TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 5
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1    vāmadevyaṃ mahāvrataṃ kāryam
Verse: 2    
trivr̥c cʰiro bʰavati
Verse: 3    
trivr̥d dʰy eva śiro loma tvag astʰi
Verse: 4    
pāṅkta itara ātmā loma tvaṅ māṁsam astʰi majjā
Verse: 5    
sakr̥d dʰiṅkr̥tena śirasā pārācā stuvate
Verse: 6    
tasmāc cʰiro 'ṅgāni medyanti nānumedyati na kr̥śyanty anukr̥śyati
Verse: 7    
punar abʰyāvartam itareṇātmanā stuvate tasmād itara ātmā medyati ca kr̥śyati ca
Verse: 8    
arkavatīṣu gāyatrīṣu śiro bʰavati
Verse: 9    
annaṃ arko brahmavarcasaṃ gāyatry annādyaṃ caivaibʰyo brahmavarcasaṃ ca mukʰato dadʰāti
Verse: 10    
pañcadaśasaptadaśau pakṣau bʰavataḥ prakṣābʰyāṃ vai yajamāno vayo bʰūtvā svargaṃ lokam eti
Verse: 11    
tāv āhuḥ samau kāryau pañcadaśau saptadaśau savīvadʰatvāya
Verse: 12    
tad v āhur yat samau bʰavata ekavīryau tarhi bʰavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kr̥tvāpatīyaḥ patati
Verse: 13    
dakṣiṇato br̥hat kāryaṃ dakṣiṇo ardʰa ātmano vīryavattaraḥ
Verse: 14    
atʰo kʰalv āhur uttarata eva kāryaṃ brāhmaṇāccʰaṁsino 'rdʰāt traiṣṭubʰaṃ vai br̥hat traiṣṭubʰo vai brāhmaṇāccʰaṁsī traiṣṭubʰaḥ pañcadaśastomaḥ
Verse: 15    
dakṣiṇato ratʰantaraṃ kāryaṃ maitrāvaruṇasyārdʰād gāyatraṃ vai ratʰantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ
Verse: 16    
ekaviṁśaṃ puccʰaṃ bʰavati
Verse: 17    
ekaviṁśo vai stomānāṃ pratiṣṭʰā tasmād vayaḥ puccʰena pratiṣṭʰāyotpatati puccʰena pratiṣṭʰāya niṣīdati
Verse: 18    
yajñāyajñīyaṃ puccʰaṃ kāryaṃ yajñāyajñīyaṁ hy eva mahāvratasya puccʰam
Verse: 19    
atʰo kʰalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bʰadram kāryaṁ samr̥ddʰyai

Paragraph: 2 
Verse: 1    
vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatraṁ śiro br̥hadratʰantare pakṣau yajñāyajñīyaṃ puccʰam
Verse: 2    
yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti
Verse: 3    
tasya prācī dik śiras tac cʰandobʰiḥ sahasram asāv anyataraḥ pakṣaḥ sanakṣattraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadʰibʰiś ca vanaspatibʰiś ca sāhasro 'ntarikṣam ātmā tad vayobʰiḥ sāhasraṃ pratīcī dik puccʰaṃ tad agnibʰiś ca raśmibʰiś ca sāhasraṃ pra sasasraṃ paśūn āpnoti ya evaṁv veda
Verse: 4    
tad āhur apr̥ṣṭʰaṃ vai vāmadevyam anidʰanaṁ hīti
Verse: 5    
anāyatanaṃ etat sāma yad anidʰanam
Verse: 6    
rājanaṃ mahāvrataṃ kāryam
Verse: 7    
etad vai sākṣād annaṃ yad rājanaṃ pañcavidʰaṃ bʰavati pāṅktaṁ hy annam
Verse: 8    
hiṅkāravad bʰavati tena vāmadevyasya rūpam
Verse: 9    
nidʰanavad bʰavati tena prṣṭʰasya rūpam
Verse: 10    
aticcʰandaḥsu pañcanidʰanaṃ vāmadevyaṃ brahmasāma kāryam
Verse: 11    
ati eṣānyāni ccʰandāṁsi yad aticcʰandā aty etad anyāny ahāny ahar yan mahāvratam
Verse: 12    
brahmasāmnaiva tad anyāny ahāny atimedayati
Verse: 13    
pañcanidʰanaṃ bʰavati pāṅktaṁ hy annam

Paragraph: 3 
Verse: 1    
ilāndam agniṣṭomasāma kāryam
Verse: 2    
etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭʰanti
Verse: 3    
samudro etac cʰandaḥ salilaṃ lomaśaṁ samudra iva kʰalu vai sa bʰavati salila iva lomaśa iva yo bʰavati
Verse: 4    
tasmād etāsu kāryaṁ samr̥ddʰyai
Verse: 5    
vratam iti nidʰanaṃ bʰavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bʰavati svargasya lokasya samaṣṭyai śakuna iti bʰavati śakuna iva vai yajamāno vayo bʰūtvā svargaṁl lokam eti
Verse: 6    
yajñāyajñīyam agniṣṭomasāma kāryam
Verse: 7    
yad anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭʰanti
Verse: 8    
vāravantīyam agniṣṭomasāma kāryam
Verse: 9    
agnir idaṃ vaiśvānaro 'dahan naitasmād devā abibʰayus taṃ varaṇaśākʰayāvārayanta yad avārayanta tasmād vāravantīyam
Verse: 10    
tasmād varaṇo bʰiṣajya etena hi devā ātmānam atrāyanta
Verse: 11    
tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ neccʰamayā iti
Verse: 12    
paśavo vai vāravantīyaṁ śāntiḥ paśavaḥ śāntād eva tat saṁvvatsarād uttiṣṭʰanti

Paragraph: 4 
Verse: 1    
prāṇena purastād āhavanīyam upatiṣṭʰante prāṇam eva taj jayanti
Verse: 2    
apānena paścāt puccʰam upatiṣṭʰante apānam eva taj jayanti
Verse: 3    
vratapakṣābʰyāṃ pakṣāv upatiṣṭʰante diśa eva taj jayanti
Verse: 4    
prajāpater hr̥dayenāpikakṣam upatiṣṭʰante jyaiṣṭʰyam eva taj jayanti
Verse: 5    
vasiṣṭʰasya nihavena cātvālam upatiṣṭʰante svargam eva tal lokam āotvā śriyaṃ vadante
Verse: 6    
vaiśvadevyām r̥ci bʰavati viśvarūpaṃ vai paśūnāṁ rūpaṃ paśūn eva taj jayanti
Verse: 7    
sattrasyarddʰyāgnīdʰram upatiṣṭʰanta r̥ddʰāv eva pratitiṣṭʰanti
Verse: 8    
caturakṣarāṇidʰanaṃ bʰavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭʰanti
Verse: 9    
ātamitor nidʰanam upayanty āyur eva sarvam āpnuvanti
Verse: 10    
ślokānuślokābʰyāṁ havirdʰāne upatiṣṭʰante kīrtim eva taj jayanti
Verse: 11    
yāmena mārjālīyam upatiṣṭʰante pitr̥lokam eva taj jayanti
Verse: 12    
āyurṇavastobʰābʰyāṁ sada upatiṣṭʰante brahma caiva tat kṣatraṃ ca jayanti
Verse: 13    
r̥śyasya sāmnā gārhapatyam upatiṣṭʰante
Verse: 14    
indraṁ sarvāṇi bʰūtāny astuvaṁs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dʰāmopāgaccʰat priyam evāsyaitena dʰāmopagaccʰanti
Verse: 15    
yat paro'kṣaṃ nidʰanam upeyur hrītamukʰaṃ pratimuñceran pratyakṣam upayanti hrītamukʰam evāpajayanti

Paragraph: 5 
Verse: 1    
āsandīm āruhyodgāyati devasākṣya eva tad upariṣadyaṃ jayati
Verse: 2    
audumbarī bʰavaty ūrg udumbara ūrjam evāvarunddʰe
Verse: 3    
prādeśamātrī bʰavaty asya lokasyānuddʰānāya
Verse: 4    
cʰandobʰir ārohati svargam eva tal lokam ārohati
Verse: 5    
cʰandobʰir upāvarohaty asmiṁ loke pratitiṣṭʰati
Verse: 6    
sarveṇātmanā samuddʰr̥tyodgeyam eṣu lokeṣu ned vyāhito 'sānīti
Verse: 7    
ekasyāṁ stotrīyāyām astutāyāṃ pādāv upāharati
Verse: 8    
saha nidʰanena pratiṣṭʰām upayanty eṣeṣv eva lokeṣu pratitiṣṭʰante
Verse: 9    
preṅkʰām āruhya hotā śaṁsati mahasa eva tad rūpaṃ kriyate
Verse: 10    
yadā vai prajā maha āviśati preṅkʰās tarhy ārohanti
Verse: 11    
pʰalakam āruhyādʰvaryuḥ pratigr̥ṇāti
Verse: 12    
kūrcān itare 'dʰyāsata ūrdʰvā eva tad utkrāmanto yanti
Verse: 13    
abʰigarāpagarau bʰavato nindaty enān anyaḥ prānyaḥ śaṁsati ya enān nindati pāpmānam eṣāṁ so 'pahanti yaḥ praśaṁsati yad evaiṣāṁ suṣṭutaṁ suśastaṃ tat so 'bʰigr̥ṇāti
Verse: 14    
śūdrāryau carmaṇi vyāyaccʰete tayor āryaṃ varṇam ujjāpayanti
Verse: 15    
devāś ca asurāś cāditye vyāyaccʰantas taṃ devā abʰyajayaṁs tato devā abʰavan / parāsurā abʰavann ātmanā parāsya bʰrātr̥vyo bʰavati ya evaṁv veda
Verse: 16    
yadāryaṃ varṇam ujjāpayanty ātmānam eva tad ujjāpayanti
Verse: 17    
parimaṇḍalaṃ carma bʰavaty ādityasyaiva tad rūpaṃ kriyate
Verse: 18    
sarvāsu sraktiṣu dundubʰayo vadanti vanaspatiṣu vāk tām eva taj jayanti
Verse: 19    
bʰūmidundubʰir bʰavati pr̥tʰivyāṃ vāk tām eva taj jayanti
Verse: 20    
sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti
Verse: 21    
saṃnaddʰāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tʰo mahāvratam eva mahayanti

Paragraph: 6 
Verse: 1    
sarve sahartvijo mahāvratena stuvīran
Verse: 2    
adʰvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇāccʰaṁsy uttareṇa gr̥hapatiḥ puccʰenodgātātmanā
Verse: 3    
tad yady evaṃ kuryur ekaikayā stotrīyayāstutayodgātāram abʰisameyuḥ
Verse: 4    
tisr̥bʰir udgātātmana udgīyātʰa śirasaḥ stotrīyā tāṃ dadʰyād aparābʰis tisr̥bʰir udgīyātʰa dakṣiṇasya pakṣasya stotrīyā tāṃ dadʰyād aparābʰis tisr̥bʰir udgīyātʰa yottarasya pakṣasya stotrīyā tāṃ dadʰyāt tisr̥bʰir vaikayā stutaṁ syād atʰa puccʰasya stotrīyā tāṃ dadʰyāt
Verse: 5    
ātmany eva tad aṅgāni pratidadʰati svargasya lokasya samaṣṭyai
Verse: 6    
atʰo kʰalv āhuḥ katʰam adʰvaryur bahvr̥caḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samr̥ddʰaṁ samr̥ddʰāv eva pratitiṣṭʰanti
Verse: 7    
havirdʰāne śirasā stutvā saṁrabdʰāḥ pratyañca eyus te dakṣiṇena dʰiṣṇyān parītya paścān maitrāvaruṇasya dʰiṣṇyasyopaviśya ratʰantareṇa pañcadaśena stuvīraṁs ta udañcaḥ saṁsarpeyur jagʰanena hotur dʰiṣṇyaṃ paścād brāhmaṇāccʰaṁsino dʰiṣṇyasyopaviśya br̥hatā saptadaśena stuvīraṁs te yenaiva prasarpeyus tena punar niḥsr̥pyottareṇāgnīdʰraṃ parītya paścād gārhapatyasyopaviśya puccʰenaikaviṁśena stuvīraṁs te yenaiva niḥsarpeyus tena punaḥ prasr̥pya yatʰāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati
Verse: 8    
taṃ patnyo 'pagʰāṭilābʰir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṁl lokam ayāmeti
Verse: 9    
kule-kule 'nnaṃ kriyate tad yat pr̥ccʰeyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ
Verse: 10    
yo vai dīkṣitānāṃ pāpaṃ kīrtayati tr̥tīyam evāṁśaṃ pāpmano haraty annādas tr̥tīyaṃ pipīlikās tr̥tīyam
Verse: 11    
parimādbʰiś caranti tvak ca etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundʰate
Verse: 12    
vāṇaṃ vitanvanty anto vai vāṇo 'nto mahāvratam antenaiva tad antam abʰivādayanti
Verse: 13    
śatatantrīko bʰavati śatāyur vai puruṣaḥ śatavīryaḥ
Verse: 14    
tam ullikʰet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundʰate
Verse: 15    
pari kumbʰinyo mārjālīyaṃ yantīdaṃ madʰv idaṃ madʰv iti sagʰoṣā eva tad vayo bʰūtvā saha svargaṁl lokaṃ yanti

Paragraph: 7 
Verse: 1    
devā vai vācaṃ vyabʰajanta tasyā yo raso 'tyaricyata tad gaurīvitam abʰavad anuṣṭubʰam anu pariplavate vāg anuṣṭub vāco raso gaurīvitam
Verse: 2    
yad gaurīvitenānvahaṁs stuvate vācy eva tad vācā rasaṃ dadʰati
Verse: 3    
rasavad vācā vadati ya evaṁv vedeti
Verse: 4    
dvyudāsaṃ bʰavati svargasya etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṁstʰāpayanty uttareṇottaram ahar abʰyativadanti
Verse: 5    
etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusr̥jeyur aśvastanā aprajasaḥ syuḥ
Verse: 6    
saṃ anyo yajñas tiṣṭʰata ity āhur vāg eva na saṃtiṣṭʰata iti yad gaurīvitam anvahaṃ bʰavati vācam eva tat punaḥ prayuñjate
Verse: 7    
svarṇidʰanam anvahaṃ bʰavati
Verse: 8    
devakṣetraṃ ete 'bʰyārohanti ye svarṇidʰanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abʰyārohed iti na vai devakṣetra āsīna ārtim ārcʰati yat svarṇidʰanam anvahaṃ bʰavati naiva kāṃ canārtim ārcʰanti
Verse: 9    
cyavante ete 'smāl lokād ity āhur ye svarṇidʰanam upayantīti yad r̥cā svarūpaṃ yanty asmiṁ loke pratitiṣṭʰanti yad ekāro 'tarikṣe yat sāmnāmuṣmint sarveṣu lokeṣu pratitiṣṭʰanti svarṇidʰanena tuṣṭuvānāḥ
Verse: 10    
sujñānaṃ bʰavati
Verse: 11    
devā vai svargaṁl lokaṃ yanto 'jñātād abibʰayus ta etat saṃjñānam apaśyaṁs tena jñātram agaccʰan yat sujñānam anvahaṃ bʰavati jñātram eva gaccʰanti

Paragraph: 8 
Verse: 1    
ye vai vācam annam ādayanty annādā bʰavanti ye vitarṣayanti rukṣā bʰavanti
Verse: 2    
gaurīvitaṁ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bʰavanti
Verse: 3    
abʰikrāntāpakrāntāni bʰavanty abʰikrāntāpakrāntaṃ vai vāco rūpam
Verse: 4    
plavo 'nvahaṃ bʰavati
Verse: 5    
samudraṃ ete prasnānti ye saṁvvatsaram upayanti yo aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bʰavati svargasya lokasya samaṣṭyai
Verse: 6    
ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti
Verse: 7    
okonidʰanaṁ ṣaḍahamukʰe bʰavati
Verse: 8    
parāṃ ete parāvataṃ gaccʰanti ye ṣaḍahasyāntaṃ gaccʰanti yadokonidʰanaṁ ṣaḍahamukʰe bʰavati prajñātyai
Verse: 9    
yadā vai puruṣaḥ svam oka āgaccʰati sarvaṃ tarhi prajānāti sarvam asmai divā bʰavati

Paragraph: 9 
Verse: 1    
ekāṣṭakāyāṃ dīkṣeran
Verse: 2    
eṣā vai saṁvvatsarasya patnī yad ekāṣṭakaitasyāṃ gatāṁ rātriṃ vasati sākṣād eva tat saṁvvatsaram ārabʰya dīkṣante
Verse: 3    
tasya sāniryā yad apo' nabʰinandanto 'bʰyavayanti
Verse: 4    
viccʰinnaṃ ete saṁvvatsarasyābʰidīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv r̥tū bʰavete
Verse: 5    
ārtaṃ ete saṁvvatsarasyābʰidīkṣante ye 'ntanāmānāv r̥tū abʰidīkṣante
Verse: 6    
tasmād ekāṣṭakāyāṃ na dīkṣyam
Verse: 7    
pʰālgune dīkṣeran
Verse: 8    
mukʰaṃ etat saṁvvatsarasya yat pʰālguno mukʰata eva tat saṁvvatsaram ārabʰya dīkṣante
Verse: 9    
tasya sāniryā yat saṃmegʰe viṣuvān saṃpadyate
Verse: 10    
citrāpūrṇamāse dīkṣeran
Verse: 11    
cakṣur etat saṁvvatsarasya yac citrāpūrṇamāso mukʰato vai cakṣur mukʰata eva tat saṁvvatsaram ārabʰya dīkṣante tasya na niryāsti
Verse: 12    
caturahe purastāt paurṇamāsyā dīkṣeran
Verse: 13    
teṣām akāṣṭakāyāṃ krayaḥ saṃpadyate tenaikāṣṭakāṃ na saṃbaṭ kurvanti
Verse: 14    
teṣāṃ pūrvapakṣe sutyā saṃpadyate pūrvapakṣe māsāḥ saṃtiṣṭʰamānā yanti pūrvapakṣa uttiṣṭʰanti tān uttiṣṭʰataḥ paśava oṣadʰayo 'nūttiṣṭʰanti tān kalyāṇī vāg abʰivadary arātsur ime sattriṇa iti te rādʰnuvanti

Paragraph: 10 
Verse: 1    
ā ete saṁvvatsaraṃ pyāyayanti ya utsr̥janti
Verse: 2    
yatʰā vai dr̥tir ādʰmāta evaṁ saṁvvatsaro 'nutsr̥ṣṭo yan notsr̥jeyur amehena pramāyukāḥ syuḥ
Verse: 3    
prāṇo vai saṁvvatsara udānā māsā yad utsr̥janti prāṇa evodānān dadʰati yo dīkṣitaḥ pramīyate saṁvvatsarasyānutsr̥ṣṭasya śuk tam r̥ccʰati
Verse: 4    
tad āhur utsr̥jyā3ṃ notsr̥jyā3m iti
Verse: 5    
yady utsr̥jeyur uktʰāny utsr̥jeyus tad evotsr̥ṣṭaṃ tad anutsr̥ṣṭam
Verse: 6    
atʰo kʰalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsr̥ṣṭam abʰyutṣuṇvanti
Verse: 7    
cʰidro eteṣāṁ saṁvvatsara ity āhur ye stomam utsr̥jantīti
Verse: 8    
paśum ālabʰante stomam eva tad ālabʰante stomo hi paśuḥ
Verse: 9    
śva utsr̥ṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabʰante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadʰnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṁ saṃtiṣṭʰante
Verse: 10    
tataḥ paśupuroḍāśenaikādaśakapālena tataḥ savanīyenaikādaśakapālena tato marutvatīyenaikādaśakapālena tataś caruṇaindreṇa tan mādʰyandinaṁ savanaṁ saṃtiṣṭʰante
Verse: 11    
paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tr̥tīyaṁ savanaṁ saṃtiṣṭʰante
Verse: 12    
pr̥ṣadājyena pracarya patnīs saṃyājayanti

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.