TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 4
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1    gāvo etat sattram āsata tāsāṃ daśasu māssu śr̥ṅgaṇy ajāyanta abruvannarāḥ smottiṣṭʰāmopaśā no 'jñateti udatiṣṭʰan
Verse: 2    
tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṁsaṁvvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śr̥ṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṁs etās tūparās tasmāt tāḥ sarvān dvādaśamāsaḥ prerate sarvaṁ hi annādyam āpnuvan
Verse: 3    
sarvam annādyam āpnoti ya evaṁv veda
Verse: 4    
prajāpatir idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat
Verse: 5    
yad eṣo 'tirātro bʰavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭʰanty etāvān vāva saṁvvatsaro yad ahas ca rātriś cāhorātrābʰyām eva tat saṁvvatsaram āpnuvanti
Verse: 6    
yaj jyotiṣṭomo bʰavati yajñamukʰaṃ tad r̥dʰnuvanti yad uktʰo yajñakrator anantarayāya yad rātriḥ sarvasyāptyai
Verse: 7    
sa etān stomān apaśyat jyotir gaur aur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madʰyamo gaur asāv uttama āyuḥ
Verse: 8    
yad ete stomā bʰavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭʰanti
Verse: 9    
sa etaṃ tryahaṃ punaḥ prāyauṅkta tena ṣaḍahena ṣaṭkratūn prājanayat
Verse: 10    
yad eṣa ṣaḍaho bʰavati r̥tūn eva prajanayanti r̥tuṣu pratitiṣṭʰanti
Verse: 11    
sa etaṁ ṣaḍahaṃ punaḥ prāyuṅkta tābʰyāṃ dvābʰyāṁ ṣaḍahābʰyāṃ dvādaśamasaḥ prājanayat
Verse: 12    
yad etau ṣaḍahau bʰavato māsān eva prajanayanti māseṣu pratitiṣṭʰanti
Verse: 13    
sa etau dvau ṣaḍahau punaḥ prayuṅkta taiś caturbʰiḥ ṣaḍahaiś caturviṁśatim ardʰamāsān prājanayat
Verse: 14    
yad ete catvāraḥ ṣaḍahā bʰavanty ardʰamāsān eva prajanayanty ardʰamāseṣu pratitiṣṭʰanti
Verse: 15    
sa idaṃ bʰuvanaṃ prajanayitva pr̥ṣṭʰyena ṣaḍahena vīryam ātmany adʰatta
Verse: 16    
yad eṣaḥ pr̥ṣṭʰyaḥ ṣaḍaho bʰavati vīrya evāntataḥ pratitiṣṭʰanti
Verse: 17    
tena māsān saṁvvatsaraṃ prājanayad yad eṣa māso bʰavati saṁvvatsaram eva prajanayanti saṁvvatsare pratitiṣṭʰanti

Paragraph: 2 
Verse: 1    
prāyaṇīyam etad ahar bʰavati
Verse: 2    
prāyaṇīyena ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṁs tat prāyaṇīyasya prāyaṇīyatvam
Verse: 3    
tasmāt prāyaṇīyasyāhna r̥tvijā bʰavitavyam etad dʰi svargasya lokasya nediṣṭʰaṃ ya etasyartviṅ na bʰavati hīyate svargāl lokāt
Verse: 4    
caturviṁśaṃ bʰavati
Verse: 5    
caturviṁśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam ārabʰya prayanti
Verse: 6    
caturviṁśaṃ bʰavati caturviṁśo vai saṁvvatsaraḥ sākṣād eva saṁvvatsaram ārabʰante
Verse: 7    
yāvatyaś caturviṁśasyoktʰasya stotrīyās tāvatyaḥ saṁvvatsarasya rātrayaḥ stotrīyābʰir eva tat saṁvvatsaram āpnuvanti
Verse: 8    
pañcadaśastotrāṇi bʰavanti pañcadaśārdʰamāsasya rātrayo 'rdʰamāsaśa eva tat saṁvvatsaram āpnuvanti
Verse: 9    
pañcadaśa stotrāṇi pañcadaśaśastrāṇi samāso māsaśa eva tat saṁvvatsaram āpnuvanti
Verse: 10    
tad āhur īrma iva eṣā hotrā yad accʰāvākyā yad accʰāvākam anusaṃtiṣṭʰata īśvarermā bʰavitor iti yady uktʰaṁ smātraikakubʰañcodvaṁśīyañcāntataḥ pratiṣṭʰāpye vīryaṃ ete samanī vīrya evāntataḥ pratitiṣṭʰanti
Verse: 11    
atʰo kʰalv āhur agniṣṭomam eva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdʰvo hi hotāram anusaṃtiṣṭʰate
Verse: 12    
dvādaśastotrāṇy agniṣṭomo dvādaśa māsāḥ saṁvvatsaras tena saṁvvatsarasaṃmito dvādaśa stotraṇi dvādaśa śastrāṇi tac caturviṁśatiś caturviṁśatir ardʰamāsāḥ saṁvvatsaras tena saṁvvatsarasaṃmitaḥ
Verse: 13    
atʰo kʰalv āhur uktʰam eva kāryam ahnaḥ samr̥ddʰyai
Verse: 14    
sarvāṇi rūpāṇi kriyante sarvaṁ hy etāhnāpyate
Verse: 15    
pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā
Verse: 16    
saṁvvatsarasya rūpaṁ sarvan evainān etayā punāti sarvān abʰivadati
Verse: 17    
atʰo kʰalv āhuḥ pavasva vāco agriya ity eva kāryā mukʰaṃ etat saṁvvatsarasya yad vāco 'graṃ mukʰata eva tat saṁvvatsaram ārabʰante
Verse: 18    
mitʰunam iva eṣā vyāhr̥tiḥ pavasveti puṁso rūpaṃ vāca iti striyāḥ someti puṁso rūpaṃ citrābʰir iti striyā mitʰunam evaibʰyo yajñamukʰe dadʰāti prajananāya
Verse: 19    
agne yuṅkṣvā hi ye taveti jarābodʰīyam agniṣṭoma sāma kāryaṃ yuktenaiva saṁvvatsareṇa prayanti caturviṁśatyakṣarāsu bʰavati caturviṁśasya rūpam
Verse: 20    
atʰo kʰalv āhur yajñāyajñīyam eva kāryam
Verse: 21    
pantʰā vai yajñāyajñīyaṃ patʰa eva tan na yanti

Paragraph: 3 
Verse: 1    
abʰīvarto brahmasāma bʰavati
Verse: 2    
abʰīvartena vai devāḥ svargaṃ lokam abʰyavartanta yad abʰīvarto brahmasāma bʰavati svargasya lokasyābʰivr̥ttyai
Verse: 3    
ekākṣaraṇidʰano bʰavaty ekākṣarā vai vāg vācaiva tad ārabʰya svargaṃ lokaṃ yanti
Verse: 4    
sāmneto yanty r̥cā punar āyanti
Verse: 5    
sāma vai asau loka r̥g ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabʰya yanti yad r̥cā punar āyanty asmin loke pratitiṣṭʰanti
Verse: 6    
yat sāmāvasr̥jeyur ava svargāl lokāt padyeran yad r̥cam anusr̥jeyur naśyeyur asmāl lokāt
Verse: 7    
samānaṁ sāma bʰavaty anyo-'nyaḥ pragātʰo 'nyad-anyad dʰi citram adʰvānam avagaccʰann eti
Verse: 8    
vr̥ṣā eṣa retodʰā yad abʰīvartaḥ pragātʰeṣu reto dadʰad eti yad itaḥ samānaṁ sāma bʰavaty anyo-'nyaḥ pragātʰo reta eva tad dadʰati yat parastāt samānaḥ pragātʰo bʰavaty anyad-anyat sāma reta eva tad dʰitaṃ prajanayanti
Verse: 9    
sāmnetaḥ pragātʰāṃ dugdʰe pragātʰena parastāt sāmāni dugdʰe salomatvāya
Verse: 10    
yo adʰvānaṃ punar nivartayanti nainaṃ te gaccʰanti ye 'punar nivartaṃ yanti te gaccʰati
Verse: 11    
ya āstutaṃ kurvate yatʰā dugdʰām upasīded evaṃ tat
Verse: 12    
ye nāstutaṃ yaṃ kāmaṃ kāmayante tam abʰyaśnuvate
Verse: 13    
brahmavādino vadanti yātayāmāḥ saṁvvatsarā3 ayātayāmā3 iti te nāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdʰvam eva brahmasāmaiti

Paragraph: 4 
Verse: 1    
pañcasu māḥsu bārhatāḥ pragātʰā āpyante
Verse: 2    
teṣv āpteṣu cʰandasī saṃyujyaitavyam
Verse: 3    
tisra uṣṇihaḥ syur ekā gāyatrī tās tisro br̥hatyo bʰavanti
Verse: 4    
tad āhuḥ saṁśara iva eṣa ccʰandasāṃ yad dve cʰandasī saṃyuñjantīti
Verse: 5    
catur uttarair eva ccʰandobʰir etavyam
Verse: 6    
paśavo vai caturuttarāṇi ccʰandasāṁsi paśubʰir eva tat svargaṃ lokam ākramam ānayanti
Verse: 7    
ekaṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubʰam ekāhaṃ br̥hatyā pañcamāsa iyuḥ paṅktim ekāham upeyus triṣṭubʰā ṣaṣṭʰaṃ māsam īyuḥ śvo viṣuvān bʰaviteti jagatīm upeyuḥ
Verse: 8    
tad āhur anavakl̥ptāni etāni ccʰandāṁsi madʰyandine br̥hatyā caiva triṣṭubʰā caitavyam
Verse: 9    
ete vai cʰandasī vīryavatī ete pratyakṣaṃ madʰyandinasya rūpam
Verse: 10    
ratʰantare 'hani br̥hatī kāryaitad vai ratʰantarasya svam āyatanaṃ yad br̥hatī sva eva tad āyatane ratʰantaraṃ pratitiṣṭʰati bārhate 'hani triṣṭup kāryaitad vai br̥hataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane br̥hadratʰantare pratitiṣṭʰantī itaḥ
Verse: 11    
trayastriṁśatā pragātʰair etavyaṃ trayastriṁśad devatā devatāsv eva pratitiṣṭʰanto yanti caturviṁśatyaitavyaṃ caturviṁśatir ardʰamāsāḥ saṁvvatsaraḥ saṁvvatsara eva pratitiṣṭʰanto yanti dvādaśabʰir etavyaṃ dvādaśa māsāḥ saṁvvatsaraḥ saṁvvatsara eva pratitiṣṭʰanto yanti ṣaḍbʰir etavyaṁ ṣaḍ r̥tava r̥tuṣv eva pratitiṣṭʰanto yanti caturbʰir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭʰanto yanti tribʰir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭʰanto yanti dvābʰyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭʰann eti

Paragraph: 5 
Verse: 1    
svarasāmāna ete bʰavante
Verse: 2    
svarbʰānur āsur ādityaṃ tamasāvidʰyat taṃ devāḥ svarair aspr̥ṇvan yat svarasāmāno bʰavanty ādityasya spr̥tyai
Verse: 3    
parair vai devā ādityaṁ svargaṃ lokam apārayan yad aparayaṁs tat parāṇāṃ paratvaṃ
Verse: 4    
pārayanty enaṃ parāṇi ya evaṁv veda
Verse: 5    
saptadaśā bʰavanti
Verse: 6    
prajāpatir vai saptadaśaḥ prajāpatim evopayanti
Verse: 7    
anuṣṭup cʰandaso bʰavanty ānuṣṭubʰo vai prajāpatiḥ sākṣād eva prajāpatim ārabʰante
Verse: 8    
trayaḥ purastāt trayaḥ parastād bʰavanti
Verse: 9    
devā ādityasya svargāl lokād avapādād abibʰayus tam etaiḥ stomaiḥ saptadaśair adr̥ṁhan yad ete stomābʰavanty ādityasya dʰr̥tyai
Verse: 10    
catustriṁśā bʰavanti varṣma vai catustriṁśo varṣmaṇaivainaṁ saṃmimate
Verse: 11    
tasya parācīnātipādād abibʰayus taṁ sarvaiḥ stomaiḥ +paryārṣan viśvajidabʰijidbʰyāṃ vīryaṃ etau stomau vīryeṇaiva tad ādityaṃ paryuṣanti dʰr̥tyai
Verse: 12    
anavapādāyānatipādāya
Verse: 13    
tad āhuḥ kartapraskanda iva eṣa yat trayastriṁśata+ḥ saptadaśam upayantīti pr̥ṣṭʰyo 'ntaraḥ kāryaḥ
Verse: 14    
tasya yat saptadaśam ahas tad uttamaṃ kāryaṁ salomatvāya
Verse: 15    
tad āhur udaraṃ eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madʰyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ
Verse: 16    
trayastriṁśād eva saptadaśa upetyo varṣma vai trayastriṁśo varṣma saptadaśo varṣmaṇa eva tad varṣmābʰisaṃkrāmanti
Verse: 17    
nānāhur uktʰāḥ kāryā3 iti yady uktʰāḥ syuḥ
Verse: 18    
paśavo uktʰāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti
Verse: 19    
tad āhur vivīvadʰam iva etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabʰijitāv atʰetara uktʰāḥ syur iti
Verse: 20    
agniṣṭomā eva sarve kāryāḥ
Verse: 21    
vīryaṃ agniṣṭomo vīrya eva madʰyataḥ pratitiṣṭʰanti nava saṁstutā bʰavanti nava prāṇāḥ praṇeṣv eva pratitiṣṭʰanti

Paragraph: 6 
Verse: 1    
viṣuvān eṣa bʰavati
Verse: 2    
devaloko eṣa yad viṣuvān devaokam eva tad abʰyārohanti
Verse: 3    
ekaviṁśo bʰavaty ekaviṁśo asya bʰuvanasyāditya ādityalokam eva tad abʰyārohanti
Verse: 4    
dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṁśaḥ
Verse: 5    
madʰyata eva yajñasya pratitiṣṭʰanti
Verse: 6    
vāyo śukro ayāmi ta iti śukravatī pratipad bʰavaty ādityasya rūpam
Verse: 7    
vāyur etaṃ devatānām ānaśe 'nuṣṭup cʰandasaṃ yad ato 'nyā pratipat syāt pradahet
Verse: 8    
yanti ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vayavyā bʰavanti tena prāṇān na yanti prāṇo hi vāyuḥ
Verse: 9    
atʰo śamayanty evainam etayā śantir hi vāyuḥ
Verse: 10    
ā yāhi somapītaya iti saumī pāvamānī
Verse: 11    
niyutvatī bʰavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti
Verse: 12    
divākīrtyasāmā bʰavati
Verse: 13    
svarbʰānur āsur ādityaṃ tamasāvidʰyat tasya devā divākīrtyais tamo 'pāgʰnan yad divākīrtyāni bʰavanti tama evāsmād apagʰnanti raśmayo eta ādityasya yad divākīrtyāni raśmibʰir eva tad ādityaṁ sākṣād ārabʰante
Verse: 14    
bʰrājābʰrāje pavamānamukʰe bʰavato mukʰata evāsya tābʰyāṃ tamo 'pagʰnanti
Verse: 15    
mahādivākīrtyaṃ ca vikarṇaṃ ca madʰyato bʰavato madʰyata evāsya tābʰyāṃ tamo 'pagʰnanti bʰāsam antato bʰavati patta evāsya tena tamo 'pagʰnanti
Verse: 16    
daśastobʰaṃ bʰavti daśākṣarā virāḍ virājy eva pratitiṣṭʰanti
Verse: 17    
yat tv ity āhuḥ ṣaḍbʰir ito māsair adʰvānaṃ yanti ṣaḍbʰiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti
Verse: 18    
mūrdʰānaṃ diva iti svargaṃ lokam ārabʰante
Verse: 19    
aratiṃ pr̥tʰivyā ity asmiṁ loke pratitiṣṭʰanti
Verse: 20    
vaiśvānaram r̥ta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate
Verse: 21    
kaviṁ samrājam atitihiṃ janānām ity annādyam evopayanti
Verse: 22    
āsan nāpātraṃ janayanta devā iti jāyanta eva
Verse: 23    
tat triṣṭub jagatīṣu bʰavati traiṣṭubʰjāgato ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran
Verse: 24    
samrāḍvatīṣu bʰavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭʰanti

Paragraph: 7 
Verse: 1    
ātmā eṣa saṁvvatsarasya yad viṣuvān pakṣāv etāv abʰito bʰavato yena ceto 'bʰīvartena yanti yaś ca parasmāt pragātʰo bʰavati tāv ubʰau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadʰati svargasya lokasya samaṣṭyai
Verse: 2    
indra kratuṃ na ābʰareti pragātʰo bʰavati
Verse: 3    
vasiṣṭʰo etaṃ putrahato 'paśyat sa prajayā paśubʰiḥ prājāyata yad eṣa pragātʰo bʰavati prajātyai
Verse: 4    
jīvā jyotir aśīmahīti ye vai svasti saṁvvatsaraṁ saṃtaranti te jīvā jyotir aśnuvate
Verse: 5    
māno ajñātā vr̥janā durādʰyo māśivāso 'vakramur iti ye vai stenā ripavas te durādʰyas tān eva tad atikrāmati
Verse: 6    
tvayā vyayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāma so 'tisaṁvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti
Verse: 7    
adyādyāśvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragātʰā bʰavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābʰisaṃtanvanti
Verse: 8    
atʰo kʰalv āhur indra kratuṃ na ābʰarety eva kāryaṁ samr̥ddʰyai
Verse: 9    
pratyavarohiṇo māsā bʰavanti
Verse: 10    
yatʰā ito vr̥kṣaṁ rohanty evam enaṃ pratyavarohanti svargam eva lokaṁ rūḍʰvāsmiṁl loke pratitiṣṭʰanti

Paragraph: 8 
Verse: 1    
gauś cāyuś ca stomau bʰavataḥ
Verse: 2    
dvipād yajamānaḥ pratiṣṭʰityai
Verse: 3    
ūnātiriktau bʰavata ūnātiriktaṃ anu prajāḥ prajāyante prajātyai
Verse: 4    
vairājau bʰavato 'nnaṃ virāḍ annādya eva pratitiṣṭʰanti
Verse: 5    
dvādaśāhasya daśāhāni bʰavanti
Verse: 6    
virāḍ eṣā samr̥ddʰā yad daśāhāni virājy eva samr̥ddʰāyāṃ pratitiṣṭʰanti
Verse: 7    
pr̥ṣtʰāni bʰavanti vīryaṃ vai pr̥ṣṭʰāni vīrya eva pratitiṣṭʰanti ccʰandomā bʰavanti paśavo vai ccʰandomāḥ paśuṣv eva pratitiṣṭʰanty atʰaitad daśamam ahar āptastomam āptaccʰanda āptavibʰaktikam aniruktaṃ prājāpatyam
Verse: 8    
yad adʰyāhur ati tad recayanti tasmān na vyucyam
Verse: 9    
parokṣam anuṣṭubʰam upayanti prajāpatir anuṣṭub yat pratyakṣam upeyuḥ prajāpatim r̥ccʰeyuḥ
Verse: 10    
yo vai sattrasya sad veda sad bʰavati vāmadevyaṃ vai sāmnāṁ sad agnir devatānāṃ virāṭ cʰandasāṃ trayastriṁśaḥ stomānāṃ tāny eva tad ekadʰā saṃbʰr̥tyottiṣṭʰanti
Verse: 11    
brahmavādino vadanti yataḥ sattrād udastʰātā3stʰitā3d iti
Verse: 12    
ye ratʰantareṇa stutvottiṣṭʰanti te yata uttiṣṭʰanti tān brūyād apratiṣṭʰānā bʰaviṣyantīti ye br̥hatā stutyottiṣṭʰanti te stʰitād uttiṣṭʰanti tān brūyāt stʰāyukaiṣāṁ śrīr bʰaviṣyati na vasīyāṁso bʰaviṣyantīti
Verse: 13    
ye vāmadevyena stutvottiṣṭʰanti te sataḥ sad abʰyuttiṣṭʰanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā
Verse: 14    
trayastriṁśadakṣarāsu bʰavati trayastriṁśaddevatāsv eva pratiṣṭʰāyottiṣṭʰanti
Verse: 15    
prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭʰāyottiṣṭʰanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭʰāyottiṣṭʰanti

Paragraph: 9 
Verse: 1    
patnīḥ saṃyājya prāñca udetyāyaṁ sahasramānava ity aticcʰandasāhavanīyam upatiṣṭʰante
Verse: 2    
ime vai lokā aticcʰandā eṣv eva lokeṣu pratitiṣṭʰanti
Verse: 3    
gor iti nidʰanaṃ bʰavati virājo etad rūpaṃ yad gaur virājy eva pratitiṣṭʰanti
Verse: 4    
pratyañcaḥ prapadya sārparājñyā r̥gbʰiḥ stuvanti
Verse: 5    
arbudaḥ sarpa etābʰir mr̥tāṃ tvacam apāhata mr̥tām evaitābʰirs tvacam apagʰnate
Verse: 6    
iyaṃ vai sārparājñy asyām eva pratitiṣṭʰanti
Verse: 7    
tisr̥bʰiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭʰanti
Verse: 8    
manasopāvartayati
Verse: 9    
manasā hiṅ karoti manasā prastauti manasodgāyati manasā pratiharati manasā nidʰanam upayanty asamāptasya samāptyai
Verse: 10    
yad vai vācā na samāpnuvanti manasā tat samāpnuvanti
Verse: 11    
pariśrite stuvanti brahmaṇaḥ parigr̥hītyai
Verse: 12    
brahmodyaṁ vadanti brahmavarcasa eva pratitiṣṭʰanti
Verse: 13    
caturhotāraṁ hotā vyācaṣṭe stutam eva tad anuśaṁsati nahi tat stutaṃ yad ananuśastam
Verse: 14    
prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti
Verse: 15    
gr̥hapatir audumbarīṃ dʰārayati gr̥hapatir ūrjo yantorjam evaibʰyo yaccʰati
Verse: 16    
vācaṃ yaccʰanti
Verse: 17    
dugdʰānīva vai tarhi cʰandasāṁsi yātayāmāny antargatāni tāny eva tad rasenāpyāyayanti
Verse: 18    
atʰo śvastanam evābʰisaṃtanvanti
Verse: 19    
ātmadakṣiṇaṃ etad yat sattram
Verse: 20    
yadā vai puruṣa ātmano 'vadyati yaṃ kāmaṃ kāmayate tam abʰyaśnute
Verse: 21    
dvābʰyāṃ lomāvadyati dvābʰyāṃ tvacaṃ dvābʰyāṃ māṁsaṃ dvābʰyām astʰi dvābʰyāṃ majjānaṃ dvābʰyāṃ pīvaś ca lohitaṃ ca
Verse: 22    
śikʰā anupravapante pāpmānam eva tad apagʰnate lagʰīyāṁsaḥ svargaṃ lokam ayāmeti
Verse: 23    
atʰo gavām evānurūpā bʰavanti sarvasyānnādyasyāvaruddʰyai

Paragraph: 10 
Verse: 1    
prajāpatiḥ prajā asr̥jata so 'ricyata so 'padyata taṃ devā abʰisamagaccʰanta te 'bruvan mahad asmai vrataṁ saṃbʰarāma yad imaṃ dʰinavad iti tasmai yat saṁvvatsaram annaṃ pacyate tat samabʰaraṁs tad asmai prāyaccʰaṁs tad avrajayat tad enam adʰinon mahan maryā vrataṃ yad imam adʰinvīd iti tan mahāvratasya mahāvratatvam
Verse: 2    
prajāpatir vāva mahāṁs tasyaitad vratam annam eva
Verse: 3    
tad āhur madʰyaḥ saṁvvatsarasyopetyaṃ madʰyato annaṃ jagdʰaṃ dʰinoti
Verse: 4    
tad v āhur yan madʰyata upayanty ardʰam annādyasyāpnuvanty ardʰaṁ sambaṭ kurvantīty upariṣṭād eva saṁvvatsarasyopetyaṁ saṁvvatsare annaṁ sarvaṃ pacyate
Verse: 5    
caturviṁśaṃ bʰavati caturviṁśo vai saṁvvatsaro 'nnaṃ pañcaviṁśam
Verse: 6    
yad adaś caturviṁśaṃprāyaṇīyaṃ tad etad udayanīyam
Verse: 7    
yat saṁvvatsaram annaṁ saṃbʰaranti saiṣā pañcaviṁśy upajāyate

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.