TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 4
Previous part

Khanda: 4 
Verse: 1    prāgudīcīmudvahet / 1
Verse: 2    
brāhmaṇakule 'gnimupasamādʰāya paścādagnerlohitaṃ carmānaḍuhamuttaraloma prāggrīvamāstīrya vāgyatāmupaveśayet / 2
Verse: 3    
prokte nakṣatre 'nvārabdʰāyāṃ sruveṇopagʰātaṃ juhuyāt ṣaḍbʰirlekʰāprabʰr̥tibʰissampātānavanayan mūrdʰani vadʰvāḥ / 3
Verse: 4    
pradakṣiṇamagniṃ parikramya dʰruvaṃ darśayati dʰruvādyauriti / 4
Verse: 5    
abʰivādya gurūn gotreṇa visr̥jedvācam / 5
Verse: 6    
gaurdakṣiṇā / 6
Verse: 7    
atrārgʰyam / 7
Verse: 8    
āgateṣvityeke / 8
Verse: 9    
trirātraṃ kṣāralavaṇe dugdʰamiti varjayantau saha śayīyātāṃ brahmacāriṇau / 9
Verse: 10    
haviṣyamannaṃ parijapyānnapāśenetyasāviti vadʰvā nāma brūyāt / 10
Verse: 11    
bʰuktvoccʰiṣṭaṃ vadʰvai dadyāt / 11
Verse: 12    
ūrdʰvaṃ trirātrāccatasr̥bʰirājyaṃ juhuyāt agne prāyaścittiriti samasta pañcamīṃ sampātānavanayannudapātre / 12
Verse: 13    
tenaināṃ sakeśanakʰāmāplāvayet / 13
Verse: 14    
tato yatʰārtʰaṃ syāt / 14
Verse: 15    
r̥tukāle dakṣiṇena pāṇinopastʰamālabʰedviṣṇuryoniṃ kalpayatv iti samāptāyām / 15
Verse: 16    
sambʰavedgarbʰaṃ dʰehīti / 16


iti caturtʰaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.