TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 5
Previous part

Khanda: 5 
Verse: 1    yasminnagnau pāṇiṃ gr̥hṇīyātsa gr̥hyaḥ / 1
Verse: 2    
yasminvā 'ntyāṃ samidʰamādadʰyāt / 2
Verse: 3    
nirmantʰyo puṇyasso 'nardʰukaḥ / 3
Verse: 4    
ambarīṣādvā ''nayet / 4
Verse: 5    
vahuyājino 'gārāccʰūdravarjam / 5
Verse: 6    
sāyamāhutyupakramaṃ paricaraṇam / 6
Verse: 7    
prāgastamayodayābʰyāṃ prāduṣkr̥tya / 7
Verse: 8    
astamite homaḥ / 8
Verse: 9    
udite cānudite / 9
Verse: 10    
haviṣyasyānnasyākr̥taṃ cet prakṣālya juhuyātpāṇinā / 10
Verse: 11    
dadʰi cetpayo kaṃsena / 11
Verse: 12    
carustʰālyā / 12
Verse: 13    
agnaye svāheti madʰye / 13
Verse: 14    
tūṣṇīṃ prāgudīcīmuttarām / 14
Verse: 15    
sūryāyeti prātaḥ pūrvām / 15
Verse: 16    
nātra parisamūhanādīni paryukṣaṇavarjam / 16
Verse: 17    
patnī juhuyādityeke / 17
Verse: 18    
gr̥hāḥ patnī gr̥hyo 'gnireṣa iti / 18
Verse: 19    
siddʰe sāyaṃprātarbʰūtamityukta omityuccairbrūyāt / 19
Verse: 20    
mākṣā namasta ityupāṃśu / 20
Verse: 21    
haviṣyasyānnasya juhuyāt prājāpatyaṃ sauviṣṭakr̥taṃ ca / 21
Verse: 22    
balīnnayet / 22
Verse: 23    
bahirantarvā caturnidʰāya / 23
Verse: 24    
maṇikadeśe / 24
Verse: 25    
madʰye / 25
Verse: 26    
dvāri / 26
Verse: 27    
śayyāmanu / 27
Verse: 28    
varcaṃ / 28
Verse: 29    
atʰa sastūpam / 29
Verse: 30    
ekaikamubʰayataḥ pariṣiñcet / 30
Verse: 31    
śeṣamadbʰissārdʰaṃ dakṣiṇā ninayet / 31
Verse: 32    
pʰalīkaraṇānāmapāmācāmasyeti viśrāṇite / 32
Verse: 33    
pr̥tʰivī vāyuḥ prajāpatirviśvedevā āpa oṣadʰivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti validaivatāni / 33
Verse: 34    
tūṣṇīṃ tu kuryāt / 34
Verse: 35    
sarvasya tvannasyaitatkuryāt / 35
Verse: 36    
asakr̥ccedekasmin kāle siddʰe sakr̥deva kuryāt / 36
Verse: 37    
bahudʰā cedyadgr̥hapateḥ / 37
Verse: 38    
sarvasya tvannasyāgnau kr̥tvāgraṃ brāhmaṇāya datvā svayaṃ kuryāt / 38
Verse: 39    
vrīhiprabʰr̥tyā yavebʰyo yavebʰyo vābrīhibʰyaḥ svayaṃ haret svayaṃ haret / 39


iti pañcamaḥ kʰaṇḍaḥ
iti pratʰamaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.