TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 6
Previous part

Patala: 2 
Khanda: 1 
Verse: 1    paurṇamāsopakramau darśapūrṇamāsau / 1
Verse: 2    
dārśaṃ cetpūrvamupapadyeta paurṇamāseneṣṭvā 'tʰa tatkuryāt / 2
Verse: 3    
akurvan paurṇamāsīmākāṅkṣedityeke / 3
Verse: 4    
aparāhṇe snātvaupavasatʰikaṃ dampatī bʰuñjīyātām / 4
Verse: 5    
mānatantavya uvāca śreyasīṃ prajāṃ vindate kāmyo bʰavatyakṣodʰukī kṣodʰuko ya aupavasatʰikaṃ bʰuṅkte / 5
Verse: 6    
tasmādyatkāmayeta tadbʰuñjīta / 6
Verse: 7    
nāvratyamācaret / 7
Verse: 8    
prātarāhutiṃ hutvā / 8
Verse: 9    
havinirnirvapedamuṣmai tvā juṣṭaṃ nirvapāmīti devatāśrayaṃ sakr̥dyajurvā dvistūṣṇīm / 9
Verse: 10    
trirdevebʰyaḥ prakṣālayet / 10
Verse: 11    
dvirmanuṣyebʰyaḥ / 11
Verse: 12    
sakr̥tpitr̥bʰyaḥ / 12
Verse: 13    
mekṣaṇena pradakṣiṇamudāyuvaṃ śrapayet / 13
Verse: 14    
śr̥tamabʰigʰāryodagudvāsya pratyabʰigʰārayet / 14
Verse: 15    
sarvāṇyevaṃ havīṃṣi / 15
Verse: 16    
barhiṣyā sādya / 16
Verse: 17    
ājyabʰāgau juhuyāccaturgr̥hītamājyaṃ gr̥hītvā pañcāvattaṃ bʰr̥gūṇāṃ jāmadagnyānāmagnaye svāhetyuttaratassomāyeti dakṣiṇataḥ / 17
Verse: 18    
viparītamitare / 18
Verse: 19    
ājyamupastīrya haviṣo 'vadyenmekṣaṇena madʰyātpurastāditi / 19
Verse: 20    
paścācca pañcāvattī / 20
Verse: 21    
abʰigʰārya pratyanaktyavadānastʰānāni / 21
Verse: 22    
na sviṣṭakr̥taḥ / 22
Verse: 23    
amuṣmai svāheti juhuyādyaddevatyaṃ syāt / 23
Verse: 24    
sviṣṭakr̥tassakr̥dupastīrya dvirbʰr̥gūṇāṃ sakr̥ddʰaviṣo dvirabʰigʰāryāgnaye sviṣṭakr̥te svāheti prāgudīcyāṃ juhuyāt / 24
Verse: 25    
samidʰamādʰāya / 25
Verse: 26    
darbʰānājye haviṣi triravadʰāyāgramadʰyamūlānyaktaṃ rihāṇā viyantu vaya ityabʰyukṣyāgnāvanumahared yaḥ paśūnāmadʰipatī rudrastanticaro vr̥ṣā paśūnasmākaṃ hiṃsīretadastu hutaṃ tava svāheti / 26
Verse: 27    
tadyajñavāstu / 27
Verse: 28    
sarvatra kuryāt / 28
Verse: 29    
haviruccʰiṣṭamudagudvāsya brahmaṇe dadyāt / 29
Verse: 30    
pūrṇapātraṃ dakṣiṇā / 30
Verse: 31    
yatʰotsāhaṃ / 31


iti pratʰamaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.