Pada: a    
adʰvaryo drāvayā tvam̐ somamindraḥ pipāsati \
Pada: c    
upo nūnaṃ yuyuje vr̥ṣṇā harī ā ca jagāma vr̥trahā \\ 308

Rca: 7 
Pada: a    
abʰī ṣatastadā bʰarendra jyāyaḥ kanīyasaḥ \
Pada: c    
purūvasurhi magʰavanbabʰūvitʰa bʰarebʰare ca havyaḥ \\ 309

Rca: 8 
Pada: a    
yadindra yāvatastvametāvadahamīśīya \
Pada: c    
stotāramiddadʰiṣe radāvaso na pāpatvāya ram̐siṣam \\ 310

Rca: 9 
Pada: a    
tvamindra pratūrtiṣvabʰi viśvā asi spr̥dʰaḥ \
Pada: c    
aśastihā janitā vr̥tratūrasi tvaṃ tūrya taruṣyataḥ \\ 311

Rca: 10 
Pada: a    
pra yo ririkṣa ojasā divaḥ sadobʰyaspari \
Pada: c    
na tvā vivyāca raja indra pārtʰivamati viśvaṃ vavakṣitʰa \\ 312

Dasati: 3 
Rca: 1 
Pada: a    
asāvi devaṃ gor̥jīkamandʰo nyasminnindro januṣemuvoca \
Pada: c    
bodʰāmasi tvā haryaśva yajñairbodʰā na stomamandʰaso madeṣu \\ 313

Rca: 2 
Pada: a    
yoniṣṭa indra sadane akāri tamā nr̥bʰiḥ purūhūta pra yāhi \
Pada: c    
aso yatʰā no 'vitā vr̥dʰaściddado vasūni mamadaśca somaiḥ \\ 314

Rca: 3 
Pada: a    
adardarutsamasr̥jo vi kʰāni tvamarṇavānbadbadʰānām̐ aramṇāḥ \
Pada: c    
mahāntamindra parvataṃ vi yadvaḥ sr̥jaddʰārā ava yaddānavānhan \\ 315

Rca: 4 
Pada: a    
suṣvāṇāsa indra stumasi tvā saniṣyantaścittuvinr̥mṇa vājam \
Pada: c    
ā no bʰara suvitaṃ yasya konā tanā tmanā sahyāmā tvotāḥ \\ 316

Rca: 5 
Pada: a    
jagr̥hmā te dakṣiṇamindra hastaṃ vasūyavo vasupate vasūnām \
Pada: c    
vidmā hi tvā gopatim̐ śūra gonāmasmabʰyaṃ citraṃ vr̥ṣaṇam̐ rayindāḥ \\ 317

Rca: 6 
Pada: a    
indraṃ naro nemadʰitā havante yatpāryā yunajate dʰiyastāḥ \
Pada: c    
śūro nr̥ṣātā śravasaśca kāma ā gomati vraje bʰajā tvaṃ naḥ \\ 318

Rca: 7 
Pada: a    
vayaḥ suparṇā upa sedurindraṃ priyamedʰā r̥ṣayo nādʰamānāḥ \
Pada: c    
apa dʰvāntamūrṇuhi pūrdʰi cakṣurmumugdʰyā3smānnidʰayeva baddʰān \\ 319

Rca: 8 
Pada: a    
nāke suparṇamupa yatpatantam̐ hr̥dā venanto abʰyacakṣata tvā \
Pada: c    
hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bʰuraṇyum \\ 320

Rca: 9 
Pada: a    
brahma jajñānaṃ pratʰamaṃ purastādvi sīmataḥ suruco vena āvaḥ \
Pada: c    
sa budʰnyā upamā asya viṣṭʰāḥ sataśca yonimasataśca vivaḥ \\ 321

Rca: 10 
Pada: a    
apūrvyā purutamānyasmai mahe vīrāya tavase turāya \
Pada: c    
virapśine vajriṇe śantamāni vacām̐syāsmai stʰavirāya takṣuḥ \\ 322

Dasati: 4 
Rca: 1 
Pada: a    
ava drapso am̐śumatīmatiṣṭʰadīyānaḥ kr̥ṣṇo daśabʰiḥ sahasraiḥ \
Pada: c    
āvattamindraḥ śacyā dʰamantamapa snīhitiṃ nr̥maṇā adʰadrāḥ \\ 323

Rca: 2 
Pada: a    
vr̥trasya tvā śvasatʰādīṣamāṇā viśve devā ajahurye sakʰāyaḥ \
Pada: c    
marudbʰirindra sakʰyaṃ te astvatʰemā viśvāḥ pr̥tanā jayāsi \\ 324

Rca: 3 
Pada: a    
vidʰuṃ dadrāṇam̐ samane bahūnām̐ yuvānam̐ santaṃ palito jagāra \
Pada: c    
devasya paśya kāvyaṃ mahitvādyā mamāra sa hyaḥ samāna \\ 325

Rca: 4 
Pada: a    
tvam̐ ha tyatsaptabʰyo jāyamāno 'śatrubʰyo abʰavaḥ śatrurindra \
Pada: c    
gūḍʰe dyāvāpr̥tʰivī anvavindo vibʰumadbʰyo bʰuvanebʰyo raṇaṃ dʰāḥ \\ 326

Rca: 5 
Pada: a    
meḍiṃ na tvā vajriṇaṃ bʰr̥ṣṭimantaṃ purudʰasmānaṃ vr̥ṣabʰam̐ stʰirapsnum \
Pada: c    
karoṣyaryastaruṣīrduvasyurindra dyukṣaṃ vr̥trahaṇaṃ gr̥ṇīṣe \\ 327

Rca: 6 
Pada: a    
pra vo mahe mahevr̥dʰe bʰaradʰvaṃ pracetase pra sumatiṃ kr̥ṇudʰvam \
Pada: a    
viśaḥ pūrvīḥ pra cara carṣaṇiprāḥ \\ 328

Rca: 7 
Pada: a    
śunam̐ huvema magʰavānamindramasminbʰare nr̥tamaṃ vājasātau \
Pada: c    
śr̥ṇvantamugramūtaye samatsu dʰnantaṃ vr̥trāṇi sañjitaṃ dʰanāni \\ 329

Rca: 8 
Pada: a    
udu brahmāṇyairata śravasyendram̐ samarye mahayā vasiṣṭʰa \
Pada: c    
ā yo viśvāni śravasā tatānopaśrotā ma īvato vacām̐si \\ 330

Rca: 9 
Pada: a    
cakraṃ yadasyāpsvā niṣattamuto tadasmai madʰviccaccʰadyāt \
Pada: c    
pr̥tʰivyāmatiṣitaṃ yadūdʰaḥ payo goṣvadadʰā oṣadʰīṣu \\ 331

Dasati: 5 
Rca: 1 
Pada: a    
tyamū ṣu vājinaṃ devajūtam̐ sahovānaṃ tarutāram̐ ratʰānām \
Pada: c    
ariṣṭanemiṃ pr̥tanājamāśum̐ svastaye tārkṣyamihā huvema \\ 332

Rca: 2 
Pada: a    
trātāramindramavitāramindram̐ havehave suhavam̐ śūramindram \
Pada: c    
huve nu śakraṃ puruhūtamindramidam̐ havirmagʰavā vetvindraḥ \\ 333

Rca: 3 
Pada: a    
yajāmaha indraṃ vajradakṣiṇam̐ harīṇām̐ ratʰya3ṃ vivratānām \
Pada: c    
pra śmaśrubʰirdodʰuvadūrdʰvadʰā bʰuvadvi senābʰirbʰayamāno vi rādʰasā \\ 334

Rca: 4 
Pada: a    
satrāhaṇaṃ dādʰr̥ṣiṃ tumramindraṃ mahāmapāraṃ vr̥śabʰam̐ suvajram \
Pada: c    
hantā yo vr̥tram̐ sanitota vājaṃ dātā magʰāni magʰavā surādʰāḥ \\ 335

Rca: 5 
Pada: a    
yo no vanuṣyannabʰidāti marta ugaṇā manyamānasturo \
Pada: c    
kṣidʰī yudʰā śavasā tamindrābʰī ṣyāma vr̥ṣamaṇastvotāḥ \\ 336

Rca: 6 
Pada: a    
yaṃ vr̥treṣu kṣitaya spardʰamānā yaṃ yukteṣu turayanto havante \
Pada: c    
yam̐ śūrasātau yamapāmupajmanyaṃ viprāso vājayante sa indraḥ \\ 337

Rca: 7 
Pada: a    
indrāparvatā br̥hatā ratʰena vāmīriṣa ā vahatam̐ suvīrāḥ \
Pada: c    
vītam̐ havyānyadʰvareṣu devā vardʰetʰāṃ gīrbʰīriḍayā madantā \\ 338

Rca: 8 
Pada: a    
indrāya giro aniśitasargā apaḥ prairayatsagarasya budʰnāt \
Pada: c    
yo akṣeṇeva cakriyau śacībʰirviṣvaktastambʰa pr̥tʰivīmuta dyām \\ 339

Rca: 9 
Pada: a    
ā tvā sakʰāyaḥ sakʰyā vavr̥tyustiraḥ purū cidarṇavāṃ jagamyāḥ \
Pada: c    
piturnapātamā dadʰita vedʰā asminkṣaye pratarāṃ dīdyānaḥ \\ 340

Rca: 10 
Pada: a    
ko adya yuṅkte dʰuri r̥tasya śimīvato bʰāmino durhr̥ṇāyūn \
Pada: c    
āsanneṣāmapsuvāho mayobʰūnya eṣāṃ bʰr̥tyāmr̥ṇadʰatsa jīvāt \\ 341




Ardha-Prapathaka: 2 
caturtʰa prapāṭʰakaḥ \ dvitīyo 'rdʰaḥ


Dasati: 6 
Rca: 1 
Pada: a    
gāyanti tvā gāyatriṇo 'rcantyarkamarkiṇaḥ \
Pada: c    
brahmāṇastvā śatakrata udvam̐śamiva yemire \\ 342

Rca: 2 
Pada: a    
indraṃ viśvā avīvr̥dʰantsamudravyacasaṃ giraḥ \
Pada: c    
ratʰītamam̐ ratʰīnāṃ vājānām̐ satpatiṃ patim \\ 343

Rca: 3 
Pada: a    
imamindra sutaṃ piba jyeṣṭʰamamartyaṃ madam \
Pada: c    
śukrasya tvābʰyakṣarandʰārā r̥tasya sādane \\ 344

Rca: 4 
Pada: a    
yadindra citra ma iha nāsti tvādātamadrivaḥ \
Pada: c    
rādʰastanno vidadvasa ubʰayāhastyā bʰara \\ 345

Rca: 5 
Pada: a    
śrudī havaṃ tiraścyā indra yastvā saparyati \
Pada: c    
suvīryasya gomato rāyaspūrdʰi mahām̐ asi \\ 346

Rca: 6 
Pada: a    
asāvi soma indra te śaviṣṭʰa dʰr̥ṣṇavā gahi \
Pada: c    
ā tvā pr̥ṇaktvindriyam̐ rajaḥ sūryo na raśmibʰiḥ \\ 347

Rca: 7 
Pada: a    
endra yāhi haribʰirupa kaṇvasya suṣṭutim \
Pada: c    
divo amuṣya śāsato divaṃ yaya divāvaso \\ 348

Rca: 8 
Pada: a    
ā tvā giro ratʰīrivāstʰuḥ suteṣu girvaṇaḥ \
Pada: c    
abʰi tvā samanūṣata gāvo vatsaṃ na dʰenavaḥ \\ 349

Rca: 9 
Pada: a    
eto nvindram̐ stavāma śuddʰam̐ śuddʰena sāmnā \
Pada: c    
śuddʰairuktʰairvāvr̥dʰvām̐sam̐ śuddʰairāśīrvānmamattu \\ 350

Rca: 10 
Pada: a    
yo rayiṃ vo rayintamo yo dyumnairdyumnavattamaḥ \
Pada: c    
somaḥ sutaḥ sa indra te 'sti svadʰāpate madaḥ \\ 351

Dasati: 7 
Rca: 1 
Pada: a    
pratyasmai pipīṣate viśvāni viduṣe bʰara \
Pada: c    
araṅgamāya jagmaye 'paścādadʰvane naraḥ \\ 352

Rca: 2 
Pada: a    
ā no vayovayaḥśayaṃ mahāntaṃ gahvareṣṭʰāṃ mahāntaṃ pūrvineṣṭʰām \
Pada: c    
ugraṃ vaco apāvadʰīḥ \\ 353

Rca: 3 
Pada: a    
ā tvā ratʰaṃ yatʰotaye sumnāya vartayāmasi \
Pada: c    
tuvikūrmimr̥tīṣahamindram̐ śaviṣṭʰa satpatim \\ 354

Rca: 4 
Pada: a    
sa pūrvyo mahonāṃ venaḥ kratubʰirānaje \
Pada: c    
yasya dvārā manuḥ pitā deveṣu dʰiya ānaje \\ 355

Rca: 5 
Pada: a    
yadī vahantyāśavo bʰrājamānā ratʰeṣvā \
Pada: c    
pibanto madiraṃ madʰu tatra śravām̐si kr̥ṇvate \\ 356

Rca: 6 
Pada: a    
tyamu vo aprahaṇaṃ gr̥ṇīṣe śavasaspatim \
Pada: c    
indraṃ viśvāsāhaṃ naram̐ śaciṣṭʰaṃ viśvavedasam \\ 357

Rca: 7 
Pada: a    
dadʰikrāvṇo akāriṣaṃ jiṣṇoraśvasya vājinaḥ \
Pada: c    
surabʰi no mukʰā karatpra na āyūm̐ṣi tāriṣat \\ 358

Rca: 8 
Pada: a    
purāṃ bʰinduryuvā kaviramitaujā ajāyata \
Pada: c    
indro viśvasya karmaṇo dʰarttā vajrī puruṣṭutaḥ \\ 359

Dasati: 8 
Rca: 1 
Pada: a    
prapra vastriṣṭubʰamiṣaṃ vandadvīrāyendave \
Pada: c    
dʰiyā vo medʰasātaye purandʰyā vivāsati \\ 360

Rca: 2 
Pada: a    
kaśyapasya svarvido yāvāhuḥ sayujāviti \
Pada: c    
yayorviśvamapi vrataṃ yajñaṃ dʰīrā nicāyya \\ 361

Rca: 3 
Pada: a    
arcata prārcatā naraḥ priyamedʰāso arcata \
Pada: c    
arcantu putrakā uta puramiddʰr̥ṣṇvarcata \\ 362

Rca: 4 
Pada: a    
uktʰamindrāya śam̐syaṃ vardʰanaṃ puruniḥṣidʰe \
Pada: c    
śakro yatʰā suteṣu no rāraṇatsakʰyeṣu ca \\ 363

Rca: 5 
Pada: a    
viśvānarasya vaspatimanānatasya śavasaḥ \
Pada: c    
evaiśca carṣaṇīnāmūtī huve ratʰānām \\ 364

Rca: 6 
Pada: a    
sa gʰā yaste divo naro dʰiyā martasya śamataḥ \
Pada: c    
ūtī sa br̥hato divo dviṣo am̐ho na tarati \\ 365

Rca: 7 
Pada: a    
vibʰoṣṭa indra rādʰaso vibʰvī rātiḥ śatakrato \
Pada: c    
atʰā no viśvacarṣaṇe dyumnam̐ sudatra mam̐haya \\ 366

Rca: 8 
Pada: a    
vayaścitte patatriṇo dvipāccatuṣpādarjuni \
Pada: c    
uṣaḥ prārannr̥tūm̐ranu divo antebʰyaspari \\ 367

Rca: 9 
Pada: a    
amī ye devā stʰana madʰya ā rocane divaḥ \
Pada: c    
kadva r̥taṃ kadamr̥taṃ pratnā va āhutiḥ \\ 368

Rca: 10 
Pada: a    
r̥cam̐ sāma yajāmahe yābʰyāṃ karmāṇi kr̥ṇvate \
Pada: c    
vi te sadasi rājato yajñaṃ deveṣu vakṣataḥ \\ 369

Dasati: 9 
Rca: 1 
Pada: a    
viśvāḥ pr̥tanā abʰibʰūtaraṃ naraḥ sajūstatakṣurindraṃ jajanuśca rājase \
Pada: c    
kratve vare stʰemanyāmurīmutogramojiṣṭʰaṃ tarasaṃ tarasvinam \\ 370

Rca: 2 
Pada: a    
śratte dadʰāmi pratʰamāya manyave 'hanyaddasyuṃ naryaṃ viverapaḥ \
Pada: c    
ubʰe yatvā rodasī dʰāvatāmanu bʰyasātte śuṣmātpr̥tʰivī cidadrivaḥ \\ 371

Rca: 3 
Pada: a    
sameta viśvā ojasā patiṃ divo ya eka idbʰūratitʰirjanānām
Pada: c    
sa pūrvyo nūtanamājigīṣaṃ taṃ varttanīranu vāvr̥ta eka it \\ 372

Rca: 4 
Pada: a    
ime ta indra te vayaṃ puruṣṭuta ye tvārabʰya carāmasi prabʰūvaso \
Pada: c    
na hi tvadanyo girvaṇo giraḥ sagʰatkṣoṇīriva prati taddʰarya no vacaḥ \\ 373

Rca: 5 
Pada: a    
carṣaṇīdʰr̥taṃ magʰavānamuktʰyā3mindraṃ giro br̥hatīrabʰyanūṣata \
Pada: c    
vāvr̥dʰānaṃ puruhūtam̐ suvr̥ktibʰiramartyaṃ jaramāṇaṃ divedive \\ 374

Rca: 6 
Pada: a    
accʰā va indraṃ matayaḥ svaryuvaḥ sadʰrīcīrviśvā uśatīranūṣata \
Pada: c    
pari ṣvajanta janayo yatʰā patiṃ maryaṃ na śundʰyuṃ magʰavānamūtaye \\ 375

Rca: 7 
Pada: a    
abʰi tyaṃ meṣaṃ puruhūtamr̥gmiyamindraṃ gīrbʰirmadatā vasvo arṇavam \
Pada: c    
yasya dyāvo na vicaranti mānuṣaṃ bʰuje mam̐hiṣṭʰamabʰi vipramarcata \\ 376

Rca: 8 
Pada: a    
tyam̐ su meṣaṃ mahayā svarvidam̐ śataṃ yasya subʰuvaḥ sākamīrate \
Pada: c    
atyaṃ na vājam̐ havanasyadam̐ ratʰamendraṃ vavr̥tyāmavase suvr̥ktibʰiḥ \\ 377

Rca: 9 
Pada: a    
gʰr̥tavatī bʰuvanānāmabʰiśriyorvī pr̥tʰvī madʰudugʰe supeśasā \
Pada: c    
dyāvāpr̥tʰivī varuṇasya dʰarmaṇā viṣkabʰite ajare bʰūriretasā \\ 378

Rca: 10 
Pada: a    
ubʰe yadindra rodasī āpaprātʰoṣā iva \
Pada: c    
mahāntaṃ tvā mahīnām̐ samrājaṃ carṣaṇīnām \
Pada: e    
devī janitryajījanadbʰadrā janitryajījanat \\ 379

Rca: 11 
Pada: a    
pra mandine pitumadarcatā vaco yaḥ kr̥ṣṇagarbʰā nirahannr̥jiśvanā \
Pada: c    
avasyavo vr̥ṣaṇaṃ vajradakṣiṇaṃ marutvantam̐ sakʰyāya huvemahi \\ 380

Dasati: 10 
Rca: 1 
Pada: a    
indra suteṣu someṣu kratuṃ punīṣa uktʰyam \
Pada: c    
vide vr̥dʰasya dakṣasya mahām̐ hi ṣaḥ \\ 381

Rca: 2 
Pada: a    
tamu abʰi pra gāyata puruhūtaṃ puruṣṭutam \
Pada: c    
indraṃ gīrbʰistaviṣamā vivāsata \\ 382

Rca: 3 
Pada: a    
taṃ te madaṃ gr̥ṇīmasi vr̥ṣaṇaṃ pr̥kṣu sāsahim \
Pada: c    
u lokakr̥tnumadrivo hariśriyam \\ 383

Rca: 4 
Pada: a    
yatsomamindra viṣṇavi yadvā gʰa trita āptye \
Pada: c    
yadvā marutsu mandase samindubʰiḥ \\ 384

Rca: 5 
Pada: a    
edu madʰormadintaram̐ siñcādʰvaryo andʰasaḥ \
Pada: c    
evā hi vīrastavate sadāvr̥dʰaḥ \\ 385

Rca: 6 
Pada: a    
endumindrāya siñcata pibāti somyaṃ madʰu \
Pada: c    
pra rādʰām̐si codayate mahitvanā \\ 386

Rca: 7 
Pada: a    
eto nvindram̐ stavāma sakʰāyaḥ stomyaṃ naram \
Pada: c    
kr̥ṣṭīryo viśvā abʰyastyeka it \\ 387

Rca: 8 
Pada: a    
indrāya sāma gāyata viprāya br̥hate br̥hat \
Pada: c    
brahmakr̥te vipaścite panasyave \\ 388

Rca: 9 
Pada: a    
ya eka idvidayate vasu martāya dāśuṣe \
Pada: c    
īśāno apratiṣkuta indro aṅga \\ 389

Rca: 10 
Pada: a    
sakʰāya ā śiṣāmahe brahmendrāya vajriṇe \
Pada: c    
stuṣa ū ṣu vo nr̥tamāya dʰr̥ṣṇave \\ 390




Next part



This text is part of the TITUS edition of Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha).

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.