TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 6
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1    prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asr̥jata
Verse: 2    
ekādaśena ca vai satā stotreṇāgniṣṭomasyāsr̥jataikādaśena ca māsā saṁvvatsarasya dvādaśena ca stotreṇāgniṣṭomasya paryagr̥hṇād dvādaśena ca māsā saṁvvatsarasya
Verse: 3    
tasmāt prajā daśamāso garbʰaṃ bʰr̥tvaikādaśam anu prajāyante tasmād dvādaśaṃ nābʰyatiharanti dvādaśena hi parigr̥hītās tad ya evaṁv veda pari jātāḥ prajā gr̥hṇāti pra jātā janayanti
Verse: 4    
tāsāṃ parigr̥hītānām aśvatary atyakrāmat tasyā anuhāya reta ādattā tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi
Verse: 5    
tasmād v adakṣiṇīyāti hi yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotredeyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti
Verse: 6    
so 'kāmayata yajñaṁ sr̥jeyeti sa mukʰata eva trivr̥tam asr̥jata taṃ gāyatrī ccʰando 'nyasr̥jyatāgnir devatā brāhmaṇo manuṣyo vasanta r̥tus tasmāt trivr̥t stomānāṃ mukʰaṃ gāyatrī ccʰandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta r̥tūnāṃ tasmād brāhmaṇo mukʰena vīryaṃ karoti mukʰato hi sr̥ṣṭaḥ
Verse: 7    
karoti mukʰena vīryaṃ ya evaṁv veda
Verse: 8    
sa urasta eva bāhubʰyāṃ pañcadaśam asr̥jata taṃ triṣṭup cʰando 'nvasr̥jyatendro devatā rājanyo manuṣyo grīṣma r̥tus tasmād rājanyasya pañcadaśa stomas triṣṭup cʰanda indro devatā grīṣma r̥tus tasmād u bāhuvīryo bāhubʰyāṁ hi sr̥ṣṭaḥ
Verse: 9    
karoti bāhubʰyāṃ vīryaṃ ya evaṁv veda
Verse: 10    
sa madʰyata eva prajananāt saptadaśam asr̥jata taṃ jagatī ccʰando 'nvasr̥jyata viśve devā devatā vaiśyo manuṣyo varṣā r̥tus tasmād vaiśyo 'dyamāno na kṣīyate prajananād dʰi sr̥ṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dʰaro hi sr̥ṣṭaḥ
Verse: 11    
sa patta eva pratiṣṭʰāyā ekaviṁśam asr̥jata tam anuṣṭup cʰando 'nvasr̥jyata na cana devatā śūdro manuṣyas tasmāc cʰūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ cana devatā 'nvasr̥jyata tasmāt pādāv anejyaṃ nāti vardʰate patto hi sr̥ṣṭas tasmād ekaviṁśastomānāṃ pratiṣṭʰā pratiṣṭʰāyā hi sr̥ṣṭas tasmād anuṣṭubʰaṃ cʰandāṁsi nānu vyūhanti
Verse: 12    
pāpavasīyaso vidʰr̥tyai
Verse: 13    
vidʰr̥tiḥ pāpavasīyaso bʰavati ya evaṁv veda

Paragraph: 2 
Verse: 1    
yo vai stomān upadeśanavato vedopadeśanavān bʰavati
Verse: 2    
prāṇo vai trivr̥d ardʰamāsaḥ pañcadaśaḥ saṁvvatsaraḥ saptadaśa āditya ekaviṁśa ete vai stomā upadeśanavanta upadeśanavān bʰavati ya evaṁv veda
Verse: 3    
ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punar navā bʰavanti
Verse: 4    
eṣu lokeṣu pratitiṣṭʰati ya evaṁv veda
Verse: 5    
devatā vāva trayastriṁśo 'ṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca trayastriṁśau
Verse: 6    
sa devena yajñena yajate ya evaṁv veda
Verse: 7    
yo adʰipatiṃ vedādʰipatir bʰavati trayastriṁśo vai stomānam adʰipatiḥ puruṣaḥ paśumān
Verse: 8    
tasmān nyañco 'nye paśavo 'danty ūrdʰvaḥ puruṣo 'dʰipatir hi saḥ
Verse: 9    
adʰipatiḥ samānānāṃ bʰavati ya evaṁv veda

Paragraph: 3 
Verse: 1    
eṣa vāva yajño yad agniṣṭomaḥ
Verse: 2    
ekasmā anyo yajñaḥ kāmāyāhriyate sarvebʰyo 'gniṣṭomaḥ
Verse: 3    
dvādaśa stotrāṇy agniṣṭomo dvādaśamāsāḥ saṁvvatsaraḥ saṁvvatsaraṃ paśavo 'nu prajāyante tena paśavyaḥ samr̥ddʰaḥ
Verse: 4    
dvādaśa stotrāṇi dvādaśa śastrāṇi tac caturviṁśatiś caturviṁśatir ardʰamāsāḥ saṁvvatsaraḥ saṁvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samr̥ddʰaḥ
Verse: 5    
agnau stotram agnau śastraṃ pratitiṣṭʰati tena brahmavarcasasya
Verse: 6    
kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṁ saṁstutaḥ saṃpadyate virāḍ vai ccʰandasāṃ jyotiḥ
Verse: 7    
jyotiḥ samānānāṃ bʰavati ya evaṁv veda
Verse: 8    
jyeṣṭʰayajño eṣa yad agniṣṭomaḥ
Verse: 9    
prajāpatiḥ prajā asr̥jata asmai śraiṣṭʰyāya nātiṣṭʰanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭʰyāyātiṣṭʰanta
Verse: 10    
tiṣṭʰante 'smai samānāḥ śraiṣṭʰyāya ya evaṁv veda
Verse: 11    
yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubʰaṃ mādʰyandinaṁ savanaṃ jāgataṃ tr̥tīyasavanaṃ kva tarhi turīyaṃ ccʰando 'nuṣṭub iti
Verse: 12    
cʰandasāṃ anvavaluptiṃ yajamāno 'nvavalupyate
Verse: 13    
aṣṭākṣarā gāyatrī hiṅkāro navama ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī ccʰandobʰirevānuṣṭubʰam āpnoti yajamānasyānavalopāya
Verse: 14    
yo anuṣṭubʰaṁ sarvatrāpiṁ savanāny anvāyattāṁ veda sarvatrāsyāpir bʰavaty eṣā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ vveda sarvatrāpir bʰavati
Verse: 15    
yad vai rājāno 'dʰvānaṃ dʰāvayanti ye 'śvānāṁv vīryavattamās tān yuñjate trivr̥t pañcadaśa ekaviṁśa ete vai stomānāṁv vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai
Verse: 16    
catuṣṭomo bʰavati pratiṣṭʰā vai catuṣṭomaḥ pratiṣṭʰityai

Paragraph: 4 
Verse: 1    
prajāpatir devebʰya ūrjaṃ vyabʰajat tata udumbaraḥ samabʰavat prājāpatyo udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ pratʰamena karmaṇānvārabʰate svayaiva tad devatayātmānam ārtvijyāya vr̥ṇīte
Verse: 2    
tām uccʰrayati dyutānas tvā māruta uccʰrayatūd divaṁ stabʰānāntarikṣaṃ pr̥ṇa dr̥ṁha pr̥tʰivīm
Verse: 3    
tām anvārabʰata āyoṣ ṭvā sadane sādayāmy avataś cʰāyāyāṁ samudrasya hr̥daya iti
Verse: 4    
yajño āyus tasya tat sadanaṃ kriyate
Verse: 5    
yajño avati tasya ccʰāyā kriyate
Verse: 6    
madʰyato ātmano hr̥dayaṃ tasmān madʰye sadasa audumbarī mīyate
Verse: 7    
namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābʰyām eva tan namas karoti
Verse: 8    
sāmā yūnarvāhāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan
Verse: 9    
yo evaṁ sāmne namaskr̥tya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṁ sāmāpahate
Verse: 10    
ya enam anuvyāharati sa ārtim ārcʰati
Verse: 11    
ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dʰehy annaṃ me dehy annaṃ me dʰehi prajāpater etad udaraṃ yat sada ūrg udumbaro yad audumbarī madʰye sadaso mīyate madʰyata eva tat prajābʰyo 'nnam ūrjaṃ dadʰāti
Verse: 12    
tasmād yatraiṣā yātayāmā kriyate tat prajā aśanāyavo bʰavanti
Verse: 13    
sāma devānām annaṁ sāmany eva tad devebʰyo 'nna ūrhaṃ dadʰāti sa eva tad ūrji śritaḥ prajābʰya ūrjaṃ vibʰajati
Verse: 14    
udaṅṅ āsīna udgāyaty udīcīṃ tādr̥śam ūrjā bʰājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tādr̥śam ūrjā bʰājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tādr̥śam ūrjā bʰājayati prāñco 'nya r̥tvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṁ hi bʰūyiṣṭʰāḥ prīṇanti
Verse: 15    
brahmavādino vadanti kasmāt satyāt prāñco 'nya r̥tvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abʰīṣṭyai diśām abʰiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṁv vidyate sarvā hy abʰīṣṭāḥ prītāḥ

Paragraph: 5 
Verse: 1    
prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdʰno 'sr̥jyata so 'sya mūrdʰānam udahan sa droṇakalaśo 'bʰavat tasmin devāḥ śukram agr̥hṇata tāṃ vai sa āyuṣārtim atyajīvat
Verse: 2    
āyuṣārtim atijīvati ya evaṁv veda /
Verse: 3    
raṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdʰāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti
Verse: 4    
yad āha vānaspatya iti satyenaivainaṃ tat prohati
Verse: 5    
yad āha bārhaspatya iti br̥haspatir vai devānām udgātā tam eva tad yunakti
Verse: 6    
yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdʰeti prajāpater hy eṣa mūrdʰna udahanyata
Verse: 7    
yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ
Verse: 8    
devapātrī bʰavati ya evaṁv veda
Verse: 9    
brāhmaṇaṃ pātre na mīmāṁseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc cʰidyate
Verse: 10    
vāg vai devebʰyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṁs abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadʰva ity abruvaṁs abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṁs tenāsaṁsr̥ṣṭā asāmeti
Verse: 11    
śuddʰā asmā āpaḥ pūtā bʰavanti ya evaṁv veda
Verse: 12    
punartātyakrāmat vanaspatīn prāviśat tān devāḥ punar ayācaṁs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vr̥ścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vr̥ścanti devaśaptā hi
Verse: 13    
tāṁv vanaspatayaś caturdʰā vācaṁv vinyadadʰur dundubʰau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭʰaiṣā valgutamā vāg vanaspatīnāṃ devānāṁ hy eṣā vāg āsīt
Verse: 14    
adʰo-'dʰo 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varudʰyā upary-upary akṣaṃ pavitraṃ prayaccʰanty ubʰayata eva vācaṃ parigr̥hṇanti
Verse: 15    
yasya kāmayetāsuryam asya yajñaṃ kuryāṁv vācaṁv vr̥ñjīyeti droṇakalaśaṃ prohan bāhubʰyām akṣan upaspr̥śed asuryam asya yajñaṃ karoti vācaṁv vr̥ṅkte yo 'sya priyaḥ syād anupaspr̥śann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati
Verse: 16    
yan nv ity āhur vācānyān r̥tvijo vr̥ṇate kasmād udgātāro vr̥tā ārtvijyaṃ kurvantīti
Verse: 17    
yad droṇakalaśam upasīdanti tenodgātāro vr̥tāḥ
Verse: 18    
prājāpatyā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vr̥ṇīte
Verse: 19    
prāñca upasīdanti prāñco yajñasyāgre karavāmeti
Verse: 20    
anabʰijitā eṣodgātr̥̄ṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bʰijityai
Verse: 21    
yan nv ity āhur antarāśvaḥ prāsevau yujyate 'ntarā śamya anaḍvān ka udgātr̥̄ṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati

Paragraph: 6 
Verse: 1    
grāvṇaḥ saṁsādya droṇakalaśam adʰyūhanti viḍ vai grāvāṇo 'nnaṁ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adʰyūhanti viśy eva tad rāṣṭram adʰyūhanti
Verse: 2    
yaṃ dviṣyād vimukʰān grāvṇaḥ kr̥tvedam aham amum amuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati
Verse: 3    
yo 'sya priyaḥ syāt saṃmukʰān grāvṇaḥ kr̥tvedam aham amuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣinn annādye 'dʰyūhāmīty adʰyūhed viśy evainam annādye 'dʰyūhati
Verse: 4    
atʰo tad ubʰayam anādr̥tyedam ahaṃ māṃ tejasi brahmavarcasse 'dʰyūhāmīty adʰyūhet tejasy eva brahmavarcasa ātmānam adʰyūhati
Verse: 5    
yaḥ kāmayeta viśā rāṣṭraṁ hanyām iti vyūhya grāvṇo 'dʰo droṇakalaśaṁ sādayitvopāṁśusavanam upariṣṭād abʰinidadʰyād idam aham amuyā viśā 'do rāṣṭraṁ hanmīti viśaiva tad rāṣṭraṁ hanti
Verse: 6    
yo vai daivāni pavitrāṇi veda pūto yajñiyo bʰavati ccʰandāṁsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti
Verse: 7    
vasavas tvā gāyatreṇa ccʰandasā punantu rudrās tvā traiṣṭubʰena ccʰandasā punantv ādityās tvā jāgatena ccʰandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bʰavati ya evaṁv veda
Verse: 8    
svarbʰānur āsura ādityaṃ tamasāvidʰyat taṃ devā na vyajānaṁs te 'trim upādʰāvaṁs tasyātrir bʰāsena tamo 'pāhan yat pratʰamam apāhan kr̥ṣṇāvir abʰavad yad dvitīyaṁ rajatā yat tr̥tīyaṁ lohinī yayā varṇam abʰyatr̥ṇat śuklāsīt
Verse: 9    
tasmāc cʰuklaṃ pavitraṁ śukraḥ somaḥ sa śukratvāya
Verse: 10    
yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidʰyati kr̥ṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadʰāti
Verse: 11    
tasmād ātreyaṃ candreṇeccʰanty atrir hi tasya jyotiḥ
Verse: 12    
abʰyatr̥ṇat pavitraṁv vigr̥hṇanti hastakāryam eva tad yajñasya kriyata etad udgātr̥̄ṇāṁ hastakāryaṃ yat pavitrasya vigrahaṇam
Verse: 13    
na hastaveṣyān nir r̥ccʰati ya evaṁv veda
Verse: 14    
yo 'pi na vigr̥hṇāti prāṇād enam antaryanti
Verse: 15    
taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate
Verse: 16    
pra śukraitu devī manīṣāsmad ratʰaḥ sutaṣṭo na vājīty udgātā dʰārām anumantrayate
Verse: 17    
āyuṣe me pavasva varcase me pavasva viduḥ pr̥tʰivyā divo janitrāc cʰr̥ṇvantv āpo 'dʰaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti
Verse: 18    
eṣa vai somasyodgītʰo yat pavate somodgītʰam eva sāma gāyati
Verse: 19    
āccʰinnaṃ pāvayanti yajñaṃ caiva prāṇāṁś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai

Paragraph: 7 
Verse: 1    
br̥haspatir vai devānām udagāyat taṁ rakṣāṁsy ajigʰāṁsan sa ya eṣāṃ lokānām adʰipatayas tān bʰāgadʰeyenopādʰāvat
Verse: 2    
sūryo divābʰyo nāṣṭrābʰyaḥ pātu vāyur antarikṣābʰyo 'gniḥ pārtʰivābʰyaḥ svāheti juhoti
Verse: 3    
ete eṣāṃ lokānām adʰipatayas tān bʰāgadʰeyenopāsarat
Verse: 4    
karoti vācā vīryaṃ na sadasyām ārtim ārccʰati ya evaṁv veda
Verse: 5    
vāg vai devebʰyo 'pākrāmat tāṃ devā anvamantrayanta 'bravīd abʰāgāsmi bʰāgadʰeyaṃ me 'stv iti kas te bʰāgadʰeyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bʰāgadʰeyaṃ kurvanti
Verse: 6    
tasyai juhuyād bekurānāmāsi juṣṭā devebʰyo namo vāce namo vācas pataye devi vāg yat te vāco madʰumat tasmin dʰāḥ sarasvatyai svāheti
Verse: 7    
vāh vai sarasvatī tām eva tad bʰāgadʰeyenārabʰate
Verse: 8    
yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dʰyāyed vācam evāsya vr̥ṅkte
Verse: 9    
bahiṣpavamānaṁ sarpanti svargam eva tal lokaṁ sarpanti
Verse: 10    
prakvāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mr̥gadʰarmo vai yajño yajñasya śāntyā apratrāsāya
Verse: 11    
vācaṃ yaccʰanti yajñam eva tad yaccʰanti yad vyavavadeyur yajñaṃ nirbrūyus tasmān na vyavavadyam
Verse: 12    
pañcartvijaḥ saṁrabdʰāḥ sarpanti pā-nkto yajño yāvān yajñas tam eva saṃtanvanti
Verse: 13    
yadi prastotāvaccʰidyate yajñasya śiraś cʰidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś cʰinnam eva tat pratidadʰāti
Verse: 14    
yady udgātāvaccʰidyate yajñena yajamāno vyr̥dʰyate 'dakṣiṇaḥ sa yajñakratuḥ saṁstʰāpyo 'tʰānya āhr̥tyas tasmin deyaṃ yāvad dāsyan syāt
Verse: 15    
yadi pratihartā 'vaccʰidyate paśubʰir yajamāno vyr̥dʰyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate
Verse: 16    
adʰvaryuḥ prastaraṁ harati
Verse: 17    
yajamāno vai prastaro yajamānam eva tat svargaṁl lokaṁ harati
Verse: 18    
yajño vai devebʰyo 'śvo bʰūtvāpākrāmat taṃ devāḥ prastareṇāsamayaṁs tasmād aśvaḥ prastareṇa saṃmr̥jyamāna upāvarabʰate yad adʰvaryuḥ prastaraṁ harati yajñasya śāntyā apratrāsāya
Verse: 19    
prajāpatiḥ paśun asr̥jata te 'smāt sr̥ṣṭā aśanāyanto 'pākrāmaṁs tebʰyaḥ prastaram annaṃ prāyaccʰat enam upāvartanta tasmād adʰvaryuṇā prastara īṣad iva vidʰūyo vidʰūtim iva hi tr̥ṇaṃ paśava upāvartante
Verse: 20    
upainaṃ paśava āvartante ya evaṁv veda
Verse: 21    
prastaram āsadyodgāyed dʰaviṣo 'skandāya
Verse: 22    
yajamānaṃ tu svargāl lokā avagr̥hṇāti
Verse: 23    
aṣṭʰīvatopaspr̥śatodgeyaṃ tenāsya havir askannaṃ bʰavati na yajamānaṁ svargāl lokād avagr̥hṇāti
Verse: 24    
cātvālam avekṣya bahiṣpavamānaṁ stuvanty atra asāv āditya āsīt ta devā bahiṣpavamānena svargaṁl lokam aharan yac cātvālam avekṣya bahiṣpavamānaṁ stuvanti yajamānam eva tat svargaṁl lokaṁ haranti

Paragraph: 8 
Verse: 1    
sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukʰe dadʰyur iti
Verse: 2    
navabʰiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukʰe dadʰāti
Verse: 3    
navabʰiḥ stuvanti prāṇāḥ prāṇair evainaṁ samarddʰayanti hiṅkāro daśamas tasmān nābʰir anavatr̥ṇṇā daśamī prāṇānām
Verse: 4    
navabʰiḥ stuvanti navādʰvaryuḥ prātaḥsavane grahān gr̥hṇāti tān eva tat pāvayanti teṣāṃ prāṇān utsr̥janti
Verse: 5    
prajāpatir vai hiṅkāras trayo bahiṣpavamānyo yad dʰiṅkr̥tya prastauti mitʰunam evāsyā yajñamukʰe dadʰāti prajananāya
Verse: 6    
eṣa vai stomasya yogo yad dʰiṅkāro yad dʰiṅkr̥tya prastauti yuktenaiva stomena prastauti
Verse: 7    
eṣa vai sāmnāṁ raso yad dʰiṅkāro yad dʰiṅkr̥tya prastauti rasenaivaitā abʰyudya prastauti
Verse: 8    
āraṇyebʰyo etat paśubʰyaḥ stuvanti yad bahiṣpavamānam ekārūpābʰiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ
Verse: 9    
parācībʰiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭʰante
Verse: 10    
apariśrite stuvanti tasmād aparigr̥hītā āraṇyāḥ paśavaḥ
Verse: 11    
bahiḥ stuvanty antar anuśaṁsanti tasmād grāmam āhr̥tair bʰuñjate
Verse: 12    
grāmebʰyo etat paśubʰyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ
Verse: 13    
punarabʰyāvartaṁ stuvanti tasmāt pretvaryaḥ pretya punar āyanti
Verse: 14    
pariśrite stuvanti tasmāt parigr̥hītā grāmyāḥ paśavaḥ
Verse: 15    
amuṣmai etal lokāya stuvanti yad bahiṣpavamānaṁ sakr̥d dʰiṅkr̥tābʰiḥ parācībʰiḥ stuvanti sakr̥d dʰīto 'sau parāṅ lokaḥ
Verse: 16    
asmai etal lokāya stuvanti yad ājyaiḥ punarabʰyāvartaṁ stuvanti tasmād ayaṁl lokaḥ punaḥ-punaḥ prajāyate
Verse: 17    
parāñco eteṣāṃ prāṇā bahvantīty āhur ye parācībʰir bahiṣpavamānībʰiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dʰr̥tyai
Verse: 18    
cyavante ete 'smāl lokād ity āhur ye parācībʰir bahiṣpavamānībʰiḥ stuvata iti ratʰantaravarṇam uttamāṃ gāyed iyaṃ vai ratʰantaram asyām eva pratitiṣṭʰati

Paragraph: 9 
Verse: 1    
upāsmai gāyata nara iti grāmakāmāyapratipadaṃ kuryāt
Verse: 2    
naro vai devānāṃ grāmo grāmam evāsmā upākaḥ
Verse: 3    
upa annam-annam evāsmā upākaḥ
Verse: 4    
upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt
Verse: 5    
upa vai prajā tāṃ jātam ity evājījanat
Verse: 6    
sa naḥ pasvasya śaṃ gava iti pratipadaṃ kuryāt
Verse: 7    
yāṁ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bʰeṣajaṃ karoti
Verse: 8    
śaṃ janāyeti dvipade śam arvata ity ekaśapʰāya
Verse: 9    
viṣeṇa vai tāṁ samām oṣadʰayo 'ktā bʰavanti yāṁ samāṃ mahādevaḥ paśūn hanti yac cʰaṁ rājann oṣadʰībʰya ity āhauṣadʰīr evāsmai svadayaty ubʰayyo 'smai svaditāḥ pacyante 'kr̥ṣṭapacyāś ca kr̥ṣṭapacyāś ca
Verse: 10    
pavasva vāco agriya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṁ śīreṣṭʰaḥ syād iti
Verse: 11    
pavasva vāco agriya ity agram evainaṃ pariṇayati
Verse: 12    
śrīr vai vāco 'graṁ śriyam evāsmin dadʰāti
Verse: 13    
ete asr̥gram indava iti bahubʰyaḥ pratipadaṃ kuryāt
Verse: 14    
eta iti sarvān evainān r̥ddʰyai bʰūtyā abʰivadati
Verse: 15    
eta iti vai prajāpatir devān asr̥jatāsr̥gram iti manuṣyān indava iti pitr̥̄ṁs tiraḥ pavitra iti grahān āśava iti stotraṃv viśvānīti śastram abʰi saubʰagety anyāḥ prajāḥ
Verse: 16    
yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm
Verse: 17    
sarvān vr̥ddʰim ārdʰnuvaṁ stʰiteva hy eṣā vyāhr̥tiḥ
Verse: 18    
yad asr̥gram iti tasmān manuṣyāḥ śvaḥ-śvaḥ sr̥jyante
Verse: 19    
yad indava itīndava iva hi pitaraḥ
Verse: 20    
mana iva
Verse: 21    
yāntāḥ prajāḥ sr̥ṣṭā r̥ddʰim ārdʰnuvaṁs tām r̥dʰnuvanti yeṣām evaṃv vidvān etāṃ pratipadaṃ karoti
Verse: 22    
cʰandāṁsi vai somam āharaṁs taṃ gandʰarvo viśvāvasuḥ paryamuṣṇāt. tenāpaḥ prāviśat taṃ devatā anvaiccʰaṁs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāspʰurat tasmāt pr̥tʰag indavo 'sr̥jyanta sa devatābʰyo 'bʰitas tiṣṭʰantībʰya ete asr̥gram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sr̥jyate yad ete asr̥gram indava iti prastauti yajñam eva tat sr̥ṣṭaṃ devatābʰyaḥ prāha
Verse: 23    
vyr̥ddʰaṃ etad apaśavyaṃ yat prātaḥsavanam aniḍaṁ hi yad iḍām asmabʰyaṁ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti
Verse: 24    
davidyūtatyā ruceti vrātāya pratipadaṃ kuryāt
Verse: 25    
davidyūtatyā receti vai gāyatryā rūpaṃ pariṣṭobʰantyeti triṣṭubʰaḥ kr̥pety anuṣṭubʰaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ eṣā ccʰandasāṁ rūpaṃ ccʰandāṁsīva kʰalu vai vratopadeṣā pratipad bʰavati svenaivaināṁs tad rūpeṇa samardʰayati
Verse: 26    
vr̥ddʰā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ cʰandāṁsīndriyeṇaivainān vīryeṇa samardʰayati

Paragraph: 10 
Verse: 1    
agna āyūṁṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate
Verse: 2    
apūtā iva ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bʰavaty agnir evainān niṣṭapati pavamānaḥ punāti
Verse: 3    
yad āyūṁṣīty āha ya eva jīvanti teṣv āyur dadʰāti
Verse: 4    
ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt
Verse: 5    
apakrāntau etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadʰāti
Verse: 6    
apagʰnan pavate mr̥dʰo 'pa somo arāvṇa ity anr̥tam abʰiśasyamānāya pratipadaṃ kuryāt
Verse: 7    
arāvāṇo ete ye 'nr̥tam abʰiśaṁsanti tān evāsmād apahanti
Verse: 8    
gaccʰann indrasya niṣkr̥tam iti pūtam evainaṃ yajñiyam indrasya niṣkr̥taṃ gamayati
Verse: 9    
vr̥ṣā pavasva dʰārayeti rājanyāya pratipadaṃ kuryād vr̥ṣā vai rājanyo vr̥ṣāṇam evainaṃ karoti
Verse: 10    
marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bʰavati
Verse: 11    
viśvā dadʰāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigr̥hṇāty anapakrāmukāsmād viḍ bʰavati
Verse: 12    
pavasvendo vr̥ṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma r̥dʰyeteti
Verse: 13    
kr̥dʰī no yaśaso jana iti janatāyām evāsmā r̥dʰyate
Verse: 14    
yuvaṁ hi stʰaḥ svaḥ patī iti dvābʰyāṃ pratipadaṃ kuryāt samāvadbʰājāv evainau yajñasya karoty ubʰau yajñayaśasenārpayati
Verse: 15    
prāsya dʰārā akṣarann iti vr̥ṣṭikāmāya pratipadaṃ kuryāt
Verse: 16    
prāsya dʰārā akṣarann iti divo vr̥ṣṭiṃ cyāvayati vr̥ṣṇaḥ sutasyaujasa ity antarikṣāt
Verse: 17    
devāṁ anu prabʰūṣata ity asmin loke pratiṣṭʰāpayati
Verse: 18    
ojasā etad vīryeṇa pradīyate yad aprattaṃ bʰavati yad vr̥ṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vr̥ṣṭiṃ prayaccʰati
Verse: 19    
tayā pavasva dʰārayā yayā gāva ihāgamañ janyāsa up no gr̥ham iti pratipadaṃ kuryād yaḥ kāmayetopa janyā gāvo nameyur vindeta me janyā rāṣṭram iti yad eṣā pratipad bʰavaty upainaṃ janyā gāvo namanti vindate 'sya janyā rāṣṭram

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.